| ÅK, 1, 25, 22.2 |
| nihanti māsamātreṇa mehavyūhamaśeṣataḥ // | Context |
| BhPr, 1, 8, 12.1 |
| balaṃ savīryaṃ harate narāṇāṃ rogavrajān poṣayatīha kāye / | Context |
| BhPr, 2, 3, 5.1 |
| balaṃ savīryaṃ harate narāṇāṃ rogavrajaṃ poṣayatīha kāye / | Context |
| BhPr, 2, 3, 73.1 |
| viṣopamaṃ raktavikāravṛndaṃ kṣayaṃ ca kṛcchrāṇi kaphajvaraṃ ca / | Context |
| RArṇ, 11, 216.2 |
| kramate vyādhisaṃghāte grasate duṣṭam āmayam // | Context |
| RArṇ, 14, 155.2 |
| bahubhiścaiva mūṣābhistejaḥpuñjo 'bhijāyate // | Context |
| RArṇ, 16, 24.2 |
| tiryagūrdhvamadhovyāpitejaḥpuñjena pūritam // | Context |
| RājNigh, 13, 177.1 |
| yatpāṣāṇatale nikāṣanikare nodghṛṣyate niṣṭhurair yaccolūkhalalohamudgaraghanair lekhāṃ na yātyāhatam / | Context |
| RCint, 3, 52.1 |
| hemni jīrṇe sahasraikaguṇasaṃghapradāyakaḥ / | Context |
| RCint, 8, 239.1 |
| kāsaśvāsamahātisāraśamano mandāgnisandīpanaḥ durnāmagrahaṇīpramehanivahaśleṣmāsrapittapraṇut / | Context |
| RCūM, 10, 5.1 |
| pinākaṃ pāvakottaptaṃ vimuñcati daloccayam / | Context |
| RCūM, 12, 14.1 |
| haridvarṇaṃ guru snigdhaṃ sphuradraśmicayaṃ śubham / | Context |
| RCūM, 12, 67.1 |
| ratnānām guṇagrāmaṃ samagraṃ satām / | Context |
| RCūM, 14, 75.2 |
| gulmaplīhayakṛdvibandhajaṭharaṃ śūlāgnimāndyāmayaṃ vātaśleṣmasaśoṣapāṇḍunivahaṃ jūrttyāmayaṃ bhakṣitam // | Context |
| RCūM, 14, 115.1 |
| etatsaṃsevamānānāṃ na bhavantyāmayoccayāḥ / | Context |
| RCūM, 14, 122.2 |
| līḍhaṃ devadrutailaiḥ pravitarati nṛṇāṃ dehasiddhiṃ samṛddhāṃ pathyaṃ pūrvoktavat taddharati ca sakalaṃ rogapūgaṃ javena // | Context |
| RCūM, 16, 31.2 |
| saptāhakaṃ parivibhāvitakāñjiko'sau klinnaṃ hi lohanivahaṃ grasatīha sūtaḥ // | Context |
| RCūM, 16, 37.2 |
| khasattvaḥ kurute tīvrāṃ kṣudhaṃ rogagaṇaṃ haret // | Context |
| RCūM, 4, 21.1 |
| sā dhṛtā vadane hanti mehavyūhamaśeṣataḥ / | Context |
| RCūM, 4, 24.2 |
| nihanti māsamātreṇa mehavyūhamaśeṣataḥ // | Context |
| RMañj, 1, 18.2 |
| mṛtyuṃ sphoṭaṃ rogapuñjaṃ kurvantyete kramānnṛṇām // | Context |
| RMañj, 3, 22.2 |
| rogānīkaṃ gurutvaṃ ca dhatte vajram aśodhitam // | Context |
| RMañj, 3, 36.3 |
| dhmātaṃ vahṇau dalacayaṃ pinākaṃ visṛjatyalam // | Context |
| RMañj, 3, 57.2 |
| kurute nāśayenmṛtyuṃ jarārogakadambakam // | Context |
| RMañj, 6, 81.2 |
| kuṣṭhāṣṭādaśa vāyuśūlamudaraṃ śoṣapramehādikaṃ rogānīkakarīndradarpadalane khyāto hi pañcānanaḥ // | Context |
| RMañj, 6, 324.1 |
| raso nityodito nāmnā gudodbhavakulāntakaḥ / | Context |
| RPSudh, 1, 4.2 |
| sakalasiddhisamūhaviśāradaṃ praṇatapāpaharaṃ bhavapāradam // | Context |
| RPSudh, 5, 8.1 |
| pinākaṃ cāgnisaṃtaptaṃ vimuñcati daloccayam / | Context |
| RPSudh, 5, 115.2 |
| vallonmitaṃ vai seveta sarvarogagaṇāpaham // | Context |
| RRÅ, V.kh., 12, 22.0 |
| tejaḥpuñjo raso baddho bālārkasadṛśo bhavet // | Context |
| RRÅ, V.kh., 14, 106.2 |
| tenaiva hemanicayaṃ rajataṃ ca kṛtvā dāridryadāhamakhileṣu janeṣu kuryāt // | Context |
| RRÅ, V.kh., 20, 1.1 |
| sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā / | Context |
| RRÅ, V.kh., 6, 1.1 |
| nānāraktasupītapuṣpanicayād ādāya sāraṃ nijam / | Context |
| RRS, 11, 82.2 |
| triḥ saptarātraiḥ khalu pāparogasaṃghātaghātī ca rasāyanaṃ ca // | Context |
| RRS, 2, 5.1 |
| pinākaṃ pāvakottaptaṃ vimuñcati daloccayam / | Context |
| RRS, 4, 21.1 |
| haridvarṇaṃ guru snigdhaṃ sphuradraśmicayaṃ śubham / | Context |
| RRS, 5, 11.1 |
| saukhyaṃ vīryaṃ balaṃ hanti rogavargaṃ karoti ca / | Context |
| RRS, 5, 20.1 |
| balaṃ ca vīryaṃ harate narāṇāṃ rogavrajaṃ kopayatīva kāye / | Context |
| RRS, 8, 21.2 |
| nihanti māsamātreṇa mehavyūhaṃ viśeṣataḥ // | Context |