| BhPr, 1, 8, 34.0 | 
	| dṛṣṭvā bhogisutāṃ ramyāṃ vāsukistu mumoca yat // | Kontext | 
	| BhPr, 1, 8, 184.2 | 
	| śuktiḥ śaṅkho gajaḥ kroḍaḥ phaṇī matsyaśca darduraḥ / | Kontext | 
	| BhPr, 2, 3, 245.0 | 
	| meṣaśṛṅgabhujaṅgāsthikūrmapṛṣṭhāmlavetasān // | Kontext | 
	| RArṇ, 17, 139.1 | 
	| nāgāsthibhasmakalkena mūṣāṃ liptvā vicakṣaṇaḥ / | Kontext | 
	| RArṇ, 5, 37.0 | 
	| vasā pañcavidhā matsyameṣāhinarabarhijā // | Kontext | 
	| RArṇ, 6, 81.1 | 
	| meṣaśṛṅgaṃ bhujaṅgāsthi kūrmapṛṣṭhaṃ śilājatu / | Kontext | 
	| RArṇ, 8, 84.1 | 
	| bhekaśūkarameṣāhimatsyakūrmajalaukasām / | Kontext | 
	| RājNigh, 13, 156.1 | 
	| mātaṃgoragamīnapotriśirasas tvaksāraśaṅkhāmbubhṛt śuktīnāmudarācca mauktikamaṇiḥ spaṣṭaṃ bhavatyaṣṭadhā / | Kontext | 
	| RCint, 3, 132.1 | 
	| bhekasūkarameṣāhimatsyakūrmajalaukasām / | Kontext | 
	| RCint, 7, 5.2 | 
	| kūrmākṛti bhavetkaurmaṃ dārvīko 'hiphaṇākṛti // | Kontext | 
	| RCint, 7, 27.2 | 
	| vaiśyo vyādhiṣu sarveṣu sarpadaṃṣṭre ca śūdrakaḥ // | Kontext | 
	| RCūM, 10, 6.1 | 
	| nāgābhraṃ nāgavatkuryāt dhvaniṃ pāvakasaṃsthitam / | Kontext | 
	| RCūM, 15, 11.2 | 
	| sevitaḥ sa hi nāgendrair jarāmṛtyujigīṣayā // | Kontext | 
	| RCūM, 15, 12.1 | 
	| pīyamānaṃ tu nāgāsyātpatitaṃ gauraveṇa yat / | Kontext | 
	| RCūM, 9, 14.2 | 
	| viṣeṣu jaṅgamādyeṣu viṣaṃ sarpasya nāparam // | Kontext | 
	| RCūM, 9, 20.1 | 
	| bhekakūrmavarāhāhinaramāṃsasamutthayā / | Kontext | 
	| RHT, 16, 2.1 | 
	| maṇḍūkamatsyakacchapameṣajalaukāhisūkarādīnām / | Kontext | 
	| RMañj, 3, 37.1 | 
	| phūtkāraṃ nāgavat kuryāt darduraṃ bhekaśabdavat / | Kontext | 
	| RMañj, 4, 10.3 | 
	| vaiśyo vyādhiṣu sarveṣu sarpadaṣṭāya śūdrakam // | Kontext | 
	| RPSudh, 2, 61.1 | 
	| tanmadhye piṣṭikāṃ muktvā piṣṭīmānaṃ viṣaṃ tvaheḥ / | Kontext | 
	| RPSudh, 5, 9.1 | 
	| nāgābhraṃ dhmāpitaṃ samyak nāgavat sphūrjate dhruvam / | Kontext | 
	| RRÅ, R.kh., 5, 38.1 | 
	| meṣaśṛṅgabhujaṃgāsthikūrmapṛṣṭhāmlavetasaiḥ / | Kontext | 
	| RRÅ, V.kh., 10, 39.1 | 
	| kūrmasūkarameṣāhijalūkāmatsyajāpi vā / | Kontext | 
	| RRÅ, V.kh., 13, 7.1 | 
	| gokṣīraṃ paṃcalavaṇaṃ sarpavṛścikaviṣaṃ madhu / | Kontext | 
	| RRÅ, V.kh., 17, 55.1 | 
	| śṛgālameṣakūrmāhiśalyāni ca śilājatu / | Kontext | 
	| RRÅ, V.kh., 2, 12.1 | 
	| matsyāhinarameṣīṇāṃ śikhināṃ ca vasā matā / | Kontext | 
	| RRÅ, V.kh., 2, 28.2 | 
	| meṣaśṛṃgī bhujagāsthi kūrmapṛṣṭhaṃ śilājatu // | Kontext | 
	| RRS, 2, 6.1 | 
	| nāgābhraṃ nāgavatkuryāddhvaniṃ pāvakasaṃsthitam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 126.2 | 
	| tathaiva sarpadaṣṭastu mṛtāvastho'pi jīvati // | Kontext |