| BhPr, 1, 8, 114.1 | 
	| te nipeturghanadhvānācchikhareṣu mahībhṛtām / | Kontext | 
	| BhPr, 1, 8, 119.2 | 
	| darduraṃ tvagninikṣiptaṃ kurute darduradhvanim // | Kontext | 
	| RArṇ, 11, 106.1 | 
	| śaṅkhakāhalanirghoṣaiḥ siddhavidyādharaiḥ saha / | Kontext | 
	| RArṇ, 12, 168.1 | 
	| meghānāṃ tu ninādena saṃjātairupaśobhitaiḥ / | Kontext | 
	| RArṇ, 12, 205.1 | 
	| kurute garjitaṃ nādaṃ dhūmaṃ jvālāṃ vimuñcati / | Kontext | 
	| RArṇ, 12, 205.2 | 
	| kartarī dṛṣṭimātreṇa tathānyā śabdakartarī // | Kontext | 
	| RArṇ, 14, 17.1 | 
	| dhūmāvaloko navame daśame śabdavedhakaḥ / | Kontext | 
	| RArṇ, 14, 18.1 | 
	| daśasaṃkalikābaddhaḥ śabdavedhī mahārasaḥ / | Kontext | 
	| RArṇ, 15, 197.2 | 
	| daśasaṃkalikāyogāt śabdavedhī mahārasaḥ // | Kontext | 
	| RArṇ, 15, 199.2 | 
	| daśasaṃkalikāyogāt śabdavedhī mahārasaḥ // | Kontext | 
	| RArṇ, 4, 52.1 | 
	| na visphuliṅgo na ca budbudaśca yadā na rekhāpaṭalaṃ na śabdaḥ / | Kontext | 
	| RArṇ, 4, 55.1 | 
	| śukladīptiḥ saśabdaśca yadā vaiśvānaro bhavet / | Kontext | 
	| RArṇ, 6, 4.2 | 
	| pināke'gniṃ praviṣṭe tu śabdaś ciṭiciṭir bhavet // | Kontext | 
	| RArṇ, 6, 5.1 | 
	| dardure'gniṃ praviṣṭe tu śabdaḥ kukkuṭavadbhavet / | Kontext | 
	| RājNigh, 13, 34.1 | 
	| śvetaṃ dīptaṃ mṛdu jyotiḥśabdāḍhyaṃ snigdhanirmalam / | Kontext | 
	| RājNigh, 13, 115.1 | 
	| yadvahnau nihitaṃ tanoti nitarāṃ bhekāravaṃ darduro nāgaḥ phūtkurute dhanuḥsvanamupādatte pinākaḥ kila / | Kontext | 
	| RājNigh, 13, 115.1 | 
	| yadvahnau nihitaṃ tanoti nitarāṃ bhekāravaṃ darduro nāgaḥ phūtkurute dhanuḥsvanamupādatte pinākaḥ kila / | Kontext | 
	| RCūM, 10, 6.1 | 
	| nāgābhraṃ nāgavatkuryāt dhvaniṃ pāvakasaṃsthitam / | Kontext | 
	| RCūM, 14, 174.1 | 
	| tīkṣṇaśabdaṃ mṛdu snigdhamīṣacchyāmalaśubhrakam / | Kontext | 
	| RCūM, 14, 175.2 | 
	| mandanādaṃ gatajyotiḥ saptadhā kāṃsyamutsṛjet // | Kontext | 
	| RHT, 6, 14.1 | 
	| dhūmraściṭiciṭiśabdo maṇḍūkagatistathā sakampaśca / | Kontext | 
	| RKDh, 1, 2, 20.2 | 
	| śukladīptiḥ saśabdastu yadā vaiśvānaro bhavet // | Kontext | 
	| RMañj, 3, 37.1 | 
	| phūtkāraṃ nāgavat kuryāt darduraṃ bhekaśabdavat / | Kontext | 
	| RMañj, 6, 111.2 | 
	| ramyavīṇāninādādyair gāyanaiḥ śravaṇāmṛtaiḥ // | Kontext | 
	| RPSudh, 1, 149.1 | 
	| baddhe rasavare sākṣātsparśanājjāyate ravaḥ / | Kontext | 
	| RRÅ, R.kh., 6, 4.2 | 
	| darduro nihito hyagnau kurute darduradhvanim // | Kontext | 
	| RRÅ, R.kh., 6, 5.1 | 
	| nāgaścāgnigataḥ śabdaṃ phūtkāraṃ ca vimuñcati / | Kontext | 
	| RRÅ, V.kh., 1, 27.1 | 
	| bherīkākalaghaṇṭādiśṛṅginādavināditam / | Kontext | 
	| RRÅ, V.kh., 18, 127.3 | 
	| tatsarvaṃ jāyate svarṇaṃ śrute śabde na saṃśayaḥ // | Kontext | 
	| RRÅ, V.kh., 8, 100.1 | 
	| yāvacciṭaciṭīśabdo nivarteta samāharet / | Kontext | 
	| RRS, 2, 6.1 | 
	| nāgābhraṃ nāgavatkuryāddhvaniṃ pāvakasaṃsthitam / | Kontext | 
	| RRS, 5, 205.1 | 
	| tīkṣṇaśabdaṃ mṛdu snigdhamīṣacchyāmalaśubhrakam / | Kontext | 
	| RRS, 5, 206.2 | 
	| mandanādaṃ gatajyotiḥ saptadhā kāṃsyamutsṛjet // | Kontext |