| BhPr, 1, 8, 114.1 |
| te nipeturghanadhvānācchikhareṣu mahībhṛtām / | Context |
| BhPr, 1, 8, 119.2 |
| darduraṃ tvagninikṣiptaṃ kurute darduradhvanim // | Context |
| RArṇ, 11, 106.1 |
| śaṅkhakāhalanirghoṣaiḥ siddhavidyādharaiḥ saha / | Context |
| RArṇ, 12, 168.1 |
| meghānāṃ tu ninādena saṃjātairupaśobhitaiḥ / | Context |
| RArṇ, 12, 205.1 |
| kurute garjitaṃ nādaṃ dhūmaṃ jvālāṃ vimuñcati / | Context |
| RArṇ, 12, 205.2 |
| kartarī dṛṣṭimātreṇa tathānyā śabdakartarī // | Context |
| RArṇ, 14, 17.1 |
| dhūmāvaloko navame daśame śabdavedhakaḥ / | Context |
| RArṇ, 14, 18.1 |
| daśasaṃkalikābaddhaḥ śabdavedhī mahārasaḥ / | Context |
| RArṇ, 15, 197.2 |
| daśasaṃkalikāyogāt śabdavedhī mahārasaḥ // | Context |
| RArṇ, 15, 199.2 |
| daśasaṃkalikāyogāt śabdavedhī mahārasaḥ // | Context |
| RArṇ, 4, 52.1 |
| na visphuliṅgo na ca budbudaśca yadā na rekhāpaṭalaṃ na śabdaḥ / | Context |
| RArṇ, 4, 55.1 |
| śukladīptiḥ saśabdaśca yadā vaiśvānaro bhavet / | Context |
| RArṇ, 6, 4.2 |
| pināke'gniṃ praviṣṭe tu śabdaś ciṭiciṭir bhavet // | Context |
| RArṇ, 6, 5.1 |
| dardure'gniṃ praviṣṭe tu śabdaḥ kukkuṭavadbhavet / | Context |
| RājNigh, 13, 34.1 |
| śvetaṃ dīptaṃ mṛdu jyotiḥśabdāḍhyaṃ snigdhanirmalam / | Context |
| RājNigh, 13, 115.1 |
| yadvahnau nihitaṃ tanoti nitarāṃ bhekāravaṃ darduro nāgaḥ phūtkurute dhanuḥsvanamupādatte pinākaḥ kila / | Context |
| RājNigh, 13, 115.1 |
| yadvahnau nihitaṃ tanoti nitarāṃ bhekāravaṃ darduro nāgaḥ phūtkurute dhanuḥsvanamupādatte pinākaḥ kila / | Context |
| RCūM, 10, 6.1 |
| nāgābhraṃ nāgavatkuryāt dhvaniṃ pāvakasaṃsthitam / | Context |
| RCūM, 14, 174.1 |
| tīkṣṇaśabdaṃ mṛdu snigdhamīṣacchyāmalaśubhrakam / | Context |
| RCūM, 14, 175.2 |
| mandanādaṃ gatajyotiḥ saptadhā kāṃsyamutsṛjet // | Context |
| RHT, 6, 14.1 |
| dhūmraściṭiciṭiśabdo maṇḍūkagatistathā sakampaśca / | Context |
| RKDh, 1, 2, 20.2 |
| śukladīptiḥ saśabdastu yadā vaiśvānaro bhavet // | Context |
| RMañj, 3, 37.1 |
| phūtkāraṃ nāgavat kuryāt darduraṃ bhekaśabdavat / | Context |
| RMañj, 6, 111.2 |
| ramyavīṇāninādādyair gāyanaiḥ śravaṇāmṛtaiḥ // | Context |
| RPSudh, 1, 149.1 |
| baddhe rasavare sākṣātsparśanājjāyate ravaḥ / | Context |
| RRÅ, R.kh., 6, 4.2 |
| darduro nihito hyagnau kurute darduradhvanim // | Context |
| RRÅ, R.kh., 6, 5.1 |
| nāgaścāgnigataḥ śabdaṃ phūtkāraṃ ca vimuñcati / | Context |
| RRÅ, V.kh., 1, 27.1 |
| bherīkākalaghaṇṭādiśṛṅginādavināditam / | Context |
| RRÅ, V.kh., 18, 127.3 |
| tatsarvaṃ jāyate svarṇaṃ śrute śabde na saṃśayaḥ // | Context |
| RRÅ, V.kh., 8, 100.1 |
| yāvacciṭaciṭīśabdo nivarteta samāharet / | Context |
| RRS, 2, 6.1 |
| nāgābhraṃ nāgavatkuryāddhvaniṃ pāvakasaṃsthitam / | Context |
| RRS, 5, 205.1 |
| tīkṣṇaśabdaṃ mṛdu snigdhamīṣacchyāmalaśubhrakam / | Context |
| RRS, 5, 206.2 |
| mandanādaṃ gatajyotiḥ saptadhā kāṃsyamutsṛjet // | Context |