| RCūM, 10, 6.2 |
| tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ // | Kontext |
| RMañj, 6, 238.2 |
| dviguñjaṃ lehayet kṣaudrair munimaṇḍalakuṣṭhanut // | Kontext |
| RMañj, 6, 267.1 |
| dviniṣkabhakṣaṇāddhanti prasuptiṃ kuṣṭhamaṇḍalam / | Kontext |
| RMañj, 6, 319.1 |
| galite sphuṭite caiva viṣūcyāṃ maṇḍale tathā / | Kontext |
| RRS, 2, 6.2 |
| tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 86.1 |
| lokanātharaso hyeṣa maṇḍalādrājayakṣmanut / | Kontext |
| ŚdhSaṃh, 2, 12, 199.2 |
| dviguñjo lihyate kṣaudraiḥ suptimaṇḍalakuṣṭhanut // | Kontext |