| BhPr, 1, 8, 27.2 |
| śothaṃ kṛmiṃ śūlamapākaroti prāhuḥ pare bṛṃhaṇam alpametam // | Kontext |
| BhPr, 1, 8, 69.1 |
| tāmratrapujamākhyātaṃ kāṃsyaṃ ghoṣaṃ ca kaṃsakam / | Kontext |
| BhPr, 1, 8, 85.2 |
| vipāke kaṭukaṃ śītaṃ sarvaśreṣṭhamudāhṛtam // | Kontext |
| BhPr, 1, 8, 92.2 |
| sarvāmayaharaḥ prokto viśeṣāt sarvakuṣṭhanut // | Kontext |
| BhPr, 1, 8, 96.1 |
| malaṃ viṣaṃ vahnigiritvacāpalaṃ naisargikaṃ doṣamuśanti pārade / | Kontext |
| BhPr, 1, 8, 152.3 |
| mūtrakṛcchrāśmarīśvitranāśanaṃ parikīrtitam // | Kontext |
| BhPr, 1, 8, 169.2 |
| sa tu śvetaḥ smṛto vipro lohitaḥ kṣattriyaḥ smṛtaḥ / | Kontext |
| BhPr, 1, 8, 169.2 |
| sa tu śvetaḥ smṛto vipro lohitaḥ kṣattriyaḥ smṛtaḥ / | Kontext |
| BhPr, 1, 8, 171.1 |
| vaiśyo dhanapradaḥ proktastathā dehasya dārḍhyakṛt / | Kontext |
| BhPr, 1, 8, 173.1 |
| puruṣāste samākhyātā rekhābinduvivarjitāḥ / | Kontext |
| BhPr, 1, 8, 173.2 |
| rekhābindusamāyuktāḥ ṣaḍasrāste striyaḥ smṛtāḥ // | Kontext |
| BhPr, 1, 8, 191.2 |
| yatpārśve na tarorvṛddhir vatsanābhaḥ sa bhāṣitaḥ // | Kontext |
| BhPr, 1, 8, 192.0 |
| haridrātulyamūlo yo hāridraḥ sa udāhṛtaḥ // | Kontext |
| BhPr, 1, 8, 202.1 |
| viṣaṃ prāṇaharaṃ proktaṃ vyavāyi ca vikāśi ca / | Kontext |
| BhPr, 2, 3, 26.3 |
| etadgajapuṭaṃ proktaṃ khyātaṃ sarvapuṭottamam // | Kontext |
| BhPr, 2, 3, 44.2 |
| dāhacchedaghanair naṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam // | Kontext |
| BhPr, 2, 3, 54.2 |
| lohanāgayutaṃ ceti śulvaṃ duṣṭaṃ prakīrtitam // | Kontext |
| BhPr, 2, 3, 58.1 |
| viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate / | Kontext |
| BhPr, 2, 3, 58.1 |
| viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate / | Kontext |
| MPālNigh, 4, 6.2 |
| vayasaḥ sthāpanaṃ snigdhaṃ dhātūnāṃ hitamucyate // | Kontext |
| RAdhy, 1, 69.1 |
| saptavelam idaṃ kāryaṃ sūtotthāpanamucyate / | Kontext |
| RAdhy, 1, 480.1 |
| khyātastathā 'bhūt / | Kontext |
| RArṇ, 11, 4.1 |
| khallastu pīṭhikā devi rasendro liṅgamucyate / | Kontext |
| RArṇ, 11, 51.1 |
| pañcamastu caturthāṃśaḥ ṣaṣṭho dvyaṃśaḥ prakīrtitaḥ / | Kontext |
| RArṇ, 11, 199.2 |
| lakṣaṇaṃ dṛśyate yasya mūrchitaṃ taṃ vadanti hi // | Kontext |
| RArṇ, 12, 82.1 |
| mahāmūrchāgataṃ sūtaṃ ko vāpi kathayenmṛtam / | Kontext |
| RArṇ, 12, 279.2 |
| bahirantaśca deveśi vedhakaṃ tat prakīrtitam // | Kontext |
| RArṇ, 13, 8.1 |
| mūlabandhastu yo bandho vāsanābandha ucyate / | Kontext |
| RArṇ, 15, 104.3 |
| kanakaṃ jāyate divyaṃ siddhayoga udāhṛtaḥ // | Kontext |
| RArṇ, 15, 206.1 |
| udghāṭaḥ paramaḥ proktaḥ sarvakarmahitaḥ paraḥ / | Kontext |
| RArṇ, 4, 52.2 |
| mūṣāgataṃ ratnasamaṃ sthiraṃ ca tadā viśuddhaṃ pravadanti loham // | Kontext |
| RArṇ, 4, 53.3 |
| abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat // | Kontext |
| RArṇ, 6, 49.1 |
| madonmattagajaḥ sūtaḥ kāntamaṅkuśamucyate / | Kontext |
| RArṇ, 7, 24.2 |
| vaṅgavaddravate vahnau capalas tena kīrtitaḥ // | Kontext |
| RArṇ, 7, 25.2 |
| vastraṃ ca veṣṭayet sadyaḥ tenāsau capalaḥ smṛtaḥ // | Kontext |
| RArṇ, 7, 64.0 |
| tato devagaṇairuktaṃ gandhakākhyo bhavatvayam // | Kontext |
| RArṇ, 7, 110.2 |
| śvetaṃ laghu mṛdu snigdhamuttamaṃ vaṅgamucyate // | Kontext |
| RājNigh, 13, 23.2 |
| sūtapattrakaraṃ kāntaṃ trapu śreṣṭham udāhṛtam // | Kontext |
| RājNigh, 13, 31.2 |
| hemopamā śubhā svacchā janyā rītiḥ prakīrtitā // | Kontext |
| RājNigh, 13, 34.2 |
| ghanāgnisahasūtrāṅgaṃ kāṃsyam uttamam īritam // | Kontext |
| RājNigh, 13, 177.2 |
| yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat // | Kontext |
| RājNigh, 13, 187.2 |
| hemāraktaṃ śrīmatāṃ yogyametat gomedākhyaṃ ratnam ākhyānti santaḥ // | Kontext |
| RājNigh, 13, 192.2 |
| yadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam // | Kontext |
| RājNigh, 13, 194.2 |
| sphuṭaṃ pradarśayed etad vaiḍūryaṃ jātyamucyate // | Kontext |
| RājNigh, 13, 214.2 |
| śikhikaṇṭhasamaṃ saumyaṃ rājāvartaṃ vadanti jātyamaṇim // | Kontext |
| RCint, 7, 24.1 |
| samaṭaṅkaṇasampiṣṭaṃ tadviṣaṃ mṛtamucyate / | Kontext |
| RCint, 7, 51.2 |
| puruṣāste samākhyātā rekhābinduvivarjitāḥ // | Kontext |
| RCint, 7, 52.0 |
| rekhābindusamāyuktāḥ ṣaṭkoṇāste striyo matāḥ // | Kontext |
| RCint, 7, 61.1 |
| rase yatra bhavedvajraṃ rasaḥ so'mṛtamucyate / | Kontext |
| RCint, 7, 114.3 |
| pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā // | Kontext |
| RCint, 8, 14.1 |
| amṛtaṃ ca viṣaṃ proktaṃ śivena ca rasāyanam / | Kontext |
| RCūM, 12, 67.2 |
| suratnamabravīt somo neti yadguṇitaṃ guṇī // | Kontext |
| RCūM, 14, 9.2 |
| yattārajaṃ hi pravadanti rāgataḥ svarṇaṃ kalāvarṇacaturguṇaṃ hi // | Kontext |
| RCūM, 14, 212.1 |
| etadaṅkolakaṃ tailaṃ mahatsattvamudāhṛtam / | Kontext |
| RCūM, 3, 17.1 |
| kīrtitā sā sadā sthūladravyāṇāṃ gālane hitā / | Kontext |
| RHT, 4, 5.2 |
| abhrakajīrṇaḥ sūtaḥ pakṣacchinnaḥ sa vijñeyaḥ // | Kontext |
| RKDh, 1, 2, 19.1 |
| abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat / | Kontext |
| RMañj, 3, 17.2 |
| puruṣāste samākhyātā rekhābinduvivarjitāḥ // | Kontext |
| RMañj, 3, 18.1 |
| rekhābindusamāyuktāḥ ṣaṭkoṇāstāḥ striyaḥ smṛtāḥ / | Kontext |
| RMañj, 3, 90.1 |
| pādonaniṣkabhārāśca kaniṣṭhāḥ parikīrtitāḥ / | Kontext |
| RMañj, 4, 11.1 |
| samaṭaṅkaṇakaṃ piṣṭaṃ tadviṣaṃ mṛtamucyate / | Kontext |
| RMañj, 5, 17.1 |
| kṣayonmādagadārtānāṃ śamanaṃ paramucyate / | Kontext |
| RMañj, 5, 24.1 |
| na viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate / | Kontext |
| RPSudh, 5, 80.2 |
| taṭe tapatyāḥ saṃjātaṃ tāpyākhyaṃ mākṣikaṃ vadet // | Kontext |
| RPSudh, 6, 72.2 |
| śreṣṭhā saiva budhaiḥ proktā ṭaṅkabhārā hi madhyamā // | Kontext |
| RPSudh, 6, 73.0 |
| pādonaṭaṅkabhārā yā kathyate sā kaniṣṭhikā // | Kontext |
| RRÅ, R.kh., 5, 20.1 |
| rekhābindusamāyuktāḥ ṣaṭkoṇās tāḥ striyaḥ smṛtāḥ / | Kontext |
| RRÅ, V.kh., 1, 46.2 |
| kṛṣṇapakṣe puṣpavatī sā nārī kākinī smṛtā // | Kontext |
| RRÅ, V.kh., 2, 51.0 |
| saptakañcukanirmuktaḥ khyāto'yaṃ śuddhasūtakaḥ // | Kontext |
| RRÅ, V.kh., 20, 62.2 |
| siddhayogaḥ samākhyātaḥ samyagdṛṣṭvā gurormukhāt // | Kontext |
| RRÅ, V.kh., 3, 4.1 |
| rekhābindusamāyuktāḥ ṣaḍasrāstāḥ striyaḥ smṛtāḥ / | Kontext |
| RRS, 10, 80.2 |
| pañcāmlakaṃ samuddiṣṭaṃ taccoktaṃ cāmlapañcakam // | Kontext |
| RRS, 11, 1.2 |
| ṣaḍyūkāstu rajaḥsaṃjñaṃ kathitaṃ tava suvrate // | Kontext |
| RRS, 11, 2.2 |
| ṣaṭsiddhārthena deveśi yavastvekaḥ prakīrtitaḥ // | Kontext |
| RRS, 11, 3.1 |
| ṣaḍyavair ekaguñjā syāttriguñjo valla ucyate / | Kontext |
| RRS, 11, 3.2 |
| ṣaḍbhireva tu guñjābhirmāṣa ekaḥ prakīrtitaḥ / | Kontext |
| RRS, 11, 4.2 |
| tābhiḥ ṣaḍbhirbhaved yūkā ṣaḍyūkās tad rajaḥ smṛtam // | Kontext |
| RRS, 11, 6.2 |
| dvau māṣau dharaṇaṃ te dve śāṇaniṣkakalāḥ smṛtāḥ // | Kontext |
| RRS, 11, 10.2 |
| kuḍavau mānikā tau syātprastho dve mānike smṛtaḥ // | Kontext |
| RRS, 11, 12.2 |
| catvāriṃśatpalaśatatulā bhāraḥ prakīrtitaḥ // | Kontext |
| RRS, 2, 11.2 |
| sukhanirmocyapattraṃ ca tadabhraṃ śastamīritam // | Kontext |
| RRS, 2, 133.2 |
| sadyaḥ śūlaharaṃ proktamiti bhālukibhāṣitam // | Kontext |
| RRS, 2, 144.2 |
| śreṣṭhau siddharasau khyātau dehalohakarau param // | Kontext |
| RRS, 3, 47.1 |
| pāṣāṇagairikaṃ proktaṃ kaṭhinam tāmravarṇakam / | Kontext |
| RRS, 3, 73.2 |
| snigdhamuṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate // | Kontext |
| RRS, 3, 115.1 |
| kecidvadanti kaṅkuṣṭhaṃ sadyojātasya dantinaḥ / | Kontext |
| RRS, 3, 116.2 |
| vadanti śvetapītābhaṃ tadatīva virecanam // | Kontext |
| RRS, 3, 127.2 |
| rasasiddhakarāḥ proktā nāgārjunapuraḥsaraiḥ // | Kontext |
| RRS, 3, 138.2 |
| pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā // | Kontext |
| RRS, 4, 14.2 |
| khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham // | Kontext |
| RRS, 4, 28.2 |
| ambudendradhanurvāritaraṃ puṃvajramucyate // | Kontext |
| RRS, 5, 1.1 |
| śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṃgābhidhānam / | Kontext |
| RRS, 5, 13.2 |
| mūlībhirmadhyamaṃ prāhuḥ kaniṣṭhaṃ gandhakādibhiḥ / | Kontext |
| RRS, 5, 93.0 |
| madonmattagajaḥ sūtaḥ kāntam aṅkuśamucyate // | Kontext |
| RRS, 5, 95.2 |
| pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat // | Kontext |
| RRS, 5, 136.2 |
| siddhayogo hyayaṃ khyātaḥ siddhānāṃ sumukhāgataḥ // | Kontext |
| RRS, 8, 5.2 |
| suślakṣṇaḥ kajjalābho 'sau kajjalītyabhidhīyate // | Kontext |
| RRS, 8, 45.2 |
| capalo'yaṃ samādiṣṭo vārttikair nāgasambhavaḥ // | Kontext |
| RRS, 8, 80.0 |
| rasasya jaṭhare grāsakṣapaṇaṃ cāraṇā matā // | Kontext |
| ŚdhSaṃh, 2, 12, 4.1 |
| sūryādīnāṃ grahāṇāṃ te kathitā nāmabhiḥ kramāt / | Kontext |
| ŚdhSaṃh, 2, 12, 212.2 |
| sarvodaraharaḥ prokto mūḍhavātaharaḥ paraḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 217.2 |
| paktiśūlaharaḥ khyāto māsamātrānna saṃśayaḥ // | Kontext |