| RAdhy, 1, 110.1 | 
	| grasate cābhrakādīni sūtenāsyaṃ prasāritam / | Kontext | 
	| RAdhy, 1, 110.2 | 
	| vyāttavaktro grasatyeva kṣiptaṃ sarvaṃ ca jīryati // | Kontext | 
	| RAdhy, 1, 146.1 | 
	| lohakhalve catuṣpāde sūtagrastābhrakaṃ kṣipet / | Kontext | 
	| RAdhy, 1, 174.1 | 
	| tatsarvaṃ grasate vegāt yathā devo maheśvaraḥ / | Kontext | 
	| RAdhy, 1, 191.1 | 
	| anena mardayetsūtaṃ grasate taptakhalvake / | Kontext | 
	| RAdhy, 1, 191.2 | 
	| svarṇābhrasarvalohāni sattvāni grasate kṣaṇāt // | Kontext | 
	| RArṇ, 11, 40.1 | 
	| tāpayedravitāpena nirmukhaṃ grasate kṣaṇāt / | Kontext | 
	| RArṇ, 11, 74.2 | 
	| tadā grasati lohāni tyajecca gatimātmanaḥ // | Kontext | 
	| RArṇ, 11, 116.1 | 
	| ahorātreṇa tadbījaṃ sūtako grasati priye / | Kontext | 
	| RArṇ, 11, 119.2 | 
	| tṛtīye divase sūto jarate grasate tataḥ // | Kontext | 
	| RArṇ, 11, 124.2 | 
	| tataḥ śalākayā grāsān agnistho grasate rasaḥ // | Kontext | 
	| RArṇ, 11, 149.1 | 
	| agnistho jāyate sūtaḥ śalākāṃ grasate kṣaṇāt / | Kontext | 
	| RArṇ, 11, 149.2 | 
	| haṭhāgninā dhāmyamāno grasate sarvamādarāt // | Kontext | 
	| RArṇ, 15, 85.3 | 
	| gandhakaṃ grasate sūtaḥ piṣṭikā bhavati kṣaṇāt // | Kontext | 
	| RArṇ, 15, 139.1 | 
	| mukhena grasate grāsaṃ jāraṇā tena sundari / | Kontext | 
	| RArṇ, 15, 201.3 | 
	| prakāśamūṣāgarbhe ca grasate vaḍavānalaḥ // | Kontext | 
	| RCint, 3, 56.2 | 
	| grasate gandhahemādi vajrasattvādikaṃ kṣaṇāt // | Kontext | 
	| RCint, 3, 57.1 | 
	| mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ / | Kontext | 
	| RCint, 3, 59.2 | 
	| grasate sarvalohāni sarvasattvāni vajrakam // | Kontext | 
	| RCint, 3, 65.2 | 
	| svarṇādisarvalohāni sattvāni grasate kṣaṇāt // | Kontext | 
	| RCint, 3, 76.2 | 
	| etair vimarditaḥ sūto grasate sarvalohakam // | Kontext | 
	| RCint, 3, 87.1 | 
	| saṃruddho lohapātryātha dhmāto grasati kāñcanam / | Kontext | 
	| RCint, 3, 100.2 | 
	| vahnivyatireke 'pi rasagrāsīkṛtānāṃ lohānāṃ dravatvaṃ garbhadrutiḥ // | Kontext | 
	| RCint, 7, 33.2 | 
	| yavamātraṃ grasetsvastho guñjāmātraṃ tu kuṣṭhavān // | Kontext | 
	| RCint, 7, 49.2 | 
	| mukhaṃ ca jāyate tasya dhātūṃśca grasatetarām // | Kontext | 
	| RCūM, 16, 9.1 | 
	| kevalābhrakasattvaṃ hi grasatyeva na pāradaḥ / | Kontext | 
	| RCūM, 16, 9.2 | 
	| grastamapyatiduḥkhena sarvāṅgavyāpi no bhavet // | Kontext | 
	| RCūM, 16, 31.2 | 
	| saptāhakaṃ parivibhāvitakāñjiko'sau klinnaṃ hi lohanivahaṃ grasatīha sūtaḥ // | Kontext | 
	| RCūM, 16, 44.1 | 
	| pariphalaghanayuktas triṃśatā tulyavārair grasati yadi rasendro yo jalaukākṛtiḥ saḥ / | Kontext | 
	| RCūM, 4, 51.1 | 
	| svato lakṣaguṇāṃ haimīṃ śalākāṃ grasati dhruvam / | Kontext | 
	| RCūM, 4, 98.2 | 
	| grastasya drāvaṇaṃ garbhe garbhadrutirudāhṛtā // | Kontext | 
	| RHT, 10, 1.3 | 
	| śuddhā api no dvandve milanti na ca tān raso grasati // | Kontext | 
	| RHT, 4, 26.2 | 
	| kevalamabhrakasatvaṃ grasate yatnānna sarvāṅgam // | Kontext | 
	| RHT, 5, 29.2 | 
	| vimalaṃ śatanirvyūḍhaṃ grasati samaṃ dravati garbhe ca // | Kontext | 
	| RHT, 6, 10.2 | 
	| grasate na hi sarvāṅgaṃ gaganamato lakṣaṇairjñeyam // | Kontext | 
	| RHT, 6, 11.1 | 
	| yadi hi catuḥṣaṣṭyaṃśān grasati rasastadā dhareddaṇḍam / | Kontext | 
	| RMañj, 4, 19.2 | 
	| yavamātraṃ graset svastho guñjāmātraṃ tu kuṣṭhavān // | Kontext | 
	| RRÅ, R.kh., 3, 18.3 | 
	| anena mardayetsūtaṃ grasate taptakhalvake // | Kontext | 
	| RRÅ, V.kh., 10, 65.2 | 
	| etairvimarditaṃ sūtaṃ grasate sarvalohakam // | Kontext | 
	| RRÅ, V.kh., 10, 85.0 | 
	| anena grasate śīghraṃ śuktisaṃbhavasaṃpuṭe // | Kontext | 
	| RRÅ, V.kh., 10, 86.2 | 
	| anena biḍayogena gaganaṃ grasate rasaḥ // | Kontext | 
	| RRÅ, V.kh., 14, 28.3 | 
	| gaṃdhakaṃ tu tulāyantre paścātsarvaṃ grasatyalam // | Kontext | 
	| RRÅ, V.kh., 15, 16.2 | 
	| ruddhvā svedyaṃ dinaikaṃ tu kārīṣāgnau grasatyalam // | Kontext | 
	| RRÅ, V.kh., 16, 20.1 | 
	| grasate sarvalohāni satvāni vividhāni ca / | Kontext | 
	| RRÅ, V.kh., 18, 108.2 | 
	| grasate kacchape yaṃtre yathājīrṇaṃ tathā phalam // | Kontext | 
	| RRÅ, V.kh., 18, 141.2 | 
	| pañcapañcāṃśaguṇitaṃ yadā grasati pāradaḥ // | Kontext | 
	| RRÅ, V.kh., 18, 148.2 | 
	| pañcapañcāṃśaguṇitaṃ yadā grasati pāradaḥ // | Kontext | 
	| RRÅ, V.kh., 18, 156.1 | 
	| tatraiva grasate sūto jīrṇe grāsaṃ tu dāpayet / | Kontext | 
	| RRÅ, V.kh., 20, 60.2 | 
	| grasate sarvalohāni yatheṣṭāni na saṃśayaḥ // | Kontext | 
	| RRÅ, V.kh., 20, 103.2 | 
	| yadā na grasate tasmādvaṭī deyā punaḥ punaḥ // | Kontext | 
	| RRÅ, V.kh., 20, 109.1 | 
	| grasate sarvalohāni satvāni vividhāni ca / | Kontext | 
	| RRÅ, V.kh., 20, 109.2 | 
	| yadā na grasate tasmād vaṭī deyā punaḥ punaḥ // | Kontext | 
	| RRÅ, V.kh., 20, 115.2 | 
	| tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt // | Kontext | 
	| RRÅ, V.kh., 20, 119.1 | 
	| grasate bhārasaṃkhyā tu mūṣā lepyā punaḥ punaḥ / | Kontext | 
	| RRÅ, V.kh., 20, 121.2 | 
	| stokaṃ stokaṃ dhamanneva grasate nātra saṃśayaḥ // | Kontext | 
	| RRÅ, V.kh., 20, 123.2 | 
	| bhārasaṃkhyā grasatyevaṃ guhyavaṅgamiti smṛtam // | Kontext | 
	| RRÅ, V.kh., 20, 129.2 | 
	| sarvavadgrasate datte guhyākhyaṃ yogamuttamam // | Kontext | 
	| RRÅ, V.kh., 20, 142.2 | 
	| tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt // | Kontext | 
	| RRÅ, V.kh., 7, 28.1 | 
	| prakāśamūṣāgarbhe tu grasate vaḍavānalaḥ / | Kontext | 
	| RRÅ, V.kh., 9, 124.2 | 
	| grasantyeva na saṃdehas tīvradhmātānalena ca // | Kontext | 
	| RRÅ, V.kh., 9, 131.2 | 
	| kiṃvā sā pakvabījaṃ grasati yadi druto jāyate koṭivedhī vajrābhraṃ ratnajātaṃ carati yadi rasaḥ khecaratvaṃ pradatte // | Kontext | 
	| RRS, 2, 12.1 | 
	| sacandrikaṃ ca kiṭṭābhaṃ vyoma na grāsayedrasaḥ / | Kontext | 
	| RRS, 2, 12.2 | 
	| grasitaśca niyojyo 'sau lohe caiva rasāyane // | Kontext | 
	| RRS, 8, 81.0 | 
	| grastasya drāvaṇaṃ garbhe garbhadrutir udāhṛtā // | Kontext | 
	| ŚdhSaṃh, 2, 12, 21.1 | 
	| mukhaṃ ca jāyate tasya dhātūṃśca grasate kṣaṇāt / | Kontext |