| BhPr, 1, 8, 3.2 |
| patnīr vilokya lāvaṇyalakṣmīḥ sampannayauvanāḥ // | Kontext |
| BhPr, 1, 8, 172.2 |
| suvṛttāḥ phalasampūrṇāstejoyuktā bṛhattarāḥ // | Kontext |
| BhPr, 1, 8, 173.2 |
| rekhābindusamāyuktāḥ ṣaḍasrāste striyaḥ smṛtāḥ // | Kontext |
| BhPr, 2, 3, 140.2 |
| uṣṇe ca kāle ravitāpayukte vyabhre nivāte samabhūmibhāge / | Kontext |
| BhPr, 2, 3, 259.2 |
| purāṇāḥ syurguṇair yuktā āsavo dhātavo rasāḥ // | Kontext |
| RAdhy, 1, 23.1 |
| yuktaṃ dvādaśabhir doṣair yastu dadyāttu pāradam / | Kontext |
| RArṇ, 12, 97.1 |
| kṣīrayuktā bahuphalā granthiyuktā ca pārvati / | Kontext |
| RArṇ, 12, 97.1 |
| kṣīrayuktā bahuphalā granthiyuktā ca pārvati / | Kontext |
| RArṇ, 12, 124.2 |
| paśyecca tārakāyuktaṃ grahanakṣatramaṇḍalam / | Kontext |
| RArṇ, 17, 155.1 |
| krāmaṇena samāyuktaṃ rasaṃ dattvā tu vedhayet / | Kontext |
| RArṇ, 4, 40.2 |
| pidhānakasamāyuktā kiṃcid unnatamastakā // | Kontext |
| RArṇ, 6, 57.2 |
| kāntasūtasamāyuktaḥ prayogo dehadhārakaḥ // | Kontext |
| RArṇ, 6, 69.1 |
| vṛttāḥ phalakasampūrṇās tejasvanto mahattarāḥ / | Kontext |
| RArṇ, 6, 70.1 |
| rekhābindusamāyuktāḥ khaṇḍāścaiva tu yoṣitaḥ / | Kontext |
| RArṇ, 6, 71.1 |
| sattvavanto balopetā lohe krāmaṇaśīlinaḥ / | Kontext |
| RājNigh, 13, 165.1 |
| svacchaṃ guru succhāyaṃ snigdhaṃ gātre ca mārdavasametam / | Kontext |
| RājNigh, 13, 211.1 |
| snigdhaṃ śvetaṃ pītamātrāsametaṃ dhatte citte svacchatāṃ yan munīnām / | Kontext |
| RCint, 7, 6.2 |
| sthūlasūkṣmaiḥ kaṇairyuktaḥ śvetapītair viromakaḥ // | Kontext |
| RCint, 7, 51.1 |
| vṛttāḥ phalakasampūrṇāstejovanto bṛhattarāḥ / | Kontext |
| RCint, 7, 52.0 |
| rekhābindusamāyuktāḥ ṣaṭkoṇāste striyo matāḥ // | Kontext |
| RCint, 7, 62.2 |
| vajralakṣaṇasaṃyuktaṃ dāhaghātāsahiṣṇu tat // | Kontext |
| RCūM, 10, 13.2 |
| sevitaṃ candrikāyuktaṃ mehaṃ mandānalaṃ caret // | Kontext |
| RCūM, 10, 61.2 |
| śuddhamiśritavarṇaiśca yukto vaikrānta ucyate // | Kontext |
| RCūM, 10, 86.1 |
| vartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ / | Kontext |
| RCūM, 12, 35.2 |
| dṛṣṭapratyayasaṃyuktamuktavān rasakautukī // | Kontext |
| RCūM, 12, 68.1 |
| varṇalakṣasaṃjātiyuktaṃ ratnaṃ phalapradam / | Kontext |
| RCūM, 15, 56.1 |
| sarvarogān haredeva śaktiyukto guṇādhikaḥ / | Kontext |
| RCūM, 15, 66.1 |
| sarvairyuktā vividhavidhibhiḥ suramyaiḥ sūto muñcatyakhilavikṛtīn śvitrarogapramāthī / | Kontext |
| RHT, 8, 2.1 |
| kṛṣṇābhrakeṇa balavadasitarāgairyujyate rasendrastu / | Kontext |
| RMañj, 1, 12.2 |
| etallakṣaṇasaṃyukto rasavidyāgururbhavet // | Kontext |
| RMañj, 1, 16.2 |
| sākṣādamṛtam evaiṣa doṣayukto raso viṣam // | Kontext |
| RMañj, 2, 60.2 |
| rūpayauvanasampannāṃ sānukūlāṃ priyāṃ bhajet // | Kontext |
| RMañj, 3, 18.1 |
| rekhābindusamāyuktāḥ ṣaṭkoṇāstāḥ striyaḥ smṛtāḥ / | Kontext |
| RPSudh, 1, 14.1 |
| kumārikārūpaguṇena yuktā svalaṃkṛtā vāhavare 'dhirūḍhā / | Kontext |
| RPSudh, 5, 29.2 |
| bhakṣitaṃ candrikāyuktam abhrakaṃ tādṛśaṃ guṇaiḥ // | Kontext |
| RPSudh, 5, 60.2 |
| śuddhamiśritavarṇaiśca yukto vaikrāṃta ucyate // | Kontext |
| RPSudh, 5, 70.2 |
| nīlaṃ marakatacchāyaṃ tejoyuktaṃ praśasyate // | Kontext |
| RPSudh, 6, 58.1 |
| rasāyane śreṣṭhataraṃ rase ca satvena yuktaṃ khalu gauravānvitam / | Kontext |
| RPSudh, 7, 2.1 |
| sujātiguṇasampannaṃ ratnaṃ sarvārthasiddhidam / | Kontext |
| RPSudh, 7, 9.2 |
| kṣārābhāsaṃ vaikaṭaṃ yugmakaṃ ca doṣairyuktaṃ sarvathā tyājyamebhiḥ // | Kontext |
| RPSudh, 7, 12.2 |
| doṣairyuktaṃ koṭarairāvṛtaṃ ca neṣṭaṃ sadbhir bhakṣaṇe dhāraṇe ca // | Kontext |
| RPSudh, 7, 14.1 |
| tārkṣyaṃ snigdhaṃ bhāsuraṃ śaṣpavarṇaṃ gātraiḥ śuddhaṃ bhāravadraśmiyuktam / | Kontext |
| RPSudh, 7, 18.2 |
| doṣairyuktaṃ niṣprabhaṃ puṣparāgaṃ no sevyaṃ tannaiva deyaṃ dvijebhyaḥ // | Kontext |
| RPSudh, 7, 34.3 |
| vajraṃ caivaṃ bhasmasādvīryayuktaṃ sarvasminvai yojanīyaṃ rasādau // | Kontext |
| RPSudh, 7, 41.3 |
| kāntyā yuktaṃ kārṣṇyagarbhaṃ ca nīlaṃ taccāpyuktaṃ śakranīlābhidhānam // | Kontext |
| RPSudh, 7, 42.1 |
| ekacchāyaṃ snigdhavarṇaṃ guru syātsvacchaṃ madhye collasatkāṃtiyuktam / | Kontext |
| RPSudh, 7, 47.2 |
| nirbhāraṃ vā pītakācābhayuktaṃ gomedaṃ cedīdṛśaṃ no variṣṭham // | Kontext |
| RRÅ, R.kh., 1, 2.2 |
| asādhyaṃ pratyayopetaṃ kathyate rasasādhanam // | Kontext |
| RRÅ, R.kh., 1, 30.1 |
| sākṣādamṛtamapyeṣa doṣayukto raso viṣam / | Kontext |
| RRÅ, R.kh., 4, 47.1 |
| mādhuryagauravopetaḥ tejasā bhāskaropamaḥ / | Kontext |
| RRÅ, R.kh., 5, 19.1 |
| vṛttāḥ phalakasampūrṇās tejasvanto bṛhadbhavāḥ / | Kontext |
| RRÅ, R.kh., 5, 20.1 |
| rekhābindusamāyuktāḥ ṣaṭkoṇās tāḥ striyaḥ smṛtāḥ / | Kontext |
| RRÅ, V.kh., 1, 14.2 |
| evaṃ lakṣaṇasaṃyukto rasavidyāgurur bhavet // | Kontext |
| RRÅ, V.kh., 1, 17.1 |
| ityevaṃ lakṣaṇairyuktāḥ śiṣyāḥ syū rasasiddhaye / | Kontext |
| RRÅ, V.kh., 1, 23.1 |
| umāmaheśvaropete samṛddhe nagare śubhe / | Kontext |
| RRÅ, V.kh., 12, 27.1 |
| madhyagartasamāyuktaṃ kārayediṣṭikādvayam / | Kontext |
| RRÅ, V.kh., 14, 37.2 |
| krāmaṇena samāyuktaṃ caṃdrārkaṃ kāṃcanaṃ bhavet / | Kontext |
| RRÅ, V.kh., 15, 93.2 |
| krāmaṇena samāyuktaṃ śulbe vedhaṃ pradāpayet // | Kontext |
| RRÅ, V.kh., 3, 3.1 |
| vṛttāḥ phalakasampūrṇās tejasvanto bṛhattarāḥ / | Kontext |
| RRÅ, V.kh., 3, 4.1 |
| rekhābindusamāyuktāḥ ṣaḍasrāstāḥ striyaḥ smṛtāḥ / | Kontext |
| RRS, 2, 13.2 |
| sevitaṃ candrasaṃyuktaṃ mehaṃ mandānalaṃ caret // | Kontext |
| RRS, 2, 90.1 |
| vartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ / | Kontext |
| RRS, 4, 40.2 |
| dṛṣṭapratyayasaṃyuktamuktavānrasakautukī // | Kontext |
| RRS, 7, 12.2 |
| caturaṅgulavistārayuktayā nirmitā śubhā // | Kontext |