| ÅK, 1, 25, 35.2 |
| niryātaṃ mardanādvastrāddhānyābhramiti kathyate // | Kontext |
| ÅK, 1, 25, 36.2 |
| yastato nirgataḥ sāraḥ sattvam ityabhidhīyate // | Kontext |
| BhPr, 1, 8, 15.1 |
| agnis tatkālam apatat tasyaikasmād vilocanāt / | Kontext |
| RAdhy, 1, 194.1 |
| punarjāritajārye tu vastrān niḥśeṣanirgate / | Kontext |
| RAdhy, 1, 195.1 |
| jālaṃ kārayatā sūte vastrānniḥsarate punaḥ / | Kontext |
| RAdhy, 1, 199.2 |
| śrīpiṇḍo dorakāccyutvā muhuḥ patati pārade // | Kontext |
| RAdhy, 1, 378.1 |
| niḥsaranti yathā tebhyo nīlapītādikṛṣṇikāḥ / | Kontext |
| RAdhy, 1, 403.1 |
| udgacchanti navā dantāḥ keśāḥ kṛṣṇā bhavanti ca / | Kontext |
| RArṇ, 10, 14.1 |
| anyā jīvagatirdevi jīvo'ṇḍādiva niṣkramet / | Kontext |
| RArṇ, 11, 65.1 |
| gālanakriyayā grāse sati niṣpeṣanirgate / | Kontext |
| RArṇ, 12, 114.1 |
| jalaṃ sravenmadhūcchiṣṭaṃ tatsamādāya pārvati / | Kontext |
| RArṇ, 12, 190.2 |
| nirgacchanti mahīṃ bhittvā candratoyānyanekadhā // | Kontext |
| RArṇ, 12, 192.2 |
| nirgacchati mahīṃ bhittvā candravṛddhyā vivardhate // | Kontext |
| RArṇ, 4, 55.2 |
| lohāvartaḥ sa vijñeyaḥ sattvaṃ patati nirmalam // | Kontext |
| RArṇ, 6, 16.2 |
| patatyabhrakasattvaṃ tu sattvāni nikhilāni ca // | Kontext |
| RArṇ, 6, 136.3 |
| śodhayitvā dhamet sattvam indragopasamaṃ patet // | Kontext |
| RArṇ, 7, 42.2 |
| indragopakasaṃkāśaṃ sattvaṃ patati śobhanam // | Kontext |
| RArṇ, 7, 60.1 |
| evaṃ saṃkrīḍamānāyāstavābhūt prasṛtaṃ rajaḥ / | Kontext |
| RArṇ, 7, 77.2 |
| dadyāt puṭaṃ gajākāraṃ patet sattvaṃ sutālakāt // | Kontext |
| RArṇ, 7, 84.2 |
| kramāt sitaṃ ca raktaṃ ca sattvaṃ patati śobhanam // | Kontext |
| RArṇ, 7, 95.2 |
| evaṃ śilābhyo jīvebhyo mṛdbhyaḥ sattvaṃ prajāyate // | Kontext |
| RCint, 3, 225.2 |
| sravati na yathā rasendro na ca naśyati jāṭharo vahniḥ // | Kontext |
| RCint, 7, 17.1 |
| gośṛṅgāgre'tha saṃkṣipte pravartate / | Kontext |
| RCūM, 10, 97.1 |
| svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret / | Kontext |
| RCūM, 10, 122.1 |
| evaṃ hi tricaturvāraiḥ sarvaṃ sattvaṃ viniḥsaret / | Kontext |
| RCūM, 11, 7.1 |
| vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ / | Kontext |
| RCūM, 14, 89.1 |
| khanyamānād yataḥ kāntapāṣāṇānniḥsaranti hi / | Kontext |
| RCūM, 14, 218.2 |
| śuṣke tu nirgataṃ tailaṃ kṣipennāgakaraṇḍake // | Kontext |
| RCūM, 16, 24.2 |
| sarvo'pi yadi nirgacched garbhe grāsastathā drutaḥ // | Kontext |
| RCūM, 4, 37.2 |
| niryātaṃ mardanādvastrāddhānyābhramiti kathyate // | Kontext |
| RCūM, 4, 38.2 |
| yastato nirgataḥ sāraḥ sattvamityabhidhīyate // | Kontext |
| RCūM, 5, 98.1 |
| mūṣāmukhaviniṣkrāntā varamekāpi kākiṇī / | Kontext |
| RHT, 4, 2.2 |
| tadapi na carati rasendraḥ sattvaṃ kathamatra yatnataḥ prabhavet // | Kontext |
| RHT, 5, 52.1 |
| yo niḥsṛto bhujaṅgād rasakeśarīvajrapañjaraḥ sa punaḥ / | Kontext |
| RKDh, 1, 2, 21.1 |
| lohāvartaḥ sa vijñeyaḥ sattvaṃ patati nirmalam / | Kontext |
| RMañj, 3, 4.1 |
| śvetadvīpe purā devyāḥ krīḍantyāḥ prasṛtaṃ rajaḥ / | Kontext |
| RMañj, 4, 26.2 |
| sādhakānāṃ hitārthāya sadāśivamukhodgataḥ // | Kontext |
| RMañj, 6, 27.2 |
| ko'sti lokeśvarād anyo nṛṇāṃ śambhumukhodgatāt // | Kontext |
| RPSudh, 1, 18.1 |
| kūpādviniḥsṛtaḥ sūtaścaturdikṣu gato dvijaḥ / | Kontext |
| RPSudh, 4, 23.2 |
| yadrūpyaṃ vahninā taptam ujjvalaṃ hi viniḥsaret / | Kontext |
| RPSudh, 4, 59.1 |
| khanyāṃ saṃkhanyamānāyāṃ pāṣāṇā niḥsaranti ye / | Kontext |
| RPSudh, 5, 41.2 |
| khadirasya tu cāṃgāraiḥ satvaṃ niḥsarati dhruvam // | Kontext |
| RPSudh, 5, 43.1 |
| dhmāpayet pūrvavidhinā punaḥ satvaṃ hi niḥsaret / | Kontext |
| RPSudh, 5, 104.2 |
| hematārārkagarbhebhyaḥ śilājatu viniḥsaret // | Kontext |
| RPSudh, 5, 129.2 |
| viniḥsaretsarvasatvaṃ satyaṃ hi guruṇoditam // | Kontext |
| RPSudh, 6, 87.1 |
| mahāgirau śilāntastho raktavarṇacyuto rasaḥ / | Kontext |
| RRÅ, V.kh., 16, 1.1 |
| yāsāṃ chedena raktaṃ pravahati satataṃ prāyaśo raktabhūmau / | Kontext |
| RRS, 10, 4.1 |
| mūṣāmukhaviniṣkrāntā varamekāpi kākiṇī / | Kontext |
| RRS, 2, 21.2 |
| niryātaṃ mardanādvastrāddhānyābhramiti kathyate // | Kontext |
| RRS, 2, 103.2 |
| svarṇarūpyārkagarbhebhyaḥ śilādhāturviniḥsaret // | Kontext |
| RRS, 2, 153.3 |
| evaṃ tricaturairvāraiḥ sarvaṃ sattvaṃ viniḥsaret // | Kontext |
| RRS, 3, 6.1 |
| evaṃ saṃkrīḍamānāyāḥ prābhavat prasṛtaṃ rajaḥ / | Kontext |
| RRS, 3, 6.1 |
| evaṃ saṃkrīḍamānāyāḥ prābhavat prasṛtaṃ rajaḥ / | Kontext |
| RRS, 3, 19.2 |
| vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ // | Kontext |
| RRS, 8, 35.2 |
| niryātaṃ mardanādvastrāddhānyābhramiti kathyate // | Kontext |
| RRS, 8, 36.2 |
| yastato nirgataḥ sāraḥ sattvamityabhidhīyate // | Kontext |
| ŚdhSaṃh, 2, 11, 92.2 |
| śilājatu samānīya grīṣmataptaśilācyutam // | Kontext |
| ŚdhSaṃh, 2, 12, 124.2 |
| yāvatsūcyā mukhe lagnaṃ kupyā niryāti bheṣajam // | Kontext |