| ÅK, 2, 1, 9.1 |
| ete uparasāḥ khyātā rasarājasya karmaṇi / | Kontext |
| BhPr, 1, 8, 100.1 |
| saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām / | Kontext |
| BhPr, 2, 3, 164.1 |
| svedanādikriyābhistu śodhito'sau yadā bhavet / | Kontext |
| BhPr, 2, 3, 164.2 |
| tadā kāryāṇi kurute prayojyaḥ sarvakarmasu // | Kontext |
| RAdhy, 1, 13.1 |
| sūtadoṣāṃs tataḥ śuddhiṃ saṃskārāt prāk vadāmyaham / | Kontext |
| RAdhy, 1, 25.2 |
| saṃskārair dvīpasaṃkhyaiś ca saṃskṛto dehalohakṛt // | Kontext |
| RAdhy, 1, 26.1 |
| sūte'ṣṭādaśasaṃskārāstatrādyaḥ pāṭasāraṇaḥ / | Kontext |
| RAdhy, 1, 30.2 |
| aṣṭādaśaśca saṃskārastajjñair udghāṭano mataḥ // | Kontext |
| RAdhy, 1, 31.1 |
| vāsasā gālite sūte saṃskāraḥ pāṭasāraṇaḥ / | Kontext |
| RAdhy, 1, 86.2 |
| ayaṃ niyāmako nāma saṃskāro hy aṣṭamaḥ smṛtaḥ // | Kontext |
| RAdhy, 1, 95.2 |
| etāni proktā rasakarmaṇi śambhunā // | Kontext |
| RAdhy, 1, 208.2 |
| raktaṣoṭo bhavatyevaṃ saṃskāraḥ sāraṇo mataḥ // | Kontext |
| RAdhy, 1, 215.1 |
| saṃskārair manusaṃkhyaiśca sūtaḥ saṃskṛtya māritaḥ / | Kontext |
| RAdhy, 1, 320.2 |
| yo vajrabhasmanā karma prabhāvo 'gre bhaviṣyati // | Kontext |
| RAdhy, 1, 466.1 |
| śuddho'ṣṭādaśasaṃskāraiḥ pūrvo yastu pāradaḥ / | Kontext |
| RArṇ, 1, 55.1 |
| gurusevāṃ vinā karma yaḥ kuryān mūḍhacetanaḥ / | Kontext |
| RArṇ, 1, 55.2 |
| sa yāti niṣphalaṃ karma svapnalabdhaṃ dhanaṃ yathā // | Kontext |
| RArṇ, 1, 56.1 |
| yaḥ karma kurute dṛṣṭaṃ tasya lābhaḥ pade pade / | Kontext |
| RArṇ, 1, 58.2 |
| labdhvātra rasakarmāṇi nāhaṃkāraṃ samācaret // | Kontext |
| RArṇ, 10, 24.2 |
| svedanaṃ ca tataḥ karma dīyamānasya mardanam // | Kontext |
| RArṇ, 10, 37.0 |
| palārdhenaiva saṃskāraḥ kartavyaḥ sūtakasya tu // | Kontext |
| RArṇ, 11, 181.1 |
| ataḥ paraṃ tu saṃskāraṃ vakṣye nāgābhrajāraṇam / | Kontext |
| RArṇ, 11, 198.3 |
| bhasmasūtaśca khoṭaśca saṃskārāt saptadhā rasaḥ // | Kontext |
| RArṇ, 14, 76.0 |
| punaranyaṃ pravakṣyāmi dravasaṃskāramuttamam // | Kontext |
| RArṇ, 15, 206.1 |
| udghāṭaḥ paramaḥ proktaḥ sarvakarmahitaḥ paraḥ / | Kontext |
| RArṇ, 17, 67.0 |
| sarjikāsindhudattaiśca vapet karmasu yojayet // | Kontext |
| RArṇ, 5, 1.2 |
| niyāmanādikaṃ karma krāmaṇāntaṃ sureśvara / | Kontext |
| RArṇ, 6, 1.3 |
| rasakarmaṇi yogyatve saṃskāras tasya kathyatām // | Kontext |
| RArṇ, 6, 55.1 |
| sūtalohasya vakṣyāmi saṃskāram atisaukhyadam / | Kontext |
| RArṇ, 7, 1.2 |
| saha lakṣaṇasaṃskārair ājñāpaya mahārasān / | Kontext |
| RCint, 2, 3.0 |
| no preview | Kontext |
| RCint, 3, 3.1 |
| etatsādhakānyūnaviṃśatikarmāṇi bhavanti / | Kontext |
| RCint, 3, 27.1 |
| adhaḥpātanam ityuktaṃ siddhādyaiḥ sūtakarmaṇi / | Kontext |
| RCint, 3, 159.2 |
| no preview | Kontext |
| RCint, 3, 159.4 |
| ityādīni karmāṇi punaḥ kevalamīśvarānugrahasādhyatvānna prapañcitāni // | Kontext |
| RCint, 5, 17.2 |
| anena piṇḍikā kāryā rasendrasyoktakarmasu // | Kontext |
| RCint, 7, 113.2 |
| kāntapāṣāṇaśuddhau tu rasakarma samācaret // | Kontext |
| RCūM, 15, 1.2 |
| daśāṣṭabhiḥ kriyāṃ vakṣye rasarājasya sāmpratam // | Kontext |
| RCūM, 15, 28.1 |
| sūte 'ṣṭādaśasaṃskriyā nigaditāḥ syuḥ svedanaṃ mardanaṃ mūrcchotthāpanapātarodhaniyamāḥ proddīpanaṃ grāsajam / | Kontext |
| RCūM, 15, 65.1 |
| aṣṭādaśakriyā nṛṇāṃ na sidhyanti rasasya hi / | Kontext |
| RCūM, 16, 7.1 |
| yatra sattvaṃ drutaṃ bījaṃ rasajāraṇakarmaṇi / | Kontext |
| RCūM, 3, 4.2 |
| śoṣaṇaṃ vāyukoṇe ca vedhakarmottare tathā // | Kontext |
| RCūM, 3, 34.2 |
| daśāṣṭakriyayā siddhe rase 'sau sādhakottamaḥ // | Kontext |
| RCūM, 4, 35.2 |
| mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate // | Kontext |
| RCūM, 5, 2.1 |
| svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ / | Kontext |
| RCūM, 9, 12.1 |
| rasakarmaṇi śasto'yaṃ tadbandhanavadhe'pi ca / | Kontext |
| RCūM, 9, 24.2 |
| pītavargo'yamuddiṣṭo rasarājasya karmaṇi // | Kontext |
| RHT, 11, 8.2 |
| nirvyūḍhaṃ rasalohairjāraṇakarmocitaṃ bhavati // | Kontext |
| RHT, 16, 24.2 |
| sarati rasendro vidhinā jñātvā tatkarmakauśalyam // | Kontext |
| RHT, 17, 1.1 |
| iti kṛtasāraṇavidhirapi balavānapi sūtarāṭ kriyāyogāt / | Kontext |
| RHT, 18, 9.1 |
| iti sāritasya kathitaṃ rasasya vedhādi krāmaṇaṃ karma / | Kontext |
| RHT, 2, 2.2 |
| krāmaṇavedhau bhakṣaṇamaṣṭādaśadheti rasakarma // | Kontext |
| RHT, 5, 3.1 |
| bījānāṃ saṃskāraḥ kartavyaḥ ko'pi tādṛśaḥ prathamam / | Kontext |
| RHT, 5, 34.2 |
| svedavidhānaṃ ca puṭaṃ yantraṃ vā vihitarasakarma // | Kontext |
| RHT, 5, 35.2 |
| tadvatkāryaṃ vidhinā sukarma gurupādanirdiṣṭam // | Kontext |
| RHT, 9, 3.1 |
| yaḥ punaretaiḥ kurute karmāśuddhairbhavedrasastasya / | Kontext |
| RKDh, 1, 1, 46.2 |
| etad bhūdharayantraṃ syāt sūtasaṃskārakarmaṇi // | Kontext |
| RKDh, 1, 1, 54.3 |
| adhastiryakpātanayantre tu rasasaṃskāreṣu vakṣyamāṇe / | Kontext |
| RKDh, 1, 1, 111.1 |
| jalakūrmamidaṃ yantraṃ śastaṃ jāraṇakarmaṇi / | Kontext |
| RMañj, 1, 9.1 |
| gurusevāṃ vinā karma yaḥ kuryānmūḍhacetasaḥ / | Kontext |
| RMañj, 1, 15.2 |
| śasto'tha dhūmraḥ paripāṇḍuraśca citro na yojyo rasakarmasiddhaye // | Kontext |
| RMañj, 1, 20.2 |
| palād ūnaṃ na kartavyaṃ rasasaṃskāramuttamam // | Kontext |
| RMañj, 1, 26.2 |
| jāyate śuddhasūto'yaṃ yojayet sarvakarmasu // | Kontext |
| RMañj, 1, 35.1 |
| kañcukairnāgavaṅgādyair nirmukto rasakarmaṇi / | Kontext |
| RMañj, 1, 35.2 |
| vinā karmāṣṭakenaiva sūto'yaṃ sarvakarmakṛt // | Kontext |
| RMañj, 1, 37.1 |
| saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām / | Kontext |
| RMañj, 2, 13.2 |
| bhasma tadyogavāhi syātsarvakarmasu yojayet // | Kontext |
| RMañj, 3, 88.2 |
| kāntapāṣāṇaśuddhau tu rasakarma samācaret // | Kontext |
| RPSudh, 1, 5.2 |
| tataḥ śodhanakaṃ tasya tathāṣṭādaśa karma ca // | Kontext |
| RPSudh, 1, 25.1 |
| sāraṇaṃ krāmaṇaṃ proktaṃ vedhakarma ca raṃjanam / | Kontext |
| RPSudh, 1, 25.2 |
| sevanaṃ pāradasyātha karmāṇyaṣṭādaśaiva hi / | Kontext |
| RPSudh, 1, 36.1 |
| atha mardanakaṃ karma yena śuddhatamo rasaḥ / | Kontext |
| RPSudh, 1, 45.1 |
| athotthāpanakaṃ karma pāradasya bhiṣagvaraiḥ / | Kontext |
| RPSudh, 1, 47.1 |
| pātanaṃ hi mahatkarma kathayāmi suvistaram / | Kontext |
| RPSudh, 1, 61.1 |
| adhunā kathayiṣyāmi rasarodhanakarma ca / | Kontext |
| RPSudh, 1, 70.1 |
| mukhotpādanakaṃ karma prakāro dīpanasya hi / | Kontext |
| RPSudh, 1, 76.2 |
| sūtasyāṣṭau ca saṃskārāḥ kathitā dehakarmaṇi // | Kontext |
| RPSudh, 1, 77.0 |
| tathā ca daśa karmāṇi dehalohakarāṇi hi // | Kontext |
| RPSudh, 1, 93.1 |
| atha garbhadruteḥ karma cāraṇaṃ guṇavardhanam / | Kontext |
| RPSudh, 1, 99.2 |
| bāhyadrutikriyākarma śivabhaktyā hi sidhyati // | Kontext |
| RPSudh, 1, 101.1 |
| atha jāraṇakaṃ karma kathayāmi suvistaram / | Kontext |
| RPSudh, 1, 120.2 |
| mahāsiddhikaraṃ yatsyātsāraṇaṃ sarvakarmaṇām // | Kontext |
| RPSudh, 1, 131.2 |
| gurūpadeśato dṛṣṭaṃ sāraṇaṃ karma cottamam // | Kontext |
| RPSudh, 1, 133.1 |
| atha krāmaṇakaṃ karma pāradasya nigadyate / | Kontext |
| RPSudh, 1, 158.1 |
| atha sevanakaṃ karma pāradasya daśāṣṭamam / | Kontext |
| RPSudh, 1, 164.1 |
| eṣā mātrā rase proktā sarvakarmaviśāradaiḥ / | Kontext |
| RRÅ, R.kh., 1, 25.3 |
| tataḥ kuryāt prayatnena rasasaṃskāram uttamam // | Kontext |
| RRÅ, R.kh., 1, 32.1 |
| palādūnaṃ na kartavyaṃ rasasaṃskāram uttamam / | Kontext |
| RRÅ, R.kh., 1, 32.2 |
| aghoreṇa ca mantreṇa rasasaṃskārapūjanam // | Kontext |
| RRÅ, R.kh., 2, 25.1 |
| mūlikāmāritaḥ sūto jāraṇakramavarjitaḥ / | Kontext |
| RRÅ, R.kh., 3, 33.2 |
| niyāmakāstato vakṣye sūtasya mārakarmaṇi // | Kontext |
| RRÅ, V.kh., 1, 14.1 |
| sarvāmnāyaviśeṣajñaḥ kuśalo rasakarmaṇi / | Kontext |
| RRÅ, V.kh., 10, 1.2 |
| yojyaṃ tathā sakalasāraṇakarmayoge tadvakṣyate vividhabījaviḍādhikāram // | Kontext |
| RRÅ, V.kh., 10, 44.2 |
| vikhyātaṃ sāraṇātailaṃ rasarājasya karmaṇi // | Kontext |
| RRÅ, V.kh., 11, 1.1 |
| siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā / | Kontext |
| RRÅ, V.kh., 11, 36.1 |
| svedanādiśubhakarmasaṃskṛtaḥ saptakañcukavivarjito bhavet / | Kontext |
| RRÅ, V.kh., 12, 72.2 |
| saṃskāreṇa hyanenaiva nirmukhaścarati dhruvam // | Kontext |
| RRÅ, V.kh., 12, 74.0 |
| saṃskāreṇa hyanenāpi nirmukhaṃ carati kṣaṇāt // | Kontext |
| RRÅ, V.kh., 12, 75.1 |
| asyaiva jāraṇāyogyo vyomasaṃskāra ucyate / | Kontext |
| RRÅ, V.kh., 16, 1.3 |
| tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā // | Kontext |
| RRÅ, V.kh., 18, 97.1 |
| karmāṣṭādaśakenaiva kramād vedhaḥ prakāśitaḥ / | Kontext |
| RRS, 10, 89.2 |
| pītavargo 'yamādiṣṭo rasarājasya karmaṇi // | Kontext |
| RRS, 11, 14.0 |
| adhunā rasarājasya saṃskārān sampracakṣmahe // | Kontext |
| RRS, 11, 16.1 |
| bāhyā drutiḥ sūtakajāraṇā syād grāsastathā sāraṇakarma paścāt / | Kontext |
| RRS, 11, 26.2 |
| sarvopaskaramādāya rasakarma samārabhet // | Kontext |
| RRS, 11, 28.1 |
| palārdhenaiva kartavyaḥ saṃskāraḥ sūtakasya ca / | Kontext |
| RRS, 11, 33.2 |
| mardanākhyaṃ hi yatkarma tatsūtaguṇakṛd bhavet // | Kontext |
| RRS, 11, 59.2 |
| ityaṣṭau sūtasaṃskārāḥ samā dravye rasāyane / | Kontext |
| RRS, 5, 99.0 |
| ādau mantrastataḥ karma kartavyaṃ mantra ucyate // | Kontext |
| RRS, 7, 4.2 |
| śoṣaṇaṃ vāyukoṇe ca vedhakarmottare tathā / | Kontext |
| RRS, 7, 36.1 |
| daśāṣṭakriyayā siddho raso'sau sādhakottamaḥ / | Kontext |
| RRS, 8, 32.2 |
| mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate // | Kontext |
| RRS, 8, 101.2 |
| rasakarmāṇi kurvāṇo na sa muhyati kutracit // | Kontext |
| RRS, 9, 2.1 |
| svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ / | Kontext |
| RRS, 9, 39.2 |
| evaṃ lavaṇayantraṃ syād rasakarmaṇi śasyate // | Kontext |
| RSK, 1, 7.1 |
| tenāṣṭādaśasaṃskārā uktā jñair doṣamuktaye / | Kontext |