| ÅK, 2, 1, 6.1 | 
	| poddāraśṛṅgī sindūrastuvariśca rasāñjanam / | Kontext | 
	| ÅK, 2, 1, 273.1 | 
	| sindūranāgagarbhe saimantikavīrapāṃsu nāgabhavam / | Kontext | 
	| ÅK, 2, 1, 273.1 | 
	| sindūranāgagarbhe saimantikavīrapāṃsu nāgabhavam / | Kontext | 
	| ÅK, 2, 1, 273.1 | 
	| sindūranāgagarbhe saimantikavīrapāṃsu nāgabhavam / | Kontext | 
	| ÅK, 2, 1, 273.1 | 
	| sindūranāgagarbhe saimantikavīrapāṃsu nāgabhavam / | Kontext | 
	| ÅK, 2, 1, 273.1 | 
	| sindūranāgagarbhe saimantikavīrapāṃsu nāgabhavam / | Kontext | 
	| ÅK, 2, 1, 273.2 | 
	| raktaṃ ca nāgareṇuḥ gaṇapatibhūṣā suraṅga ityākhyā // | Kontext | 
	| ÅK, 2, 1, 273.2 | 
	| raktaṃ ca nāgareṇuḥ gaṇapatibhūṣā suraṅga ityākhyā // | Kontext | 
	| ÅK, 2, 1, 273.2 | 
	| raktaṃ ca nāgareṇuḥ gaṇapatibhūṣā suraṅga ityākhyā // | Kontext | 
	| ÅK, 2, 1, 273.2 | 
	| raktaṃ ca nāgareṇuḥ gaṇapatibhūṣā suraṅga ityākhyā // | Kontext | 
	| ÅK, 2, 1, 274.1 | 
	| saubhāgyaṃ caiva śṛṅgāraṃ maṅgalyam aruṇaṃ rajaḥ / | Kontext | 
	| ÅK, 2, 1, 274.1 | 
	| saubhāgyaṃ caiva śṛṅgāraṃ maṅgalyam aruṇaṃ rajaḥ / | Kontext | 
	| ÅK, 2, 1, 274.1 | 
	| saubhāgyaṃ caiva śṛṅgāraṃ maṅgalyam aruṇaṃ rajaḥ / | Kontext | 
	| ÅK, 2, 1, 274.1 | 
	| saubhāgyaṃ caiva śṛṅgāraṃ maṅgalyam aruṇaṃ rajaḥ / | Kontext | 
	| ÅK, 2, 1, 274.1 | 
	| saubhāgyaṃ caiva śṛṅgāraṃ maṅgalyam aruṇaṃ rajaḥ / | Kontext | 
	| BhPr, 1, 8, 53.2 | 
	| tutthaṃ kāṃsyaṃ ca rītiśca sindūraśca śilājatu // | Kontext | 
	| BhPr, 1, 8, 76.1 | 
	| sindūraṃ raktareṇuśca nāgagarbhaśca sīsajam / | Kontext | 
	| BhPr, 1, 8, 76.1 | 
	| sindūraṃ raktareṇuśca nāgagarbhaśca sīsajam / | Kontext | 
	| BhPr, 1, 8, 76.1 | 
	| sindūraṃ raktareṇuśca nāgagarbhaśca sīsajam / | Kontext | 
	| BhPr, 1, 8, 76.1 | 
	| sindūraṃ raktareṇuśca nāgagarbhaśca sīsajam / | Kontext | 
	| BhPr, 1, 8, 76.2 | 
	| sīsopadhātuḥ sindūraṃ guṇaistatsīsavanmatam // | Kontext | 
	| BhPr, 1, 8, 77.2 | 
	| sindūramuṣṇaṃ vīsarpakuṣṭhakaṇḍūviṣāpaham / | Kontext | 
	| BhPr, 2, 3, 16.1 | 
	| śilāsindūrayoścūrṇaṃ samayorarkadugdhakaiḥ / | Kontext | 
	| BhPr, 2, 3, 127.1 | 
	| sindūra uṣṇo vīsarpakuṣṭhakaṇḍūviṣāpahaḥ / | Kontext | 
	| BhPr, 2, 3, 195.2 | 
	| gṛhṇīyādūrdhvasaṃlagnaṃ sindūrasadṛśaṃ rasam // | Kontext | 
	| KaiNigh, 2, 66.2 | 
	| raktareṇur nāgagarbhaṃ śrīmacchṛṅgārabhūṣaṇam // | Kontext | 
	| KaiNigh, 2, 66.2 | 
	| raktareṇur nāgagarbhaṃ śrīmacchṛṅgārabhūṣaṇam // | Kontext | 
	| KaiNigh, 2, 66.2 | 
	| raktareṇur nāgagarbhaṃ śrīmacchṛṅgārabhūṣaṇam // | Kontext | 
	| KaiNigh, 2, 67.1 | 
	| gandhārabhūṣaṇaṃ raktaṃ sindūraṃ nāgasaṃbhavam / | Kontext | 
	| KaiNigh, 2, 67.1 | 
	| gandhārabhūṣaṇaṃ raktaṃ sindūraṃ nāgasaṃbhavam / | Kontext | 
	| KaiNigh, 2, 67.1 | 
	| gandhārabhūṣaṇaṃ raktaṃ sindūraṃ nāgasaṃbhavam / | Kontext | 
	| KaiNigh, 2, 67.1 | 
	| gandhārabhūṣaṇaṃ raktaṃ sindūraṃ nāgasaṃbhavam / | Kontext | 
	| KaiNigh, 2, 67.2 | 
	| nāgaraktaṃ vānapiṣṭaṃ vasantotsavamaṇḍanam // | Kontext | 
	| KaiNigh, 2, 67.2 | 
	| nāgaraktaṃ vānapiṣṭaṃ vasantotsavamaṇḍanam // | Kontext | 
	| KaiNigh, 2, 67.2 | 
	| nāgaraktaṃ vānapiṣṭaṃ vasantotsavamaṇḍanam // | Kontext | 
	| KaiNigh, 2, 68.1 | 
	| sindūraṃ kaṭukaṃ coṣṇaṃ vraṇaśodhanaropaṇam / | Kontext | 
	| MPālNigh, 4, 35.1 | 
	| sindūraṃ nāgajaṃ raktaṃ śrīmacchṛṅgārabhūṣaṇam / | Kontext | 
	| MPālNigh, 4, 35.1 | 
	| sindūraṃ nāgajaṃ raktaṃ śrīmacchṛṅgārabhūṣaṇam / | Kontext | 
	| MPālNigh, 4, 35.1 | 
	| sindūraṃ nāgajaṃ raktaṃ śrīmacchṛṅgārabhūṣaṇam / | Kontext | 
	| MPālNigh, 4, 35.1 | 
	| sindūraṃ nāgajaṃ raktaṃ śrīmacchṛṅgārabhūṣaṇam / | Kontext | 
	| MPālNigh, 4, 35.2 | 
	| vasantamaṇḍanaṃ nāgaraktaṃ raktarajastathā // | Kontext | 
	| MPālNigh, 4, 35.2 | 
	| vasantamaṇḍanaṃ nāgaraktaṃ raktarajastathā // | Kontext | 
	| MPālNigh, 4, 35.2 | 
	| vasantamaṇḍanaṃ nāgaraktaṃ raktarajastathā // | Kontext | 
	| MPālNigh, 4, 36.1 | 
	| sindūramuṣṇaṃ vīsarpakuṣṭhakaṇḍūviṣāpaham / | Kontext | 
	| RArṇ, 12, 95.1 | 
	| tattāraṃ mriyate devi sindūrāruṇasaṃnibham / | Kontext | 
	| RArṇ, 12, 113.3 | 
	| tatkandaṃ kuṣṭhasaṃsthānaṃ kṣīraṃ sindūrasaṃnibham // | Kontext | 
	| RArṇ, 12, 223.1 | 
	| lāṅgalī gṛhadhūmaṃ ca sindūraṃ rajanīdvayam / | Kontext | 
	| RArṇ, 17, 23.2 | 
	| puṭena mriyate nāgaḥ sindūrāruṇasaṃnibhaḥ // | Kontext | 
	| RArṇ, 17, 61.2 | 
	| śulvaṃ sindūravarṇaṃ ca varaṃ hemadalaṃ bhavet // | Kontext | 
	| RArṇ, 7, 147.2 | 
	| snuhīkṣīreṇa sindūraṃ kanakaṃ rajataṃ punaḥ // | Kontext | 
	| RArṇ, 8, 74.2 | 
	| sindūrasaṃnibhaṃ yāvat tena bījāni rañjayet // | Kontext | 
	| RājNigh, 13, 2.1 | 
	| śilā sindūrabhūnāgaṃ hiṅgulaṃ gairikaṃ dvidhā / | Kontext | 
	| RājNigh, 13, 50.1 | 
	| sindūraṃ nāgareṇuḥ syād raktaṃ sīmantakaṃ tathā / | Kontext | 
	| RājNigh, 13, 50.1 | 
	| sindūraṃ nāgareṇuḥ syād raktaṃ sīmantakaṃ tathā / | Kontext | 
	| RājNigh, 13, 50.1 | 
	| sindūraṃ nāgareṇuḥ syād raktaṃ sīmantakaṃ tathā / | Kontext | 
	| RājNigh, 13, 50.1 | 
	| sindūraṃ nāgareṇuḥ syād raktaṃ sīmantakaṃ tathā / | Kontext | 
	| RājNigh, 13, 50.2 | 
	| nāgajaṃ nāgagarbhaṃ ca śoṇaṃ vīrarajaḥ smṛtam // | Kontext | 
	| RājNigh, 13, 50.2 | 
	| nāgajaṃ nāgagarbhaṃ ca śoṇaṃ vīrarajaḥ smṛtam // | Kontext | 
	| RājNigh, 13, 50.2 | 
	| nāgajaṃ nāgagarbhaṃ ca śoṇaṃ vīrarajaḥ smṛtam // | Kontext | 
	| RājNigh, 13, 50.2 | 
	| nāgajaṃ nāgagarbhaṃ ca śoṇaṃ vīrarajaḥ smṛtam // | Kontext | 
	| RājNigh, 13, 51.1 | 
	| gaṇeśabhūṣaṇaṃ saṃdhyārāgaṃ śṛṅgārakaṃ smṛtam / | Kontext | 
	| RājNigh, 13, 51.1 | 
	| gaṇeśabhūṣaṇaṃ saṃdhyārāgaṃ śṛṅgārakaṃ smṛtam / | Kontext | 
	| RājNigh, 13, 51.1 | 
	| gaṇeśabhūṣaṇaṃ saṃdhyārāgaṃ śṛṅgārakaṃ smṛtam / | Kontext | 
	| RājNigh, 13, 51.2 | 
	| saubhāgyam aruṇaṃ caiva maṅgalyaṃ manusaṃmitam // | Kontext | 
	| RājNigh, 13, 51.2 | 
	| saubhāgyam aruṇaṃ caiva maṅgalyaṃ manusaṃmitam // | Kontext | 
	| RājNigh, 13, 51.2 | 
	| saubhāgyam aruṇaṃ caiva maṅgalyaṃ manusaṃmitam // | Kontext | 
	| RājNigh, 13, 52.1 | 
	| sindūraṃ kaṭukaṃ tiktam uṣṇaṃ vraṇaviropaṇam / | Kontext | 
	| RājNigh, 13, 53.2 | 
	| suvarṇakarajaḥ śuddhaḥ sindūro maṅgalapradaḥ // | Kontext | 
	| RCint, 2, 13.2 | 
	| vāraṃvāramanena vahṇividhinā gandhakṣayaṃ sādhayet sindūradyutito'nubhūya bhaṇitaḥ karmakramo'yaṃ mayā // | Kontext | 
	| RCint, 6, 54.3 | 
	| evaṃ saptapuṭairnāgaḥ sindūro jāyate dhruvam // | Kontext | 
	| RCint, 7, 105.2 | 
	| sindūrābhaṃ bhavedyāvat tāvanmṛdvagninā pacet / | Kontext | 
	| RCint, 7, 107.2 | 
	| sindūrābhaṃ bhavedbhasma mākṣikasya na saṃśayaḥ // | Kontext | 
	| RCūM, 10, 31.1 | 
	| puṭettat ṣaṣṭivārāṇi sindūrābhaṃ prajāyate / | Kontext | 
	| RCūM, 10, 33.2 | 
	| bhaved viṃśativāreṇa sindūrasadṛśaṃ ghanam // | Kontext | 
	| RCūM, 14, 20.2 | 
	| snugdugdhahiṅguhiṅgūlaśilāsindūrakāmlakaiḥ // | Kontext | 
	| RCūM, 14, 106.2 | 
	| śoṇitaṃ jāyate bhasma kṛtasindūravibhramam // | Kontext | 
	| RHT, 18, 14.2 | 
	| karoti puṭapākena hema sindūrasannibham // | Kontext | 
	| RHT, 5, 48.1 | 
	| tāvatpuṭitaṃ kṛtvā yāvatsindūrasaprabhaṃ bhavati / | Kontext | 
	| RMañj, 5, 8.2 | 
	| hiṅguhiṅgulasindūraiḥ śilāsāmyena lepayet // | Kontext | 
	| RPSudh, 4, 19.1 | 
	| puṭitaṃ daśavāreṇa svarṇaṃ siṃdūrasannibham / | Kontext | 
	| RPSudh, 4, 74.2 | 
	| puṭāstatra pradeyāśca sindūrābhaṃ prajāyate // | Kontext | 
	| RPSudh, 5, 19.3 | 
	| candrikārahitaṃ samyak siṃdūrābhaṃ prajāyate // | Kontext | 
	| RPSudh, 5, 22.1 | 
	| ṣaṣṭisaṃkhyapuṭaiḥ pakvaṃ sindūrasadṛśaṃ bhavet / | Kontext | 
	| RPSudh, 5, 24.2 | 
	| siṃdūrasadṛśaṃ varṇe bhavedviṃśatime puṭe // | Kontext | 
	| RRÅ, R.kh., 8, 89.2 | 
	| nāgaḥ sindūravarṇābho mriyate sarvakāryakṛt // | Kontext | 
	| RRÅ, V.kh., 1, 53.1 | 
	| ṣaṭkoṇaṃ maṇḍalaṃ tatra sindūreṇa dvihastakam / | Kontext | 
	| RRÅ, V.kh., 18, 2.1 | 
	| pāṭhā vaṃdhyā tālamūlī nīlīsindūracitrakā / | Kontext | 
	| RRÅ, V.kh., 19, 38.1 | 
	| dagdhaḥ śaṃkhaḥ sasindūraṃ samāṃśaṃ cūrṇayettataḥ / | Kontext | 
	| RRÅ, V.kh., 19, 46.3 | 
	| caṇḍāgninā dinaikaṃ tu sindūraṃ jāyate śubham // | Kontext | 
	| RRÅ, V.kh., 19, 48.0 | 
	| pūrvavallohapātre tu sindūraṃ jāyate śubham // | Kontext | 
	| RRÅ, V.kh., 19, 49.2 | 
	| sindūraṃ jāyate divyaṃ yatheṣṭaṃ nātra saṃśayaḥ // | Kontext | 
	| RRÅ, V.kh., 19, 54.2 | 
	| sindūraṃ jāyate divyaṃ siddhayoga udāhṛtaḥ // | Kontext | 
	| RRÅ, V.kh., 4, 11.2 | 
	| tatkhoṭaṃ jāyate divyaṃ sindūrāruṇasaṃnibham // | Kontext | 
	| RRÅ, V.kh., 5, 17.2 | 
	| rājāvartaṃ ca sindūraṃ pārāvatamalaṃ samam // | Kontext | 
	| RRÅ, V.kh., 7, 108.2 | 
	| puṭaṃ deyaṃ prayatnena jāyate sindūraprabham // | Kontext | 
	| RRÅ, V.kh., 9, 90.1 | 
	| evaṃ daśapuṭaiḥ pācyaṃ sindūrasadṛśaṃ bhavet / | Kontext | 
	| RRS, 2, 23.2 | 
	| puṭitaṃ ṣaṣṭivārāṇi sindūrābhaṃ prajāyate / | Kontext | 
	| RRS, 2, 25.2 | 
	| bhavedviṃśativāreṇa sindūrasadṛśaprabham // | Kontext | 
	| RRS, 5, 118.3 | 
	| śoṇitaṃ jāyate bhasma kṛtasindūravibhramam // | Kontext | 
	| ŚdhSaṃh, 2, 11, 14.2 | 
	| śilāsindūrayoścūrṇaṃ samayorarkadugdhakaiḥ // | Kontext |