| BhPr, 2, 3, 139.1 |
| lohasthitaṃ nimbaguḍūcisarpiryavair yathāvat paribhāvayettat / | Kontext |
| RAdhy, 1, 94.2 |
| madhukaṃsārive tiktā trāyantī candanāmṛtā // | Kontext |
| RAdhy, 1, 101.1 |
| guḍūcī musalī puṅkhā bhṛṅgarāḍ raktacitrakam / | Kontext |
| RArṇ, 11, 127.1 |
| vajrakandaṃ vajralatā meṣaśṛṅgyamṛtāyasam / | Kontext |
| RArṇ, 17, 97.1 |
| guḍūcī caiva hiṃsrā ca ekadvitricaturthakaḥ / | Kontext |
| RArṇ, 6, 98.1 |
| amṛtākandatimirabījatvakkṣīraveṣṭitam / | Kontext |
| RArṇ, 7, 108.2 |
| guḍūcī haṃsapādī ca naktamālaḥ phalatrayam // | Kontext |
| RArṇ, 7, 130.1 |
| punarlepaṃ tato dadyāt paricchinnārasena tu / | Kontext |
| RCint, 8, 236.1 |
| samyaṅmāritamabhrakaṃ kaṭuphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimuśalī gokṣūrakaṃ cekṣuram / | Kontext |
| RMañj, 6, 150.2 |
| lodhraprativiṣāmustādhātakīndrayavāmṛtāḥ // | Kontext |
| RMañj, 6, 162.2 |
| dhātakīndrayavamustālodhrabilvaguḍūcikāḥ // | Kontext |
| RMañj, 6, 254.2 |
| yuktyā sarvaṃ vimardyāthāmṛtāsvarasabhāvitāḥ // | Kontext |
| RMañj, 6, 310.1 |
| samyaṅmāritamabhrakaṃ kaṭphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimuśalī gokṣūrakaṃ kṣūrakam / | Kontext |
| RPSudh, 3, 50.1 |
| śālmalī nimbapaṃcāṃgaṃ kalhāraśca guḍūcikā / | Kontext |
| RRÅ, R.kh., 3, 37.2 |
| guḍūcī mūṣalī puṅkhā bhṛṅgarāḍraktacitrakam // | Kontext |
| RRÅ, R.kh., 9, 9.1 |
| raktamālā haṃsapādo gojihvā triphalāmṛtā / | Kontext |
| RRÅ, V.kh., 18, 6.1 |
| vajrakaṃdāmṛtā guṃjā dravairmardyaṃ ca pūrvavat / | Kontext |
| RRÅ, V.kh., 3, 29.2 |
| guḍūcīṃ saindhavaṃ hiṃgu samustottaravāruṇīm // | Kontext |
| RRÅ, V.kh., 9, 46.1 |
| dravairvartulapatrāyāḥ somavallyā dravaiśca vā / | Kontext |
| RRÅ, V.kh., 9, 49.2 |
| somavallīrasairyāmaṃ mardyaṃ dhānyābhrakaṃ tataḥ // | Kontext |
| RRÅ, V.kh., 9, 50.2 |
| saptadhā bhāvayed gharme somavallyā dravairdinam // | Kontext |
| RRÅ, V.kh., 9, 52.2 |
| somavallīdravaiḥ pūrvaṃ tatpātraṃ cātape khare // | Kontext |
| RRS, 11, 58.1 |
| cakramardo 'mṛtā kandaḥ sūryāvarteṣu puṅkhikā / | Kontext |
| RRS, 2, 27.1 |
| kāsamardaghanādhānyavāsānāṃ ca punarbhuvaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 75.1 |
| sattvaṃ guḍūcyā gṛhṇīyādvaṃśarocanayā yutam / | Kontext |
| ŚdhSaṃh, 2, 12, 76.2 |
| dadyāttathā jvare dhānyaguḍūcīkvāthamāharet // | Kontext |
| ŚdhSaṃh, 2, 12, 104.1 |
| yadā chardirbhavettasya dadyācchinnāśṛtaṃ tadā / | Kontext |
| ŚdhSaṃh, 2, 12, 157.2 |
| kākamācīkuraṇṭotthadravair sahadevyamṛtānīlīnirguṇḍīcitrajaistathā // | Kontext |
| ŚdhSaṃh, 2, 12, 169.1 |
| rāmāmṛtādevadāruśuṇṭhīvātārijaṃ śṛtam / | Kontext |
| ŚdhSaṃh, 2, 12, 250.2 |
| lodhraprativiṣāmustadhātakīndrayavāmṛtāḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 257.1 |
| dhātakīndrayavā mustā lodhraṃ bilvaṃ guḍūcikā / | Kontext |
| ŚdhSaṃh, 2, 12, 280.2 |
| vāsāmṛtācitrakaṇārasair bhāvyaṃ kramāttridhā // | Kontext |
| ŚdhSaṃh, 2, 12, 287.2 |
| aṇḍavṛddhiṃ jayedetacchinnāsattvamadhuplutam // | Kontext |