| ÅK, 1, 26, 15.1 |
| pūrvapātropari nyasya svalpapātropari kṣipet / | Kontext |
| ÅK, 1, 26, 17.1 |
| sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ / | Kontext |
| BhPr, 1, 8, 46.2 |
| lauhe syuryatra sūkṣmāṇi tatsāramabhidhīyate / | Kontext |
| BhPr, 2, 3, 59.1 |
| sūkṣmāṇi tāmrapattrāṇi kṛtvā saṃsvedayedbudhaḥ / | Kontext |
| RAdhy, 1, 254.2 |
| sphaṭikaṣṭaṅkaṇakṣāras tasya khoṭās tu sūkṣmakāḥ // | Kontext |
| RAdhy, 1, 255.1 |
| bhekodaraṃ vidāryātha te kṣepyāḥ sūkṣmakhoṭakāḥ / | Kontext |
| RAdhy, 1, 280.1 |
| nisāhāyāṃ ca saṃvartya susūkṣmā vaḍhavāikā / | Kontext |
| RAdhy, 1, 289.1 |
| sūraṇakṣudrakandeṣu tat kṣiptvā vastramṛtsnayā / | Kontext |
| RAdhy, 1, 290.1 |
| vāraṃ vāraṃ śrutimalaiḥ sūraṇakṣudrakandakaiḥ / | Kontext |
| RArṇ, 6, 14.2 |
| triṃśatpalaṃ vyomarajaḥ kṣudramatsyapaladvayam // | Kontext |
| RArṇ, 6, 74.1 |
| sthūlātisthūlamadhyāśca sūkṣmāḥ sūkṣmatarāḥ priye / | Kontext |
| RājNigh, 13, 161.1 |
| gauraraṅgaṃ jalākrāntaṃ vakraṃ sūkṣmaṃ sakoṭaram / | Kontext |
| RCint, 2, 21.1 |
| sūtapramāṇaṃ sikatākhyayantre dattvā baliṃ mṛdghaṭite 'lpabhāṇḍe / | Kontext |
| RCint, 4, 43.2 |
| ūrṇā sarjarasaścaiva kṣudramīnasamanvitam // | Kontext |
| RCint, 6, 24.1 |
| hemapatrāṇi sūkṣmāṇi jambhāmbho nāgabhasmataḥ / | Kontext |
| RCint, 6, 57.1 |
| pariplutaṃ dāḍimapatravārā lauhaṃ rajaḥ svalpakaṭorikāyām / | Kontext |
| RCint, 7, 6.2 |
| sthūlasūkṣmaiḥ kaṇairyuktaḥ śvetapītair viromakaḥ // | Kontext |
| RCint, 8, 82.1 |
| saukumāryālpakāyatve madyasevāṃ samācaret / | Kontext |
| RCint, 8, 261.2 |
| cyutakṣudrāmrakaṃ bījaṃ pālāśaṃ kṣudradugdhikā // | Kontext |
| RCint, 8, 261.2 |
| cyutakṣudrāmrakaṃ bījaṃ pālāśaṃ kṣudradugdhikā // | Kontext |
| RCūM, 10, 38.2 |
| khaliṃ godhūmacūrṇaṃ ca kṣudramatsyāṃśca ṭaṅkaṇam // | Kontext |
| RCūM, 14, 216.1 |
| nirasthyaṅkolabījāni sūkṣmāṇyuṣṇena vāriṇā / | Kontext |
| RCūM, 16, 73.1 |
| sādhakasyālpabhāvena śaṅkarasyāprasādataḥ / | Kontext |
| RCūM, 3, 12.2 |
| śūrpādiveṇupātrāṇi kṣudrakṣiprāśca śaṅkhakāḥ // | Kontext |
| RCūM, 5, 15.1 |
| pūrvapātropari nyasya svalpapātre parikṣipet / | Kontext |
| RCūM, 5, 17.1 |
| sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ / | Kontext |
| RHT, 16, 14.1 |
| aparā sūkṣmā nalikā kāryā saptāṃgulā sudṛḍhā / | Kontext |
| RKDh, 1, 1, 62.2 |
| pidhāya pātrāntarato madhye svalpakacolake // | Kontext |
| RMañj, 3, 59.1 |
| turyāṃśaṃ ṭaṃkaṇenedaṃ kṣudramatsyaiḥ samaṃ punaḥ / | Kontext |
| RMañj, 3, 62.2 |
| ūrṇā sarjarasaṃ caiva kṣudramīnasamanvitam // | Kontext |
| RPSudh, 1, 144.2 |
| sūkṣmāṇi tāmrapatrāṇi kaladhūtabhavāni ca / | Kontext |
| RPSudh, 4, 14.1 |
| hemnaḥ patrāṇi sūkṣmāṇi sūcivedhyāni kārayet / | Kontext |
| RPSudh, 4, 16.1 |
| hemnaḥ sūkṣmadalāni bhūrjasadṛśānyādāya saṃlepya vai / | Kontext |
| RPSudh, 5, 37.2 |
| lākṣāguṃjākṣudramīnāḥ ṭaṅkaṇaṃ dugdham āvikam // | Kontext |
| RPSudh, 6, 2.2 |
| sūkṣmapatraṃ hemavarṇaṃ guru snigdhaṃ ca bhāsuram // | Kontext |
| RPSudh, 7, 6.2 |
| karkaśaṃ cipiṭaṃ vakraṃ sūkṣmaṃ cāviśadaṃ tathā // | Kontext |
| RPSudh, 7, 47.1 |
| vicchāyaṃ vā cippiṭaṃ niṣprabhaṃ ca rūkṣaṃ cālpaṃ cāvṛtaṃ pāṭalena / | Kontext |
| RRÅ, V.kh., 13, 7.2 |
| ṣaḍbinduḥ kṣudraśambūkamasthīni śaśakasya ca // | Kontext |
| RRÅ, V.kh., 19, 19.1 |
| sūkṣmamuktāphalānyādau drāvayetpūrvayogataḥ / | Kontext |
| RRÅ, V.kh., 19, 23.1 |
| mauktikāni susūkṣmāṇi cūrṇitāni vinikṣipet / | Kontext |
| RRS, 2, 28.2 |
| palaṃ godhūmacūrṇasya kṣudramatsyāśca ṭaṅkaṇam // | Kontext |
| RRS, 4, 19.1 |
| pāṇḍuraṃ dhūsaraṃ sūkṣmaṃ savraṇaṃ kaṇḍarānvitam / | Kontext |
| RRS, 4, 51.2 |
| cipiṭābhaṃ sasūkṣmaṃ ca jalanīlaṃ ca saptadhā // | Kontext |
| RRS, 5, 56.1 |
| tāmrapatrāṇi sūkṣmāṇi gomūtre pañcayāmakam / | Kontext |
| RRS, 7, 8.1 |
| kaṇḍaṇī peṣaṇī svalpā droṇīrūpāśca vartulāḥ / | Kontext |
| RRS, 7, 9.1 |
| sūkṣmacchidrasahasrāḍhyā dravyagālanahetave / | Kontext |
| RRS, 7, 21.1 |
| śūrpādiveṇupātrāṇi kṣudraśiprāśca śaṅkhikāḥ / | Kontext |
| RRS, 9, 11.1 |
| laghulohakaṭorikayā kṛtaṣaṇmṛtsaṃdhilepayācchādya / | Kontext |
| RRS, 9, 45.1 |
| pūrvapātropari nyasya svalpapātre parikṣipet / | Kontext |
| RRS, 9, 46.3 |
| sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 28.2 |
| sūkṣmāṇi tāmrapatrāṇi kṛtvā saṃsvedayedbudhaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 86.2 |
| bhūrjavat tanupattrāṇi hemnaḥ sūkṣmāṇi kārayet // | Kontext |