| ÅK, 1, 26, 59.2 |
| nābhiyantramidaṃ proktaṃ nandinā tattvavedinā // | Kontext |
| ÅK, 1, 26, 61.2 |
| sūtendrabandhanārthaṃ hi rasavidbhirudīritam // | Kontext |
| ÅK, 1, 26, 134.2 |
| śarāvasampuṭāntasthaṃ karīṣeṣvagnimānavit // | Kontext |
| BhPr, 1, 8, 164.2 |
| tato ratnamiti proktaṃ śabdaśāstraviśāradaiḥ // | Kontext |
| BhPr, 1, 8, 184.3 |
| veṇurete samākhyātāstajjñairmauktikayonayaḥ / | Kontext |
| BhPr, 1, 8, 196.2 |
| sa śṛṅgika iti prokto dravyatattvaviśāradaiḥ // | Kontext |
| BhPr, 2, 3, 40.2 |
| vidyādharābhidhaṃ yantrametattajjñairudāhṛtam // | Kontext |
| RAdhy, 1, 8.1 |
| rasaguṭyañjanābhijñaḥ śrīkaṅkālayayogyabhūt / | Kontext |
| RAdhy, 1, 120.1 |
| sūtādaṣṭaguṇaṃ jāryaṃ dhānyābhraṃ rasavedinā / | Kontext |
| RAdhy, 1, 137.2 |
| daśavarṇaṃ bhaveddhema kathitaṃ rasavedibhiḥ // | Kontext |
| RAdhy, 1, 147.2 |
| tattathā vai viḍaṃ proktaṃ candanaṃ rasavedibhiḥ // | Kontext |
| RArṇ, 1, 26.2 |
| kulīnaṃ tamahaṃ manye rasajñam apare 'dhamāḥ // | Kontext |
| RArṇ, 12, 368.1 |
| prabhavati khalu loke somatārārkajīvī kamalasadanasuśrīr nyāyaśāstrādivettā / | Kontext |
| RArṇ, 16, 9.2 |
| tasmin drute jāraṇā ca kartavyā karmavedibhiḥ // | Kontext |
| RArṇ, 4, 1.2 |
| yantramūṣāgnimānāni na jñātvā mantravedyapi / | Kontext |
| RArṇ, 4, 26.2 |
| yantrakṣayavidhijñasya caturthāṃśakṣayo bhavet // | Kontext |
| RArṇ, 4, 64.1 |
| devatānugrahaṃ prāpya yantramūṣāgnimānavit / | Kontext |
| RArṇ, 9, 12.2 |
| lohapātre pacedyantre haṃsapāke 'gnimānavit // | Kontext |
| RājNigh, 13, 142.2 |
| tato ratnamiti proktaṃ śabdaśāstraviśāradaiḥ // | Kontext |
| RājNigh, 13, 147.2 |
| ratnaprayogaprajñānāṃ rasāyanakaraṃ param // | Kontext |
| RCint, 3, 70.2 |
| lohapātre pacedyantre haṃsapākāgnimānavit // | Kontext |
| RCint, 6, 16.2 |
| prakṣepaṃ prāha tattvajñaḥ siddho nāgārjunastataḥ // | Kontext |
| RCint, 6, 19.1 |
| siddhalakṣmīśvaraproktaprakriyākuśalo bhiṣak / | Kontext |
| RCint, 7, 94.2 |
| kartavyaṃ tatphalādhikyaṃ rasajñatvam abhīpsatā // | Kontext |
| RCint, 8, 11.1 |
| caturguṇe tu tejasvī sarvaśāstraviśāradaḥ / | Kontext |
| RCint, 8, 74.1 |
| tataḥ pākavidhānajñaḥ svacche cordhve ca sarpiṣi / | Kontext |
| RCūM, 14, 28.2 |
| khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam // | Kontext |
| RCūM, 14, 179.2 |
| tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam // | Kontext |
| RCūM, 3, 24.1 |
| rasasaṃhitayor vaidyāḥ nighaṇṭujñāśca vārttikāḥ / | Kontext |
| RCūM, 3, 24.2 |
| sarvadeśajabhāṣājñāḥ saṃgrāhyāste'pi sādhakaiḥ // | Kontext |
| RCūM, 3, 29.1 |
| bhūtavigrahamantrajñāste yojyā nidhisādhane / | Kontext |
| RCūM, 3, 32.2 |
| tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ // | Kontext |
| RCūM, 3, 33.1 |
| nānāviṣayabhāṣājñāste matā bheṣajāhṛtau / | Kontext |
| RCūM, 4, 106.2 |
| vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ // | Kontext |
| RCūM, 5, 56.2 |
| nābhiyantramidaṃ proktaṃ nandinā sarvavedinā // | Kontext |
| RCūM, 5, 63.1 |
| sūtendrabandhanārthaṃ hi rasavidbhirudīritam / | Kontext |
| RHT, 18, 76.1 |
| evaṃ vedhavidhānaṃ śāstravidhijñena karmakuśalena / | Kontext |
| RHT, 8, 8.2 |
| rāgasnehabalāni tu kamale śaṃsanti dhātuvidaḥ // | Kontext |
| RKDh, 1, 1, 154.2 |
| sammukhīnatayā tatra vidhānajño bhiṣagvaraḥ // | Kontext |
| RKDh, 1, 1, 155.2 |
| mṛdaṃgayantrakamidaṃ rasajñaiḥ parikīrtitam // | Kontext |
| RKDh, 1, 1, 164.1 |
| bāṣpena svedanaṃ yasmād rasatantraviśāradaiḥ / | Kontext |
| RMañj, 3, 10.1 |
| gandhakaṃ śodhayed dugdhe dolāyantreṇa tattvavit / | Kontext |
| RMañj, 3, 65.2 |
| kartavyaṃ tadguṇādhikyaṃ rasajñatvaṃ yadīcchasi // | Kontext |
| RMañj, 6, 313.2 |
| arśāṃsi grahaṇīpramehanicayaśleṣmātiraktapraṇun nityānandakaraṃ viśeṣaviduṣāṃ vācāṃ vilāsodbhavam // | Kontext |
| RPSudh, 1, 4.2 |
| sakalasiddhisamūhaviśāradaṃ praṇatapāpaharaṃ bhavapāradam // | Kontext |
| RPSudh, 1, 55.2 |
| adhaḥpātanayaṃtraṃ hi kīrtitaṃ rasavedibhiḥ // | Kontext |
| RPSudh, 1, 139.2 |
| yena vijñātamātreṇa vedhajño jāyate naraḥ // | Kontext |
| RPSudh, 1, 147.2 |
| vedhate kuntavedhaḥ syāditi śāstravido 'bruvan // | Kontext |
| RPSudh, 1, 164.1 |
| eṣā mātrā rase proktā sarvakarmaviśāradaiḥ / | Kontext |
| RPSudh, 2, 108.2 |
| kurvanti ye tattvavido bhiṣagvarā rājñāṃ gṛhe te'pi bhavanti pūjyāḥ // | Kontext |
| RPSudh, 2, 109.2 |
| sakalaguṇavariṣṭhā vādinaḥ kautukajñā nijahṛdi ca sukaṇṭhe dhārayiṣyanti tajjñāḥ // | Kontext |
| RPSudh, 2, 109.2 |
| sakalaguṇavariṣṭhā vādinaḥ kautukajñā nijahṛdi ca sukaṇṭhe dhārayiṣyanti tajjñāḥ // | Kontext |
| RPSudh, 3, 14.1 |
| rasavidāpi rasaḥ pariśodhito vigatadoṣakṛto'pi hi gaṃdhakaḥ / | Kontext |
| RPSudh, 3, 25.2 |
| vidhividā bhiṣajā hyamunā kṛto vimalaṣaḍguṇagandhakam aśnute // | Kontext |
| RPSudh, 4, 3.1 |
| pūtilohaṃ nigaditaṃ dvitīyaṃ rasavedinā / | Kontext |
| RPSudh, 4, 58.2 |
| saṃdrāvakaṃ śreṣṭhatamaṃ tathā hi saṃkathyate śāstravidai rasajñaiḥ // | Kontext |
| RPSudh, 5, 12.0 |
| maṃḍūkābhraṃ na sevyaṃ hi kathitaṃ rasavedibhiḥ // | Kontext |
| RPSudh, 6, 57.1 |
| caturthakaṅkuṣṭhamihaiva vājināṃ nālaṃ hi kecitpravadanti tajjñāḥ / | Kontext |
| RPSudh, 6, 59.2 |
| gudārtigulmavraṇaśūlahṛtparaṃ pracakṣate śāstravidaḥ purāṇāḥ // | Kontext |
| RPSudh, 7, 33.1 |
| dhmāpitaṃ hi khalu vajrasaṃjñakaṃ mārayediti vadanti tadvidaḥ / | Kontext |
| RRÅ, V.kh., 1, 12.2 |
| ācāryo jñānavāndakṣo rasaśāstraviśāradaḥ // | Kontext |
| RRÅ, V.kh., 1, 14.1 |
| sarvāmnāyaviśeṣajñaḥ kuśalo rasakarmaṇi / | Kontext |
| RRÅ, V.kh., 1, 15.2 |
| nirālasāḥ svadharmajñāḥ sadājñāparipālakāḥ // | Kontext |
| RRÅ, V.kh., 1, 76.2 |
| mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ // | Kontext |
| RRS, 10, 81.2 |
| rasaprayogakuśalaiḥ kīrtitāḥ pañcamṛttikāḥ // | Kontext |
| RRS, 11, 23.0 |
| dvādaśaite rase doṣāḥ proktā rasaviśāradaiḥ // | Kontext |
| RRS, 5, 23.2 |
| khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam // | Kontext |
| RRS, 5, 212.2 |
| tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam // | Kontext |
| RRS, 7, 24.1 |
| rasasaṃcintakā vaidyā nighaṇṭujñāśca vārttikāḥ / | Kontext |
| RRS, 7, 24.1 |
| rasasaṃcintakā vaidyā nighaṇṭujñāśca vārttikāḥ / | Kontext |
| RRS, 7, 24.2 |
| sarvadeśajabhāṣājñāḥ saṃgrāhyāste'pi sādhakaiḥ // | Kontext |
| RRS, 7, 30.0 |
| nigrahamantrajñāste yojyā nidhisādhane // | Kontext |
| RRS, 7, 34.1 |
| tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ / | Kontext |
| RRS, 7, 34.2 |
| nānāviṣayabhāṣājñāste matā bheṣajāhṛtau // | Kontext |
| RRS, 9, 25.2 |
| yantraṃ vidyādharaṃ nāma tantrajñaiḥ parikīrtitam // | Kontext |
| RRS, 9, 64.2 |
| nābhiyantramidaṃ proktaṃ nandinā sarvavedinā / | Kontext |
| RRS, 9, 65.3 |
| sūtendrarandhanārthaṃ hi rasavidbhir udīritam // | Kontext |
| RSK, 1, 7.1 |
| tenāṣṭādaśasaṃskārā uktā jñair doṣamuktaye / | Kontext |