| RAdhy, 1, 28.1 |
| niyāmako 'ṣṭamaḥ prokto navamastu nirodhakaḥ / | Kontext |
| RAdhy, 1, 86.2 |
| ayaṃ niyāmako nāma saṃskāro hy aṣṭamaḥ smṛtaḥ // | Kontext |
| RAdhy, 1, 132.1 |
| evam abhrakajīrṇasya rasasyāṣṭamabhāgataḥ / | Kontext |
| RAdhy, 1, 244.2 |
| ṭaṅkaṇakṣāraturyāṃśo 'ṣṭāṃśaḥ pūrvaguḍasya ca // | Kontext |
| RArṇ, 10, 58.2 |
| evaṃ viśodhitaḥ sūto bhadrāṣṭāṃśaviśoṣitaḥ // | Kontext |
| RArṇ, 11, 50.2 |
| tṛtīyaḥ ṣoḍaśāṃśastu caturtho 'ṣṭāṃśa eva ca // | Kontext |
| RArṇ, 11, 70.1 |
| ūrdhvādhaś cāṣṭamāṃśena viḍaṃ dattvāpi jārayet / | Kontext |
| RArṇ, 11, 122.1 |
| aṣṭāṃśena tato grāsaṃ garbhadrāvaṃ ca pūrvavat / | Kontext |
| RArṇ, 11, 190.1 |
| aṣṭamāṃśena nāgābhraṃ cārayitvā sureśvari / | Kontext |
| RArṇ, 11, 191.1 |
| ṭaṅkārdhaṃ viṣapādaṃ ca viḍaḥ piṇḍāṣṭamāṃśataḥ / | Kontext |
| RArṇ, 12, 46.2 |
| aṣṭamāṃśayutaṃ hema hemakarmaṇi cauṣadham // | Kontext |
| RArṇ, 12, 49.1 |
| tacchulvaṃ hemasaṃkāśaṃ tāramaṣṭāṃśayojitam / | Kontext |
| RArṇ, 12, 70.2 |
| saptame dhūmavedhī syāt aṣṭame tv avalokataḥ / | Kontext |
| RArṇ, 12, 296.1 |
| kulatthāṣṭaguṇaṃ vāri pacedaṣṭāvaśeṣitam / | Kontext |
| RArṇ, 14, 5.2 |
| abhrakamaṣṭamāṃśena khalle kṛtvā vimardayet // | Kontext |
| RArṇ, 14, 12.2 |
| ṣaṭtriṃśadguṇasambaddhā bhavet saṃkalikāṣṭamī // | Kontext |
| RArṇ, 14, 16.2 |
| saptame koṭivedhī ca daśakoṭi tathāṣṭame // | Kontext |
| RArṇ, 14, 143.1 |
| aṣṭamāṃśena tenaiva nāgapattrāṇi lepayet / | Kontext |
| RArṇ, 15, 42.1 |
| saptadvaṃdvanamekaikaṃ saptāṣṭamapalaṃ bhavet / | Kontext |
| RArṇ, 15, 96.1 |
| aṣṭamāṃśena tenaiva nāgavedhaṃ pradāpayet / | Kontext |
| RArṇ, 15, 97.1 |
| tannāgenāṣṭamāṃśena śulvavedhaṃ pradāpayet / | Kontext |
| RArṇ, 15, 182.2 |
| karakasya tu bījāni lohāṣṭāṃśena mardayet // | Kontext |
| RArṇ, 6, 34.2 |
| sarjakṣāro yavakṣāraṣṭaṅkaṇaścāṣṭamo bhavet // | Kontext |
| RArṇ, 7, 128.2 |
| tatkalkam aṣṭamāṃśena lohapattrāṇi lepayet // | Kontext |
| RCint, 3, 84.2 |
| sūtakāt ṣoḍaśāṃśena gandhenāṣṭāṃśakena vā // | Kontext |
| RCint, 3, 86.2 |
| pakvamūṣā jale tasyāṃ raso'ṣṭāṃśaviḍāvṛtaḥ // | Kontext |
| RCint, 3, 109.2 |
| tṛtīyaḥ ṣoḍaśāṃśastu caturtho 'ṣṭāṃśa eva ca // | Kontext |
| RCint, 7, 39.2 |
| jaḍatā saptame vege maraṇaṃ cāṣṭame bhavet // | Kontext |
| RCint, 8, 109.1 |
| tatrāṣṭamo vibhāgaḥ śeṣaḥ kvāthasya yatnataḥ sthāpyaḥ / | Kontext |
| RCint, 8, 248.2 |
| viḍaṅgamaṣṭamaṃ cūrṇaṃ chāgamūtraiḥ samaṃ samam / | Kontext |
| RCint, 8, 277.1 |
| aṣṭāṃśahemni haraje śikhimūṣikāyāṃ saṃjārya ṣaḍguṇabaliṃ kramaśo 'dhikaṃ ca / | Kontext |
| RCūM, 11, 59.1 |
| aṣṭamāṃśena kiṭṭena guḍaguggulusarpiṣā / | Kontext |
| RCūM, 16, 20.2 |
| tadūrdhvādho viḍaṃ dattvā rasasyāṣṭamabhāgataḥ // | Kontext |
| RCūM, 16, 38.1 |
| aṣṭamāṃśaprakāreṇa deyaṃ grāsaṃ dvitīyakam / | Kontext |
| RCūM, 16, 52.1 |
| evaṃ ca pañcamo grāsaḥ pradātavyo'ṣṭamāṃśataḥ / | Kontext |
| RCūM, 16, 66.1 |
| tataścaivāṣṭamo grāso dātavyaḥ samabhāgataḥ / | Kontext |
| RCūM, 4, 2.1 |
| ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ / | Kontext |
| RHT, 5, 32.1 |
| aṣṭāṃśaṃ tu tadardhe ṣoḍaśāṃśaṃ tadardhanirvyūḍhe / | Kontext |
| RHT, 7, 9.1 |
| viḍamadharottaramādau dattvā sūtasya cāṣṭamāṃśena / | Kontext |
| RMañj, 4, 25.2 |
| jaḍatā saptame vege maraṇaṃ cāṣṭame bhavet // | Kontext |
| RMañj, 6, 293.2 |
| pūrvacūrṇādaṣṭamāṃśamitacūrṇaṃ vimiśrayet // | Kontext |
| RPSudh, 1, 32.2 |
| oṣadhāni samāṃśāni rasād aṣṭamabhāgataḥ // | Kontext |
| RPSudh, 1, 89.1 |
| rasādaṣṭamabhāgena dātavyaṃ bhiṣaguttamaiḥ / | Kontext |
| RPSudh, 1, 108.2 |
| rasasyāṣṭamabhāgena saṃpuṭaṃ kārayettataḥ // | Kontext |
| RPSudh, 1, 158.1 |
| atha sevanakaṃ karma pāradasya daśāṣṭamam / | Kontext |
| RPSudh, 2, 80.1 |
| aṣṭamāṃśena rūpyena sūtakaṃ hi pramardayet / | Kontext |
| RPSudh, 6, 1.2 |
| sauvīraṃ gairikaṃ caivamaṣṭamaṃ khecarāhvayam // | Kontext |
| RPSudh, 6, 6.2 |
| palāṣṭamānaṃ tālasya cāṣṭamāṃśaṃ tu kārayet // | Kontext |
| RPSudh, 7, 38.2 |
| aṣṭabhāgamiha tārakaṃ kuru sūtamatra samabhāgakaṃ sadā // | Kontext |
| RRÅ, R.kh., 8, 15.1 |
| ādāya peṣayedamlair mṛnnāgaṃ cāṣṭamāṃśakam / | Kontext |
| RRÅ, V.kh., 11, 36.2 |
| aṣṭamāṃśam avaśiṣyate tadā śuddhasūta iti kathyate budhaiḥ // | Kontext |
| RRÅ, V.kh., 12, 59.2 |
| aṣṭamāṃśaṃ viḍaṃ dattvā caratyeva na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 13, 50.1 |
| tālakādaṣṭamāṃśena deyaṃ sūtaṃ ca ṭaṃkaṇam / | Kontext |
| RRÅ, V.kh., 14, 14.1 |
| ṣoḍaśāṃśaṃ pradātavyaṃ tajjīrṇe cāṣṭamāṃśakam / | Kontext |
| RRÅ, V.kh., 14, 15.2 |
| ūrdhvādhaścāṣṭamāṃśena grāse grāse biḍaṃ kṣipet // | Kontext |
| RRÅ, V.kh., 18, 110.2 |
| arbudāṃśāt saptaguṇe śaṅkhavedhyaṣṭame guṇe // | Kontext |
| RRÅ, V.kh., 18, 136.1 |
| anena cāṣṭamāṃśena pūrvaliptāni lepayet / | Kontext |
| RRÅ, V.kh., 18, 144.2 |
| tālakaṃ ṭaṃkaṇaṃ kāṃtaṃ tṛtīyaṃ cāṣṭamāṃśakam // | Kontext |
| RRÅ, V.kh., 18, 154.1 |
| tatastasyāṣṭamāṃśena pakvabījaṃ tu dāpayet / | Kontext |
| RRÅ, V.kh., 19, 13.2 |
| tanmadhye cāṣṭamāṃśaṃ tu kṣipenmatsyotthakajjalam // | Kontext |
| RRÅ, V.kh., 3, 126.2 |
| tasminnevaṃ mṛtaṃ nāgamaṣṭamāṃśena lepayet // | Kontext |
| RRÅ, V.kh., 6, 119.1 |
| tenaiva cāṣṭamāṃśena nāgapatrāṇi lepayet / | Kontext |
| RRÅ, V.kh., 6, 120.2 |
| samuddhṛtya punarlepyamaṣṭamāṃśena tena vai // | Kontext |
| RRÅ, V.kh., 6, 122.1 |
| aṣṭamāṃśaṃ punardattvā pūrvakalkaṃ ca mardayet / | Kontext |
| RRÅ, V.kh., 6, 124.2 |
| anena cāṣṭamāṃśena drutaṃ śulbaṃ tu vedhayet // | Kontext |
| RRÅ, V.kh., 6, 125.1 |
| tena śulbena tāraṃ tu aṣṭamāṃśena vedhayet / | Kontext |
| RRÅ, V.kh., 7, 116.1 |
| anena cāṣṭamāṃśena tāre vedhaṃ pradāpayet / | Kontext |
| RRS, 2, 29.1 |
| pratyekamaṣṭamāṃśena dattvā dattvā vimardayet / | Kontext |
| RRS, 3, 98.1 |
| aṣṭamāṃśena kiṭṭena guḍaguggulusarpiṣā / | Kontext |
| RRS, 8, 2.1 |
| ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 43.1 |
| aṣṭāṃśaṃ trikaṭuṃ dadyānniṣkamātraṃ ca bhakṣayet / | Kontext |
| ŚdhSaṃh, 2, 12, 100.2 |
| etasmādauṣadhātkuryād aṣṭamāṃśena ṭaṅkaṇam // | Kontext |
| ŚdhSaṃh, 2, 12, 265.1 |
| pūrvacūrṇād aṣṭamāṃśam etaccūrṇaṃ vimiśrayet / | Kontext |