| BhPr, 1, 8, 23.2 |
| ravipriyaṃ mlecchamukhaṃ sūryaparyāyanāmakam // | Context |
| BhPr, 2, 3, 140.2 |
| uṣṇe ca kāle ravitāpayukte vyabhre nivāte samabhūmibhāge / | Context |
| BhPr, 2, 3, 142.1 |
| tatastu yatkṛṣṇamupaiti cordhvaṃ saṃtānikāvad raviraśmitaptam / | Context |
| KaiNigh, 2, 40.2 |
| tāpyaḥ sūryāṃśusaṃtapto mādhave māsi dṛśyate // | Context |
| KaiNigh, 2, 143.2 |
| arkendukāntamaṇayau muktāmarakatādayaḥ // | Context |
| RArṇ, 11, 40.1 |
| tāpayedravitāpena nirmukhaṃ grasate kṣaṇāt / | Context |
| RArṇ, 11, 202.1 |
| gurutvam aruṇatvaṃ ca tejasā sūryasaṃnibham / | Context |
| RArṇ, 11, 209.1 |
| taruṇādityasaṃkāśo nānāvarṇaḥ sureśvari / | Context |
| RArṇ, 12, 43.2 |
| jāyate kāñcanaṃ divyaṃ niṣekād bhāskarapriye // | Context |
| RArṇ, 12, 180.1 |
| paurṇamāsyāṃ trayodaśyāṃ rāhugraste divākare / | Context |
| RArṇ, 12, 265.1 |
| varṣamekaṃ pibet toyaṃ jīveccandrārkatārakam / | Context |
| RArṇ, 12, 268.2 |
| śulvaṃ ca jāyate hema taruṇādityavarcasam // | Context |
| RArṇ, 12, 305.2 |
| kartā hartā svayaṃ siddho jīveccandrārkatārakam // | Context |
| RArṇ, 12, 317.1 |
| udayādityasaṃkāśo medhāvī priyadarśanaḥ / | Context |
| RArṇ, 12, 317.2 |
| nīlakuñcitakeśaśca jīveccandrārkatārakam // | Context |
| RArṇ, 12, 322.2 |
| hematvaṃ labhate nāgo bālārkasadṛśaprabham // | Context |
| RArṇ, 12, 335.2 |
| yāvaccandrārkajīvitvam anantabalavīryavān // | Context |
| RArṇ, 12, 368.1 |
| prabhavati khalu loke somatārārkajīvī kamalasadanasuśrīr nyāyaśāstrādivettā / | Context |
| RArṇ, 12, 368.2 |
| sujanasamayapātā dharmadīkṣānumātā sūryasomābdhidhīraḥ // | Context |
| RArṇ, 14, 26.2 |
| māsadvayaṃ tu vaktrasthā jīveccandrārkatārakam // | Context |
| RArṇ, 15, 35.2 |
| bhakṣayenmaṇḍalaṃ devi jīveccandrārkatārakam // | Context |
| RArṇ, 15, 85.2 |
| tāpayed ravitāpena markaṭīrasasaṃyutam / | Context |
| RArṇ, 15, 91.2 |
| dolayedravitāpena piṣṭikā bhavati kṣaṇāt // | Context |
| RArṇ, 16, 57.2 |
| pakvabījamidaṃ śreṣṭhaṃ bālārkasadṛśaprabham // | Context |
| RArṇ, 16, 87.2 |
| taptahemanibhākāro bālārkasadṛśaprabhaḥ // | Context |
| RArṇ, 17, 117.2 |
| niṣekāt kurute hema bālārkasadṛśaprabham // | Context |
| RArṇ, 17, 129.2 |
| āvāpājjāyate śvetaṃ kanakaṃ ravisaṃnibham // | Context |
| RArṇ, 6, 36.2 |
| dhamanāt sūryatāpotthāt tridinena drutaṃ bhavet // | Context |
| RArṇ, 6, 38.3 |
| sūryatāpena saptāhaṃ drutiḥ saṃjāyate kṣaṇāt // | Context |
| RājNigh, 13, 162.1 |
| bālārkakiraṇaraktā sāgarasalilodbhavā pravālalatā / | Context |
| RājNigh, 13, 167.2 |
| chāyābhiḥ samatāṃ dadhāti tadidaṃ nirdiṣṭamaṣṭātmakaṃ jātyaṃ yattapanātapaiśca parito gārutmataṃ rañjayet // | Context |
| RājNigh, 13, 195.1 |
| māṇikyaṃ padmabandhor ativimalatamaṃ mauktikaṃ śītabhānor māheyasya pravālaṃ marakatamatulaṃ kalpayedindusūnoḥ / | Context |
| RājNigh, 13, 205.2 |
| yaḥ sūryāṃśusparśaniṣṭhyūtavahnir jātyaḥ so 'yaṃ jāyate sūryakāntaḥ // | Context |
| RCint, 3, 164.2 |
| bhāvayeddivasān pañca sūryatāpe punaḥ punaḥ // | Context |
| RCint, 8, 218.1 |
| hemādyāḥ sūryasaṃtaptāḥ sravanti giridhātavaḥ / | Context |
| RCūM, 10, 39.2 |
| mardane mardane samyak śoṣayedraviraśmibhiḥ // | Context |
| RCūM, 10, 69.2 |
| rasāyanavidhānena jīveccandrārkatārakam // | Context |
| RCūM, 10, 96.2 |
| grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ // | Context |
| RCūM, 11, 103.2 |
| saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ // | Context |
| RCūM, 12, 66.1 |
| sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt / | Context |
| RCūM, 16, 70.1 |
| śaśāṅkatulyaṃ satkāntiṃ sūryatulyapratāpinam / | Context |
| RCūM, 16, 88.2 |
| tāmreṇa balavānsūtaḥ sūryatulyaparākramaḥ // | Context |
| RCūM, 16, 97.1 |
| samajaritasuvarṇaṃ sarvaśaktyātipūjyā dinakaradinamātraṃ sevito māṣamātram / | Context |
| RCūM, 4, 8.2 |
| arkātape tīvratare sagharme piṣṭī bhavetsā navanītarūpā // | Context |
| RHT, 4, 11.1 |
| sūryātapapītarasāḥ svalpaṃ muñcanti dhātavaḥ satvam / | Context |
| RMañj, 1, 15.1 |
| antaḥsunīlo bahirujjvalo vā madhyāhṇasūryapratimaprakāśaḥ / | Context |
| RMañj, 6, 89.2 |
| jayapālabījaṃ dviguṇaṃ ca dadyāt trisaptavāreṇa divākarāṃśau // | Context |
| RMañj, 6, 279.1 |
| bhasma kuryādrasendrasya navārkakiraṇopamam / | Context |
| RPSudh, 1, 46.2 |
| sūryātape mardito 'sau dinamekaṃ śilātale / | Context |
| RPSudh, 2, 39.1 |
| sūryātape dinaikaikaṃ krameṇānena mardayet / | Context |
| RPSudh, 2, 45.1 |
| snuhikṣīreṇa saptāhaṃ sūryagharme sutīvrake / | Context |
| RPSudh, 2, 55.2 |
| bandhamāyāti vegena yathā sūryodaye 'mbujam // | Context |
| RPSudh, 2, 79.2 |
| lāvakākhyaiḥ sumatimān śobhanaḥ sūryakāntivat / | Context |
| RPSudh, 3, 10.2 |
| praharayugmamitaṃ ca śilātale ravikareṇa vimardya vicūrṇitau // | Context |
| RPSudh, 3, 28.1 |
| upari nāgarasena vilepitā ravikareṇa sadā pariśoṣitām / | Context |
| RPSudh, 3, 31.2 |
| tridinameva hi haṃsapadīrase dinakarasya kareṇa suśoṣitaḥ // | Context |
| RPSudh, 3, 61.1 |
| rasena sārdhaṃ hi kumārikāyā mūṣāṃ vidadhyādravigharmaśoṣitām / | Context |
| RPSudh, 5, 65.1 |
| sūryātape mardito'sau satvapātagaṇauṣadhaiḥ / | Context |
| RPSudh, 6, 45.1 |
| vilipya sakalaṃ dehaṃ tiṣṭhetsūryātapeṣu ca / | Context |
| RPSudh, 6, 85.2 |
| ravitāpena saṃśuṣkaḥ so'gnijāra iti smṛtaḥ // | Context |
| RPSudh, 6, 87.2 |
| sūryātapena saṃśuṣko girisindūrasaṃjñitaḥ // | Context |
| RRÅ, R.kh., 4, 47.1 |
| mādhuryagauravopetaḥ tejasā bhāskaropamaḥ / | Context |
| RRÅ, V.kh., 12, 22.0 |
| tejaḥpuñjo raso baddho bālārkasadṛśo bhavet // | Context |
| RRÅ, V.kh., 13, 41.0 |
| ūrdhvalagnaṃ śilāsattvaṃ bālārkakiraṇopamam // | Context |
| RRÅ, V.kh., 16, 1.3 |
| tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā // | Context |
| RRÅ, V.kh., 18, 133.1 |
| avadhyo devadaityānāṃ yāvaccandrārkamedinī / | Context |
| RRÅ, V.kh., 18, 139.1 |
| dattvā dattvā dhametkhoṭaṃ jāyate bhāskaropamam / | Context |
| RRÅ, V.kh., 4, 10.2 |
| veṣṭyam aṅgulitailena sūryatāpena śoṣitam // | Context |
| RRÅ, V.kh., 7, 29.2 |
| bhāvayeddivasānpañca sūryatāpe punaḥ punaḥ // | Context |
| RRÅ, V.kh., 8, 8.2 |
| tattāraṃ jāyate divyaṃ yāvaccandrārkatārakam // | Context |
| RRÅ, V.kh., 9, 31.2 |
| caturdaśapuṭairevaṃ bālārkasadṛśaṃ bhavet // | Context |
| RRS, 2, 29.2 |
| mardane mardane samyakśoṣayedraviraśmibhiḥ // | Context |
| RRS, 2, 73.3 |
| tāpyaḥ sūryāṃśusaṃtapto mādhave māsi dṛśyate // | Context |
| RRS, 2, 97.2 |
| sattvaṃ candrārkasaṃkāśaṃ patate nātra saṃśayaḥ // | Context |
| RRS, 2, 103.1 |
| grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ / | Context |
| RRS, 3, 142.2 |
| saṃśuṣko bhānutāpena so 'gnijāra iti smṛtaḥ // | Context |
| RRS, 8, 7.2 |
| arkātape tīvratare vimardyāt piṣṭī bhavet sā navanītarūpā // | Context |
| ŚdhSaṃh, 2, 12, 4.1 |
| sūryādīnāṃ grahāṇāṃ te kathitā nāmabhiḥ kramāt / | Context |