| RAdhy, 1, 254.2 | 
	| sphaṭikaṣṭaṅkaṇakṣāras tasya khoṭās tu sūkṣmakāḥ // | Kontext | 
	| RAdhy, 1, 255.1 | 
	| bhekodaraṃ vidāryātha te kṣepyāḥ sūkṣmakhoṭakāḥ / | Kontext | 
	| RAdhy, 1, 285.1 | 
	| nesahiṅgumaye khoṭe randhraṃ kṛtvātha hīrakam / | Kontext | 
	| RAdhy, 1, 286.2 | 
	| yuktyaivaṃ navadhā kāryaṃ hiṅgukhoṭe nave nave // | Kontext | 
	| RCūM, 10, 42.1 | 
	| koṣṭhyāḥ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret / | Kontext | 
	| RCūM, 10, 48.2 | 
	| sampratāpya ghanasthūlān kaṇānkṣiptvā ca kāñjike // | Kontext | 
	| RCūM, 14, 188.2 | 
	| ravakān rājikātulyān reṇūnapi bharānvitān // | Kontext | 
	| RCūM, 14, 189.1 | 
	| dvādaśāṃśārkasaṃyuktān dhamitvā ravakāṃścaret / | Kontext | 
	| RCūM, 14, 196.1 | 
	| prakṣālya ravakānāśu samādāya prayatnataḥ / | Kontext | 
	| RCūM, 16, 18.1 | 
	| tatsattvaṃ gālayitvā ca vāsasā ravakānvitam / | Kontext | 
	| RPSudh, 5, 42.1 | 
	| pṛthak kṛtvā tu ravakān kāṃsyavarṇān viśeṣataḥ / | Kontext | 
	| RPSudh, 5, 45.1 | 
	| athābhrasattvaravakān amlavargeṇa pācayet / | Kontext | 
	| RRS, 2, 32.1 | 
	| koṣṭhyāṃ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret / | Kontext | 
	| RRS, 2, 34.1 | 
	| atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ / | Kontext | 
	| RRS, 2, 46.1 | 
	| sampratāpya ghanasthūlakaṇān kṣiptvātha kāñjike / | Kontext | 
	| RRS, 5, 222.2 | 
	| ravakān rājikātulyān reṇūn atibharānvitān // | Kontext | 
	| RRS, 5, 223.1 | 
	| dvādaśāṃśārkasaṃyuktāndhamitvā ravakānharet / | Kontext | 
	| RRS, 5, 223.2 | 
	| prakṣālya ravakānāśu samādāya prayatnataḥ // | Kontext | 
	| RRS, 5, 230.1 | 
	| prakṣālya ravakānsūkṣmānsamādāya prayatnataḥ / | Kontext |