| ÅK, 1, 25, 41.1 |
| svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam / | Kontext |
| ÅK, 2, 1, 50.2 |
| niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru // | Kontext |
| ÅK, 2, 1, 51.1 |
| strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam / | Kontext |
| BhPr, 1, 8, 27.2 |
| śothaṃ kṛmiṃ śūlamapākaroti prāhuḥ pare bṛṃhaṇam alpametam // | Kontext |
| BhPr, 1, 8, 54.2 |
| santi kiṃ tveṣu te gauṇāstattadaṃśālpabhāvataḥ // | Kontext |
| BhPr, 1, 8, 123.2 |
| dakṣiṇādribhavaṃ svalpasattvamalpaguṇapradam // | Kontext |
| BhPr, 1, 8, 123.2 |
| dakṣiṇādribhavaṃ svalpasattvamalpaguṇapradam // | Kontext |
| BhPr, 1, 8, 129.2 |
| niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru // | Kontext |
| BhPr, 1, 8, 130.1 |
| strīpuṣpahārakaṃ svalpaguṇaṃ tatpiṇḍatālakam / | Kontext |
| BhPr, 2, 3, 69.2 |
| śothaṃ kṛmīñśūlamapākaroti prāhurbudhā bṛṃhaṇam alpametat // | Kontext |
| BhPr, 2, 3, 230.1 |
| manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa / | Kontext |
| KaiNigh, 2, 122.2 |
| kiṃcidalpāntaraguṇaḥ svarjikākṣāra ucyate // | Kontext |
| RAdhy, 1, 143.1 |
| svalpamapyabhrakaṃ sūto yadi gṛhṇāti cetsukham / | Kontext |
| RAdhy, 1, 194.2 |
| khyāto'lpādadhike sūte soparipiṇḍasaṃjñakaḥ // | Kontext |
| RArṇ, 11, 18.1 |
| taptakhallakṛtā piṣṭiḥ ślakṣṇam alpālpamabhrakam / | Kontext |
| RArṇ, 11, 18.1 |
| taptakhallakṛtā piṣṭiḥ ślakṣṇam alpālpamabhrakam / | Kontext |
| RArṇ, 11, 176.1 |
| mākṣikaṃ sattvam alpālpaṃ mṛtanāgasamanvitam / | Kontext |
| RArṇ, 11, 176.1 |
| mākṣikaṃ sattvam alpālpaṃ mṛtanāgasamanvitam / | Kontext |
| RArṇ, 12, 370.3 |
| śailatāṃ gatamathāhitaṃ mukhe vajrakāyakaram alpavāsaraiḥ // | Kontext |
| RArṇ, 17, 90.2 |
| svalpaṭaṅkaṇavaṅgaṃ ca śuddhaśulve tu vāpayet // | Kontext |
| RArṇ, 6, 72.1 |
| śarīrakāntijananāḥ strīvajrāḥ svalpaśaktayaḥ / | Kontext |
| RCint, 2, 22.1 |
| ṣaḍguṇaṃ gandhakam alpam alpaṃ kṣipedasau jīrṇabalirbalī syāt / | Kontext |
| RCint, 2, 22.1 |
| ṣaḍguṇaṃ gandhakam alpam alpaṃ kṣipedasau jīrṇabalirbalī syāt / | Kontext |
| RCint, 3, 105.1 |
| malapraviṣṭaṃ rasamalpenaiva jambharasena siktaṃ yāvadutthānaṃ gharṣayedityarthaḥ / | Kontext |
| RCint, 3, 152.2 |
| yantrottamena gurubhiḥ pratipāditena svalpairdinairiha patati na vismayadhvam // | Kontext |
| RCint, 8, 118.2 |
| ayasā sāmyaṃ saṃkhyā bhūyo'lpatvena bhūyo'lpā // | Kontext |
| RCint, 8, 118.2 |
| ayasā sāmyaṃ saṃkhyā bhūyo'lpatvena bhūyo'lpā // | Kontext |
| RCint, 8, 151.2 |
| prakṛtiviśeṣe sūkṣmau guṇadoṣau janayatītyalpam // | Kontext |
| RCūM, 10, 42.2 |
| tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardayet // | Kontext |
| RCūM, 10, 55.2 |
| rājāvartto'lparakto guruśca masṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ // | Kontext |
| RCūM, 10, 77.1 |
| nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca / | Kontext |
| RCūM, 10, 98.1 |
| sa svalpatiktaṃ susvādu paramaṃ tadrasāyanam / | Kontext |
| RCūM, 11, 33.2 |
| niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru / | Kontext |
| RCūM, 11, 33.3 |
| strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam // | Kontext |
| RCūM, 11, 105.1 |
| mahagiriṣu cālpīyaḥ pāṣāṇāntaḥ sthito rasaḥ / | Kontext |
| RCūM, 11, 107.2 |
| prathamo'lpaguṇastatra carmāraḥ sa nigadyate // | Kontext |
| RCūM, 12, 65.2 |
| durlabhātra drutirloke svalpabhāgyavatāṃ nṛṇām // | Kontext |
| RCūM, 14, 19.2 |
| svalpanīlāñjanopetaṃ dagdhaṃ svalpairvanotpalaiḥ // | Kontext |
| RCūM, 14, 19.2 |
| svalpanīlāñjanopetaṃ dagdhaṃ svalpairvanotpalaiḥ // | Kontext |
| RCūM, 14, 130.1 |
| aśodhitāyaḥ sapunarbhavaṃ tadguṇaṃ pradarśyālpamatha prakuryāt / | Kontext |
| RCūM, 14, 138.1 |
| svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ / | Kontext |
| RCūM, 14, 138.1 |
| svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ / | Kontext |
| RCūM, 15, 30.1 |
| sūtaḥ pañcapalānnyūnaḥ śodhito 'lpaphalo bhavet / | Kontext |
| RCūM, 15, 72.1 |
| mahāguṇatvaṃ śikhinaḥ sakhitvaṃ svalpeṣu rogeṣu ca tulyavīryam / | Kontext |
| RCūM, 4, 111.1 |
| mukhasthitarasenālpalohasya dhamanātkhalu / | Kontext |
| RHT, 14, 7.2 |
| triguṇaṃ vaṅgaṃ dadyātkrameṇa nāgam alpālpadānena // | Kontext |
| RHT, 14, 7.2 |
| triguṇaṃ vaṅgaṃ dadyātkrameṇa nāgam alpālpadānena // | Kontext |
| RHT, 4, 7.2 |
| alpabalā niḥsattvā vajrī śreṣṭhastu sarveṣām // | Kontext |
| RHT, 4, 11.1 |
| sūryātapapītarasāḥ svalpaṃ muñcanti dhātavaḥ satvam / | Kontext |
| RMañj, 1, 36.2 |
| alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate // | Kontext |
| RMañj, 6, 193.2 |
| tadalpaghṛṣṭaṃ mṛdumārkaveṇa saṃmardayed asya ca vallayugmam // | Kontext |
| RPSudh, 5, 81.2 |
| guṇālpakaṃ bhavatyetat svalpaṃ sattvaṃ vimuñcati // | Kontext |
| RPSudh, 7, 65.3 |
| tāsāṃ madhye durlabhābhradrutiśca svalpaṃ bhāgyaṃ bhūridaurbhāgyabhājām // | Kontext |
| RRÅ, R.kh., 1, 15.2 |
| alpamātropayogitvād arucer kṣipramārogyadāyitvādbheṣajebhyo raso'dhikaḥ // | Kontext |
| RRÅ, R.kh., 5, 22.1 |
| napuṃsakāstvalpavīryāḥ kāmukāḥ sattvavarjitāḥ / | Kontext |
| RRÅ, R.kh., 6, 33.2 |
| vākucyāḥ sūraṇair alpair dinaṃ piṣṭvā puṭe pacet // | Kontext |
| RRÅ, R.kh., 9, 65.1 |
| alpāṅgāre dhamet kiṭṭaṃ lauhajaṃ ca gavāṃ jalaiḥ / | Kontext |
| RRÅ, V.kh., 2, 54.2 |
| alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate // | Kontext |
| RRÅ, V.kh., 5, 56.1 |
| alpālpayukti vibhavaiḥ sukhasādhyayogair alpālpakarmavidhinā bahubhirviśeṣaiḥ / | Kontext |
| RRÅ, V.kh., 5, 56.1 |
| alpālpayukti vibhavaiḥ sukhasādhyayogair alpālpakarmavidhinā bahubhirviśeṣaiḥ / | Kontext |
| RRÅ, V.kh., 5, 56.1 |
| alpālpayukti vibhavaiḥ sukhasādhyayogair alpālpakarmavidhinā bahubhirviśeṣaiḥ / | Kontext |
| RRÅ, V.kh., 5, 56.1 |
| alpālpayukti vibhavaiḥ sukhasādhyayogair alpālpakarmavidhinā bahubhirviśeṣaiḥ / | Kontext |
| RRÅ, V.kh., 9, 62.2 |
| tridinaṃ jvālayettatra vahnimalpālpaśaḥ kramāt // | Kontext |
| RRS, 2, 32.2 |
| tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardya ca // | Kontext |
| RRS, 2, 76.2 |
| pāṣāṇabahalaḥ proktastārākhyo 'lpaguṇātmakaḥ // | Kontext |
| RRS, 2, 104.2 |
| sasvalpatiktaḥ susvāduḥ paramaṃ tadrasāyanam // | Kontext |
| RRS, 2, 128.1 |
| nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca / | Kontext |
| RRS, 3, 72.1 |
| niṣpattraṃ piṇḍasadṛśam svalpasattvaṃ tathāguru / | Kontext |
| RRS, 3, 72.2 |
| strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam // | Kontext |
| RRS, 3, 145.1 |
| mahāgiriṣu cālpīyaḥpāṣāṇāntaḥsthito rasaḥ / | Kontext |
| RRS, 3, 148.0 |
| prathamo 'lpaguṇastatra carmāraḥ sa nigadyate // | Kontext |
| RRS, 3, 159.2 |
| rājāvarto 'lparaktorunīlikāmiśritaprabhaḥ / | Kontext |
| RRS, 5, 160.2 |
| svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ / | Kontext |
| RRS, 5, 160.2 |
| svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ / | Kontext |
| RRS, 8, 40.1 |
| svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam / | Kontext |
| RRS, 8, 95.1 |
| mukhasthitarasenālpalohasya dhamanāt khalu / | Kontext |