| BhPr, 2, 3, 135.1 | 
	| tulyaṃ girijena jale vasuguṇite bhāvanauṣadhaṃ kvāthyam / | Kontext | 
	| RArṇ, 11, 29.2 | 
	| kvāthayitvābhrakaṃ tattu snuhīkṣīreṇa mardayet // | Kontext | 
	| RArṇ, 11, 36.2 | 
	| mṛdvagninā tu niṣkvāthyaṃ praharārdhena jāyate // | Kontext | 
	| RArṇ, 12, 145.2 | 
	| tilavat kvāthayitvā tu hastaiḥ pādairathāpi vā / | Kontext | 
	| RArṇ, 12, 312.1 | 
	| tenodakena saṃmardya abhrakaṃ kvāthayet priye / | Kontext | 
	| RArṇ, 12, 364.1 | 
	| śatapalam abhayānām akṣadhātryos tathaiva kvathitajalaśatāṣṭau bhāgamaṣṭāvaśeṣam / | Kontext | 
	| RArṇ, 13, 17.3 | 
	| soṣṇairmilanti kvathitā drutayaḥ sakalā rasaiḥ // | Kontext | 
	| RArṇ, 6, 113.2 | 
	| kvāthayet kodravakvāthe krameṇānena tu tryaham / | Kontext | 
	| RArṇ, 7, 143.1 | 
	| kvāthayenmṛdutāpena yāvat kumbhāvaśeṣitam / | Kontext | 
	| RArṇ, 8, 77.2 | 
	| śilayā ca triguṇayā kvathitenājavāriṇā // | Kontext | 
	| RCint, 3, 61.2 | 
	| kaṇṭakārīṃ ca saṃkvāthya dinaikaṃ naramūtrakaiḥ // | Kontext | 
	| RCint, 3, 223.2 | 
	| ekatamāṃ tu kvathitām avijīrṇarasāyane tu pibet // | Kontext | 
	| RCint, 8, 229.1 | 
	| tulyaṃ girijena jale caturguṇe bhāvanauṣadhaṃ kvāthyam / | Kontext | 
	| RCūM, 10, 44.2 | 
	| atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ // | Kontext | 
	| RCūM, 14, 98.2 | 
	| yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam // | Kontext | 
	| RCūM, 14, 100.2 | 
	| dhātrīpatrarasairyadvā triphalākvathitodakaiḥ // | Kontext | 
	| RCūM, 15, 41.1 | 
	| sarpākṣikākamāvyoṣarasair utkvathitotthitaḥ / | Kontext | 
	| RCūM, 15, 45.1 | 
	| guḍaguggulunimbānāṃ kvāthena kvathitastryaham / | Kontext | 
	| RMañj, 6, 19.2 | 
	| vallī tumbarikānāma tanmūlaṃ kvāthayetpalam // | Kontext | 
	| RMañj, 6, 21.1 | 
	| triśūlī yā samākhyātā tanmūlaṃ kvāthayed īṣaddhiṅgusamāyuktaṃ kākiṇī citrakaṃ vacā / | Kontext | 
	| RRÅ, R.kh., 3, 15.2 | 
	| kaṇṭakārīṃ ca saṃkvāthyaṃ dinaikaṃ naramūtrakaiḥ // | Kontext | 
	| RRÅ, R.kh., 7, 20.1 | 
	| mākṣikaṃ naramūtreṇa kvāthayet kodravairdravaiḥ / | Kontext | 
	| RRÅ, R.kh., 8, 83.1 | 
	| daṇḍena mardayetkvāthyam uddhṛtya citrakadravaiḥ / | Kontext | 
	| RRÅ, V.kh., 11, 13.2 | 
	| kvāthayedāranālena tena mardyaṃ tryahaṃ rasam / | Kontext | 
	| RRS, 2, 34.1 | 
	| atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ / | Kontext | 
	| RRS, 5, 102.1 | 
	| kvāthyamaṣṭaguṇe toye triphalāṣoḍaśaṃ palam / | Kontext | 
	| RRS, 5, 106.1 | 
	| yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam / | Kontext | 
	| RRS, 5, 127.1 | 
	| gomūtraistriphalā kvāthyā tatkaṣāyeṇa bhāvayet / | Kontext | 
	| RRS, 5, 151.1 | 
	| gomūtraistriphalā kvāthyā tatkvāthe secayecchanaiḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 187.2 | 
	| viḍaṅgaṃ vākucībījaṃ kvāthayettena bhāvayet // | Kontext |