| ÅK, 1, 26, 173.1 |
| kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā / | Kontext |
| ÅK, 1, 26, 208.1 |
| bhaved ākarakoṣṭhīyaṃ kharāṇāṃ sattvapātane / | Kontext |
| ÅK, 1, 26, 215.1 |
| mūṣāmṛdbhiḥ prakartavyam aratnipramitaṃ dṛḍham / | Kontext |
| BhPr, 1, 8, 9.1 |
| tacchvetaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam / | Kontext |
| BhPr, 1, 8, 19.1 |
| kaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītadalaṃ laghu / | Kontext |
| BhPr, 1, 8, 40.1 |
| gurutā dṛḍhatotkledaḥ dāhakāritā / | Kontext |
| BhPr, 2, 3, 2.1 |
| tacchede kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam / | Kontext |
| BhPr, 2, 3, 7.1 |
| golakaṃ ca tato ruddhvā śarāvadṛḍhasampuṭe / | Kontext |
| BhPr, 2, 3, 44.1 |
| kaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītadalaṃ laghu / | Kontext |
| RAdhy, 1, 376.1 |
| aśmacūrṇasya yā cāchibhṛtā sthālī tayā dṛḍhā / | Kontext |
| RAdhy, 1, 442.1 |
| hemapatrāṇi tenaiva lepayet sudṛḍhāni ca / | Kontext |
| RArṇ, 11, 128.2 |
| tāvattaṃ mardayet prājño yāvat karma dṛḍhaṃ bhavet // | Kontext |
| RArṇ, 11, 207.2 |
| akṣayaṃ kaṭhinaṃ śvetaṃ khoṭabandhasya lakṣaṇam // | Kontext |
| RArṇ, 14, 125.1 |
| vāpayecca prayatnena yāvat kaṭhinatāṃ vrajet / | Kontext |
| RArṇ, 14, 154.1 |
| haṭhāgnau vajramūṣāyāṃ dṛḍhavajrā milanti ca / | Kontext |
| RArṇ, 15, 166.2 |
| bilvapramāṇaṃ kṛtvā tu mūṣāmatidṛḍhāṃ śubhām // | Kontext |
| RArṇ, 17, 114.2 |
| jāyate kharasattvānāṃ dalānāmapi mārdavam // | Kontext |
| RArṇ, 17, 154.1 |
| mūṣāṃ tu gostanīṃ kṛtvā dalapūrṇāṃ tathā dṛḍhām / | Kontext |
| RArṇ, 17, 161.1 |
| punaśca vāpayettāvat yāvat kaṭhinatāṃ vrajet / | Kontext |
| RArṇ, 4, 16.2 |
| caturaṅguladīrghāṃ tu mūṣikāṃ mṛnmayīṃ dṛḍhām // | Kontext |
| RArṇ, 4, 57.2 |
| paripūrṇaṃ dṛḍhāṅgāraiḥ dhamedvātena koṣṭhakam / | Kontext |
| RArṇ, 4, 60.1 |
| sudṛḍho mardakaḥ kāryaḥ caturaṅgulakocchrayaḥ / | Kontext |
| RArṇ, 6, 76.1 |
| dravyakārī tathā vaiśyaḥ śarīraṃ dṛḍhatāṃ nayet / | Kontext |
| RArṇ, 7, 118.2 |
| drāvayet kanakaṃ vāpāt bhūyo na kaṭhinaṃ bhavet // | Kontext |
| RArṇ, 8, 23.1 |
| saṃkarākhyaṃ tu durmelyaṃ priye mṛdukharāhvayam / | Kontext |
| RājNigh, 13, 160.1 |
| śuddhaṃ dṛḍhaghanaṃ vṛttaṃ snigdhagātraṃ suraṅgakam / | Kontext |
| RājNigh, 13, 177.1 |
| yatpāṣāṇatale nikāṣanikare nodghṛṣyate niṣṭhurair yaccolūkhalalohamudgaraghanair lekhāṃ na yātyāhatam / | Kontext |
| RCint, 2, 7.0 |
| no preview | Kontext |
| RCint, 2, 26.1 |
| sthālyāṃ dṛḍhaghaṭitāyām ardhaṃ paripūrya tūryalavaṇāṃśaiḥ / | Kontext |
| RCint, 2, 29.1 |
| lābhāya tadupari kharparakhaṇḍakān dhṛtvāparayā dṛḍhasthālyā / | Kontext |
| RCint, 3, 5.2 |
| khalve pāṣāṇaje lohe sudṛḍhe sārasambhave // | Kontext |
| RCint, 8, 8.2 |
| yadi syātsudṛḍhā mudrā mandabhāgyo'pi sidhyati // | Kontext |
| RCint, 8, 146.1 |
| lohārakūṭatāmrakaṭāhe dṛḍhamṛnmaye praṇamya śivam / | Kontext |
| RCūM, 10, 47.1 |
| mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam / | Kontext |
| RCūM, 11, 85.2 |
| pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam // | Kontext |
| RCūM, 12, 41.1 |
| kharabhūnāgasattvena viṃśenāvartayed dhruvam / | Kontext |
| RCūM, 14, 11.1 |
| rūkṣaṃ vivarṇaṃ malinaṃ kaṭhoraṃ kṛṣṇaṃ ca dāhe nikaṣe ca pāṇḍu / | Kontext |
| RCūM, 14, 41.1 |
| sitakṛṣṇāruṇacchāyaṃ vāmi bhedi kaṭhorakam / | Kontext |
| RCūM, 14, 163.1 |
| pāṇḍurābhā kharā rūkṣā barbarā ghaṭṭanākṣamā / | Kontext |
| RCūM, 14, 175.1 |
| yatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham / | Kontext |
| RCūM, 14, 184.2 |
| mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ tatkhalu sūtayogyam // | Kontext |
| RCūM, 14, 187.2 |
| nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham // | Kontext |
| RCūM, 4, 96.1 |
| kaṭhinānyapi lohāni bhakṣituṃ bhavati kṣamaḥ / | Kontext |
| RCūM, 5, 20.2 |
| sordhvaṃ nimnaṃ ca parito dṛḍhapālikayānvitām // | Kontext |
| RCūM, 5, 39.1 |
| tāpīṃ mūṣāṃ mṛdā kṛtvā dṛḍhāṃ cāratnimātrikām / | Kontext |
| RCūM, 5, 39.2 |
| sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām // | Kontext |
| RCūM, 5, 122.1 |
| kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā / | Kontext |
| RCūM, 5, 129.2 |
| dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham // | Kontext |
| RCūM, 5, 133.2 |
| bhavedaṅgārakoṣṭhīyaṃ kharāṇāṃ sattvapātinī // | Kontext |
| RCūM, 5, 141.1 |
| kūpīmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham / | Kontext |
| RHT, 10, 5.1 |
| tadgacchati kaṭhinatvaṃ muñcati satvaṃ sphuliṅgakākāram / | Kontext |
| RHT, 10, 7.2 |
| pātayati satvameṣāṃ piṇḍī dhmātā dṛḍhāṅgāraiḥ // | Kontext |
| RHT, 14, 4.2 |
| dattvā sudṛḍhāṃgārān bhastrādvayavahninaiva nirdhūme // | Kontext |
| RHT, 14, 12.1 |
| mūṣādhṛtaparpaṭikāmadhye saṃchādya nigūḍhasudṛḍhena / | Kontext |
| RHT, 15, 8.2 |
| drutamevāste kanakaṃ labhate bhūyo na kaṭhinatvam // | Kontext |
| RHT, 16, 11.2 |
| tasyāgre prakaṭamūṣā sacchidrā sudṛḍhamṛttikāliptā // | Kontext |
| RHT, 16, 14.1 |
| aparā sūkṣmā nalikā kāryā saptāṃgulā sudṛḍhā / | Kontext |
| RHT, 16, 17.1 |
| kṛtvāṣṭāṃgulamūṣāṃ dhūrtakusumopamāṃ dṛḍhāṃ ślakṣṇām / | Kontext |
| RHT, 16, 19.1 |
| vitastimātranalikāpi kāryā sudṛḍhe tadagrato mūṣe / | Kontext |
| RHT, 18, 33.1 |
| athavā vālukayantre sudṛḍhe caturdaśāṃgulamūṣāyām / | Kontext |
| RHT, 18, 36.1 |
| tāvatkāryaḥ puṭayogo yāvad dṛḍhatāṃ samāyāti / | Kontext |
| RHT, 5, 39.1 |
| kṛtvātra dīrghamūṣāṃ sudṛḍhāṃ dhmātaṃ tu bhasmagartāyām / | Kontext |
| RHT, 5, 55.2 |
| krāmaṇapiṇḍe kṣiptvā māṣaiśca syāt sudṛḍhapiṇḍatvam // | Kontext |
| RKDh, 1, 1, 39.2 |
| vidadhyād anayor yatnāt sudṛḍhaṃ saṃdhibandhanam // | Kontext |
| RKDh, 1, 1, 186.1 |
| kulālabhāṇḍarūpā yā dṛḍhaiva paripācitā / | Kontext |
| RMañj, 3, 63.2 |
| kṛtvā dhmātā kharāṅgāraiḥ sarvasattvāni pātayet // | Kontext |
| RMañj, 3, 102.1 |
| maṇiratnaṃ kharaṃ śītaṃ kaṣāyaṃ svādu lekhanam / | Kontext |
| RMañj, 4, 3.2 |
| ghanaṃ rūkṣaṃ ca kaṭhinaṃ bhinnāñjanasamaprabham // | Kontext |
| RMañj, 6, 59.2 |
| vajrīkṣīraplutaṃ kṛtvā dṛḍhe mṛnmayabhājane // | Kontext |
| RMañj, 6, 60.1 |
| vidhāya sudṛḍhaṃ mudrāṃ pacedyāmacatuṣṭayam / | Kontext |
| RMañj, 6, 249.1 |
| pūrayecca tato mudrāṃ dṛḍhāṃ kuryātprayatnataḥ / | Kontext |
| RPSudh, 1, 81.1 |
| tanmadhye sudṛḍhaṃ samyak kartavyaṃ lohasaṃpuṭam / | Kontext |
| RPSudh, 1, 83.1 |
| saṃpuṭaṃ mudrayetpaścāt dṛḍhayā toyamṛtsnayā / | Kontext |
| RPSudh, 1, 129.1 |
| tadūrdhvaṃ dhmāpayetsamyak dṛḍhāṃgāraiḥ kharāgninā / | Kontext |
| RPSudh, 10, 25.1 |
| pakvamūṣā kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā / | Kontext |
| RPSudh, 10, 35.0 |
| eṣā cāṃgārakoṣṭhī ca kharāṇāṃ sattvapātanī // | Kontext |
| RPSudh, 2, 11.1 |
| baddhastu tena vidhinā kaṭhinatvaṃ prajāyate / | Kontext |
| RPSudh, 2, 19.1 |
| vajramūṣā tataḥ kāryā sudṛḍhā masṛṇīkṛtā / | Kontext |
| RPSudh, 2, 33.1 |
| kaṭhino vajrasadṛśo jāyate nātra saṃśayaḥ / | Kontext |
| RPSudh, 2, 39.2 |
| aṃdhamūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā // | Kontext |
| RPSudh, 2, 40.1 |
| lohasaṃpuṭake paścānnikṣiptaṃ mudritaṃ dṛḍham / | Kontext |
| RPSudh, 2, 47.1 |
| vajramūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā / | Kontext |
| RPSudh, 2, 48.1 |
| saptamṛtkarpaṭaiḥ samyaglepitaṃ sudṛḍhaṃ kuru / | Kontext |
| RPSudh, 2, 48.2 |
| dhmāpitaṃ dṛḍhamaṃgāraistatrasthaṃ śītalīkṛtam // | Kontext |
| RPSudh, 2, 90.2 |
| kaṭhinatvaṃ prayātyeva satyaṃ guruvaco yathā // | Kontext |
| RPSudh, 2, 99.2 |
| mukhasthaṃ kurute samyak dṛḍhavajrasamaṃ vapuḥ // | Kontext |
| RPSudh, 2, 106.1 |
| yāvaddṛḍhatvamāyāti tāvatsvedyaṃ tu golakam / | Kontext |
| RPSudh, 3, 32.1 |
| vimalalohamaye dṛḍhakharpare tadanu kajjalikāṃ pratimucya vai / | Kontext |
| RPSudh, 4, 106.1 |
| pītābhā mṛdu cedgurvī sārāṅgī hemavarṇikā / | Kontext |
| RPSudh, 5, 26.2 |
| valipalitanāśāya dṛḍhatāyai śarīriṇām // | Kontext |
| RPSudh, 6, 81.2 |
| pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam // | Kontext |
| RPSudh, 7, 61.2 |
| sarvāmlayukte tuṣavāripūrite pātraṃ dṛḍhe mṛṇmayasaṃjñake hi // | Kontext |
| RRÅ, R.kh., 3, 32.2 |
| na dhamecca punastāvadyāvat kaṭhinatāṃ vrajet // | Kontext |
| RRÅ, R.kh., 4, 22.1 |
| kṛtvā ṣaḍaṅgulāṃ mūṣāṃ supakvāṃ mṛnmayīṃ dṛḍhām / | Kontext |
| RRÅ, R.kh., 4, 37.2 |
| tulyaṃ dattvā nirundhyātha sampuṭe lohaje dṛḍhe // | Kontext |
| RRÅ, R.kh., 4, 39.3 |
| apakvā sudṛḍhā kāryā sikatābhāṇḍamadhyagā // | Kontext |
| RRÅ, R.kh., 8, 86.2 |
| tadbhāṇḍe drāvayedyāmaṃ dṛḍhe bhāṇḍe vinikṣipet // | Kontext |
| RRÅ, V.kh., 1, 27.2 |
| bhūḥ samā tatra kartavyā sudṛḍhā darpaṇopamā // | Kontext |
| RRÅ, V.kh., 13, 15.1 |
| kaṭhinoparasāścānye śuddhā bhūnāgamṛttikā / | Kontext |
| RRÅ, V.kh., 14, 29.2 |
| dṛḍhā lohamayī kuryādanayā sadṛśī parā // | Kontext |
| RRÅ, V.kh., 18, 84.2 |
| anena lakṣabhāgena baṃgastambho bhaved dṛḍhaḥ // | Kontext |
| RRÅ, V.kh., 18, 172.3 |
| ityevaṃ jārayennīlaṃ drāvitaṃ kaṭhinaṃ tu vā // | Kontext |
| RRÅ, V.kh., 18, 175.1 |
| kaṭhinaṃ drāvitaṃ vātha rudrasaṃkhyākrameṇa vai / | Kontext |
| RRÅ, V.kh., 19, 25.2 |
| chāyāyāṃ kaṭhinā yāvattāvatsthāpyā vilambitāḥ // | Kontext |
| RRÅ, V.kh., 20, 18.2 |
| unnataṃ cāṅgulīkaṃ tu sudṛḍhaṃ vartulaṃ samam // | Kontext |
| RRÅ, V.kh., 20, 93.2 |
| piṣṭvā tatkalkavāpena drutaṃ baṃgaṃ dṛḍhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 20, 111.1 |
| tanmadhye kaṭhinaṃ dhātu tridhā siñcyāt sutāpitam / | Kontext |
| RRÅ, V.kh., 8, 88.2 |
| ityevaṃ saptadhā pācyaṃ piṣṭīstambho bhaved dṛḍhaḥ // | Kontext |
| RRÅ, V.kh., 8, 138.2 |
| kaṭhine dāpayedvāpaṃ bhavenmṛdutaraṃ mahat // | Kontext |
| RRS, 10, 27.1 |
| kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā / | Kontext |
| RRS, 10, 38.2 |
| bhaved aṅgārakoṣṭhīyaṃ kharāṇāṃ sattvapātinī // | Kontext |
| RRS, 10, 45.1 |
| mūṣāmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham / | Kontext |
| RRS, 11, 114.2 |
| kṛtvā sūtaṃ puṭayed dṛḍhamūṣāyāṃ bhavedbhasma // | Kontext |
| RRS, 2, 36.2 |
| mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam // | Kontext |
| RRS, 2, 130.1 |
| sattvametatsamādāya kharabhūnāgasattvabhuk / | Kontext |
| RRS, 3, 47.1 |
| pāṣāṇagairikaṃ proktaṃ kaṭhinam tāmravarṇakam / | Kontext |
| RRS, 4, 45.2 |
| kharabhūnāgasattvena viṃśenāvartate dhruvam / | Kontext |
| RRS, 5, 43.1 |
| sitakṛṣṇāruṇacchāyam ativāmi kaṭhorakam / | Kontext |
| RRS, 5, 140.2 |
| abhyāsayogād dṛḍhadehasiddhiṃ kurvanti rugjanmajarāvināśam // | Kontext |
| RRS, 5, 218.2 |
| mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ syāt khalu sūtayogyam // | Kontext |
| RRS, 5, 221.2 |
| nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham // | Kontext |
| RRS, 8, 78.2 |
| kaṭhinānyapi lohāni kṣamo bhavati bhakṣitum / | Kontext |
| RRS, 9, 20.1 |
| sthālikāyāṃ pidhāyordhvaṃ sthālīmanyāṃ dṛḍhāṃ kuru / | Kontext |
| RRS, 9, 28.1 |
| mṛnmayīṃ sudṛḍhāṃ mūṣāṃ vartulaṃ kārayenmukham / | Kontext |
| RRS, 9, 77.1 |
| khallayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 6.1 |
| golakaṃ ca tato rundhyāccharāvadṛḍhasaṃpuṭe / | Kontext |