| RAdhy, 1, 100.2 |
| śvetārkau śigrudhattūramṛgadūrvā harītakī // | Kontext |
| RArṇ, 12, 308.1 |
| paktvā tenāmbhasā pathyāḥ ṣaṣṭiṃ trīṇi śatāni ca / | Kontext |
| RArṇ, 12, 355.1 |
| palamekaṃ viḍaṅgasya pathyācūrṇapalaṃ tathā / | Kontext |
| RArṇ, 12, 364.1 |
| śatapalam abhayānām akṣadhātryos tathaiva kvathitajalaśatāṣṭau bhāgamaṣṭāvaśeṣam / | Kontext |
| RArṇ, 7, 35.2 |
| ūrṇālākṣāniśāpathyābhūlatādhūmasaṃyutam // | Kontext |
| RArṇ, 7, 91.2 |
| śigrumūlamadhūcchiṣṭaṃ pathyāgugguludhātavaḥ // | Kontext |
| RArṇ, 9, 16.2 |
| devadālīśivābījaṃ guñjāsaindhavaṭaṅkaṇam / | Kontext |
| RCint, 3, 206.1 |
| sakaṇāmamṛtāṃ bhuktvā male baddhe svapenniśi / | Kontext |
| RCint, 8, 99.1 |
| pathyāsaindhavaśuṇṭhīmāgadhikānāṃ pṛthaksamo bhāgaḥ / | Kontext |
| RCint, 8, 243.2 |
| pathyā dhātrī vibhītaṃ trikaṭuratha pṛthak tvarddhaśāṇaṃ dviśāṇam // | Kontext |
| RCūM, 10, 26.1 |
| triphalāmuṇḍikābhṛṅgapathyānīlīsumūlakaiḥ / | Kontext |
| RCūM, 10, 30.2 |
| śivāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam // | Kontext |
| RCūM, 15, 66.2 |
| tāvacchuddhiṃ kṛtabahuguṇāṃ nandinoktāṃ susādhyāṃ pathyāyuktāṃ puravarapatiḥ somadevo'bhidhatte // | Kontext |
| RMañj, 6, 42.2 |
| kṣudrāmṛtājayantībhir munibrāhmīsutiktakaiḥ // | Kontext |
| RMañj, 6, 91.1 |
| tāmragandharasaśvetaspandāmaricapūtanāḥ / | Kontext |
| RMañj, 6, 102.1 |
| samudraphalanīreṇa vijayāvāriṇā tathā / | Kontext |
| RMañj, 6, 175.1 |
| paktvāvatārya saṃcūrṇya cūrṇatulyābhayāyutam / | Kontext |
| RMañj, 6, 182.2 |
| pathyāṃ śṛṅgīviṣaṃ tryūṣam agnimanthaṃ ca ṭaṅkaṇam // | Kontext |
| RMañj, 6, 184.1 |
| mṛtasūtābhralohānāṃ tulyāṃ pathyāṃ vicūrṇayet / | Kontext |
| RPSudh, 5, 34.2 |
| nīlīguṃjāvarāpathyāmūlakena subhāvayet // | Kontext |
| RRÅ, R.kh., 3, 30.2 |
| harītakīṃ jale piṣṭvā lauhakiṭṭena mūṣikām // | Kontext |
| RRÅ, R.kh., 3, 37.1 |
| śvetārkaśigrudhattūramṛgadūrvāharītakī / | Kontext |
| RRÅ, R.kh., 9, 56.1 |
| lauhatulyā śivā yojyā supakvenaivāvatārayet / | Kontext |
| RRÅ, V.kh., 13, 51.1 |
| lākṣābhayā ca bhūnāgaṃ gṛhadhūmaṃ jaṭākaṇā / | Kontext |
| RRÅ, V.kh., 13, 58.1 |
| rasakaṃ cūrṇayetpaścādūrṇā lākṣā niśābhayā / | Kontext |
| RRÅ, V.kh., 3, 10.1 |
| palāśāṅkolavijayā meghanādārkasarṣapāḥ / | Kontext |
| RRÅ, V.kh., 3, 14.2 |
| eraṇḍaḥ saindhavaṃ pathyā śuṃṭhī maṇḍūkaparṇikā // | Kontext |
| RRS, 2, 40.2 |
| triphalāmuṇḍikābhṛṅgapatrapathyākṣamūlakaiḥ // | Kontext |
| RRS, 2, 154.1 |
| sābhayājatubhūnāganiśādhūmajaṭaṅkaṇam / | Kontext |
| RRS, 2, 155.1 |
| lākṣāguḍāsurīpathyāharidrāsarjaṭaṅkaṇaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 56.1 |
| bhāgaikaḥ syādrasācchuddhād aileyaḥ pippalī śivā / | Kontext |
| ŚdhSaṃh, 2, 12, 79.1 |
| sauvarcalābhayākṛṣṇācūrṇamuṣṇodakaiḥ pibet / | Kontext |
| ŚdhSaṃh, 2, 12, 120.2 |
| pipāsāyāṃ jalaṃ śītaṃ vijayā ca hitā niśi // | Kontext |
| ŚdhSaṃh, 2, 12, 163.2 |
| amṛtā padmakaṃ kṣaudraṃ viśvaṃ tulyāṃśacūrṇitam // | Kontext |
| ŚdhSaṃh, 2, 12, 167.1 |
| pathyāgnimanthaṃ nirguṇḍī tryūṣaṇaṃ ṭaṅkaṇaṃ viṣam / | Kontext |
| ŚdhSaṃh, 2, 12, 208.1 |
| catuḥsūtasya gandhāṣṭau rajanī triphalā śivā / | Kontext |