| RArṇ, 10, 48.1 |
| vāsakena vibhītena mardayet pātayet punaḥ / | Kontext |
| RArṇ, 12, 350.2 |
| vibhītakādisambhūtakāñcikasya samaṃ bhavet // | Kontext |
| RArṇ, 12, 364.1 |
| śatapalam abhayānām akṣadhātryos tathaiva kvathitajalaśatāṣṭau bhāgamaṣṭāvaśeṣam / | Kontext |
| RArṇ, 12, 376.2 |
| vibhītakaphale caiva daśasāhasrasaṃkhyakam // | Kontext |
| RArṇ, 16, 78.1 |
| palāśanimbabilvākṣakārpāsakaṭutumbinī / | Kontext |
| RCint, 6, 69.1 |
| akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ / | Kontext |
| RCint, 8, 243.2 |
| pathyā dhātrī vibhītaṃ trikaṭuratha pṛthak tvarddhaśāṇaṃ dviśāṇam // | Kontext |
| RHT, 16, 3.1 |
| jyotiṣmatīvibhītakakarañjakaṭutumbītailamekasmāt / | Kontext |
| RMañj, 5, 70.1 |
| dagdhākṣakāṣṭhair malam āyasaṃ tu gomūtranirvāpitamaṣṭavārān / | Kontext |
| RMañj, 6, 193.1 |
| raso ravirvyoma baliḥ sulohaṃ dhātryakṣanīraistridinaṃ vimardya / | Kontext |
| RMañj, 6, 229.1 |
| vāṇaśonā nṛpataru nimbasāro vibhītakaḥ / | Kontext |
| RRÅ, R.kh., 8, 84.1 |
| ciñcākṣamikṣubhallātabalāvajralatābhavaiḥ / | Kontext |
| RRÅ, R.kh., 8, 99.1 |
| akṣabhallātakaṃ toyaiḥ piṣṭvā tāni vilepayet / | Kontext |
| RRÅ, R.kh., 9, 65.2 |
| secayedakṣapatraiśca saptavāraṃ punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 10, 38.1 |
| jyotiṣmatīkarañjākṣakaṭutumbīsamudbhavam / | Kontext |
| RRS, 10, 71.2 |
| kaṭuvārttākasiddhārthasomarājīvibhītajam // | Kontext |
| RRS, 2, 40.2 |
| triphalāmuṇḍikābhṛṅgapatrapathyākṣamūlakaiḥ // | Kontext |
| RRS, 5, 150.1 |
| akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ / | Kontext |
| RRS, 5, 150.2 |
| secayedakṣapātrāntaḥ saptavāraṃ punaḥ punaḥ / | Kontext |
| RRS, 5, 176.1 |
| arjunasyākṣavṛkṣasya mahārājagirerapi / | Kontext |
| ŚdhSaṃh, 2, 11, 99.2 |
| akṣāṅgārair dhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ // | Kontext |