| RArṇ, 1, 16.2 |
| gatinaṣṭe kuto mokṣo mokṣe naṣṭe na kiṃcana // | Kontext |
| RArṇ, 12, 59.1 |
| sabījā cauṣadhī grāhyā kācid gulmalatā priye / | Kontext |
| RCūM, 15, 1.1 |
| rasapāthodhibhiḥ kiṃcinniḥśeṣaṃ na prakāśitam / | Kontext |
| RCūM, 5, 92.1 |
| yāvaduṣṇaṃ bhavetsarvaṃ bhājanaṃ kiṃcideva hi / | Kontext |
| RRÅ, R.kh., 8, 69.2 |
| athavā māritaṃ tāmramamlenaikena mardayet // | Kontext |
| RRÅ, R.kh., 8, 93.2 |
| tadbhasma haritālaṃ ca tulyamamlena kenacit // | Kontext |
| RRÅ, V.kh., 18, 183.2 |
| teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 2, 53.1 |
| dinaikaṃ hiṅgulaṃ khalve mardyamamlena kenacit / | Kontext |
| RRÅ, V.kh., 3, 109.1 |
| bhasmatulyāṃ śilāṃ tasminkṣiptvā cāmlena kenacit / | Kontext |
| RRÅ, V.kh., 3, 125.1 |
| mṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit / | Kontext |
| RRS, 2, 41.2 |
| sattvābhrātkiṃcidaparaṃ nirvikāraṃ guṇādhikam // | Kontext |
| RRS, 5, 16.1 |
| hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit / | Kontext |
| RRS, 5, 54.1 |
| athavā māritaṃ tāmramamlenaikena marditam / | Kontext |
| RRS, 5, 130.2 |
| evaṃ śuddhāni lohāni piṣṭānyamlena kenacit // | Kontext |
| ŚdhSaṃh, 2, 11, 21.1 |
| bhāgaikaṃ tālakaṃ mardyaṃ jambenāmlena kenacit / | Kontext |