BhPr, 2, 3, 98.1 |
gharme dhṛtvā rubūkasya patrairācchādayed budhaḥ / | Kontext |
RAdhy, 1, 88.1 |
hiṅgupūṣā ca tannāśe tathairaṇḍaphalāni ca / | Kontext |
RAdhy, 1, 339.1 |
eraṇḍatailavattailam uparyāyāti gandhakam / | Kontext |
RArṇ, 11, 32.1 |
eraṇḍamārdrakaṃ caiva meghanādā punarnavā / | Kontext |
RArṇ, 16, 90.1 |
guhyādguhyaṃ samākhyātaṃ vātārisnehasaṃyutam / | Kontext |
RArṇ, 6, 109.1 |
eraṇḍavṛkṣamadhye tu vajraṃ devi vinikṣipet / | Kontext |
RArṇ, 7, 7.1 |
kṣārāmlalavaṇairaṇḍatailasarpiḥsamanvitam / | Kontext |
RArṇ, 7, 10.1 |
kṣaudragandharvatailābhyāṃ gomūtreṇa ghṛtena ca / | Kontext |
RArṇ, 7, 12.2 |
vātāritailena puṭena tāpyaṃ puṭena dagdhaṃ varaśuddhim eti // | Kontext |
RArṇ, 7, 13.1 |
gomūtraiśca snuhikṣīraiḥ bhāvyameraṇḍatailakaiḥ / | Kontext |
RArṇ, 7, 68.1 |
karañjairaṇḍatailena drāvayitvājadugdhake / | Kontext |
RArṇ, 9, 10.1 |
vāstukairaṇḍakadalīdevadālīpunarnavam / | Kontext |
RCint, 3, 68.1 |
vāstūkairaṇḍakadalīdevadālīpunarnavāḥ / | Kontext |
RCint, 3, 134.0 |
atra gandharvatailamapi rasahṛdayasvarasāt // | Kontext |
RCint, 5, 6.2 |
mardayenmātuluṅgāmlai ruvutailena bhāvayet / | Kontext |
RCint, 5, 12.2 |
mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake // | Kontext |
RCint, 6, 60.2 |
gharme dhṛtvoruvūkasya patrairācchādayed budhaḥ // | Kontext |
RCint, 7, 79.1 |
jaipālasattvavātāribījamiśraṃ ca tālakam / | Kontext |
RCint, 7, 106.2 |
urūvūkasya tailena tataḥ kuryātsucakrikām // | Kontext |
RCint, 8, 43.2 |
vāte golaṃ vyoṣavātāritaile paktvā tailaṃ gandhayuktaṃ dadīta // | Kontext |
RCint, 8, 253.1 |
ācchādyairaṇḍapatraistu dhānyarāśau nidhāpayet / | Kontext |
RCint, 8, 270.2 |
eraṇḍapatrairāveṣṭya dhānyarāśau dinatrayam // | Kontext |
RCūM, 10, 132.1 |
eraṇḍatailaluṅgāmbusiddhe śudhyati mākṣikam / | Kontext |
RCūM, 10, 134.2 |
eraṇḍatailagavyājyairmātuluṅgarasena ca // | Kontext |
RHT, 10, 12.1 |
strīvajrīdugdhabhāvitameraṇḍasnehabhāvitaṃ śataṃ dhmātam / | Kontext |
RHT, 12, 7.2 |
eraṇḍatailaṭaṅkaṇakaṃkuṣṭhaśilendragopaistu // | Kontext |
RHT, 7, 4.1 |
kadalīpalāśatilaniculakanakasuradālivāstukairaṇḍāḥ / | Kontext |
RMañj, 3, 82.2 |
ūrubūkasya tailena tataḥ kāryā sucakrikā // | Kontext |
RMañj, 5, 53.2 |
ācchādyairaṇḍajaiḥ patrairuṣṇo yāmadvayaṃ bhavet // | Kontext |
RMañj, 6, 198.2 |
saṃcūrṇya sarvaṃ drutam agniyogād eraṇḍapatreṣu niveśanīyam // | Kontext |
RMañj, 6, 239.2 |
lihed eraṇḍatailena hyanupānaṃ sukhāvaham // | Kontext |
RPSudh, 3, 53.2 |
eraṃḍamūlasya rasena sūtaṃ tathādrikarṇyā svarasena mardayet // | Kontext |
RPSudh, 3, 62.2 |
bhekaparṇyuruvubhṛṃgarājakaiḥ śṛṅgaveragirikarṇikārasaiḥ // | Kontext |
RPSudh, 6, 6.1 |
nistuṣīkṛtya cairaṇḍabījānyeva tu mardayet / | Kontext |
RPSudh, 6, 7.1 |
bījānyeraṇḍajānyeva kṣiptvā caikatra mardayet / | Kontext |
RRÅ, R.kh., 2, 34.1 |
apāmārgasya bījāni tathairaṇḍasya cūrṇayet / | Kontext |
RRÅ, R.kh., 2, 39.1 |
vilipya tailairvartiṃ tām eraṇḍotthaiḥ punaḥ punaḥ / | Kontext |
RRÅ, R.kh., 7, 22.1 |
eraṇḍatailasaṃyuktaṃ puṭe pacyādviśuddhaye / | Kontext |
RRÅ, R.kh., 7, 53.1 |
gokṣīraiśca tutthakṣīrairbhāvyameraṇḍatailakaiḥ / | Kontext |
RRÅ, R.kh., 9, 48.2 |
ācchādyairaṇḍapatraiśca yāmārddheṇoṣṇatāṃ vrajet // | Kontext |
RRÅ, V.kh., 10, 71.1 |
vāsakairaṃḍakadalī devadālī punarnavā / | Kontext |
RRÅ, V.kh., 12, 77.2 |
eraṇḍaśca dravaireṣāṃ pṛthagdeyaṃ puṭaṃ laghu // | Kontext |
RRÅ, V.kh., 13, 25.2 |
bhāvitaṃ pācayedyāmaṃ sājyairvātāritailakaiḥ / | Kontext |
RRÅ, V.kh., 13, 32.1 |
bhāvitaṃ mardayedyāmaṃ dinaṃ vātāritailakaiḥ / | Kontext |
RRÅ, V.kh., 17, 60.1 |
eraṃḍotthena tailena guṃjākṣaudraṃ ca ṭaṃkaṇam / | Kontext |
RRÅ, V.kh., 19, 65.2 |
eraṇḍabījamajjā ca tuṣavarjyaṃ paladvayam // | Kontext |
RRÅ, V.kh., 20, 47.2 |
śvetavātāritailānāṃ majjāmaśvasya komalā // | Kontext |
RRÅ, V.kh., 20, 105.2 |
eraṇḍabījamajjāpi sarveṣāṃ dviguṇā bhavet // | Kontext |
RRÅ, V.kh., 20, 107.1 |
śuddhanāgaṃ drutaṃ kṣepyaṃ taile eraṇḍake punaḥ / | Kontext |
RRÅ, V.kh., 3, 14.2 |
eraṇḍaḥ saindhavaṃ pathyā śuṃṭhī maṇḍūkaparṇikā // | Kontext |
RRÅ, V.kh., 3, 59.1 |
eraṇḍavṛkṣamadhye tu tatphale vā kṣipetpavim / | Kontext |
RRÅ, V.kh., 3, 69.0 |
karañjairaṇḍatailaṃ ca chāgīdugdhaṃ ca bhāṇḍake // | Kontext |
RRÅ, V.kh., 3, 80.1 |
mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake / | Kontext |
RRÅ, V.kh., 8, 126.1 |
dinameraṃḍatailena mardyaṃ kūpyāṃ niveśayet / | Kontext |
RRS, 11, 93.1 |
sūte garbhaniyojitārdhakanake pādāṃśanāge'thavā pañcāṅguṣṭhakaśālmalīkṛtamadāśleṣmātabījais tathā / | Kontext |
RRS, 11, 118.1 |
apāmārgasya bījāni tathairaṇḍasya cūrṇayet / | Kontext |
RRS, 2, 43.1 |
gandharvapattratoyena guḍena saha bhāvitam / | Kontext |
RRS, 2, 78.1 |
eraṇḍatailaluṅgāmbusiddhaṃ śudhyati mākṣikam / | Kontext |
RRS, 2, 80.1 |
eraṇḍasnehagavyājair mātuluṅgarasena vā / | Kontext |
RRS, 2, 83.1 |
kṣaudragandharvatailābhyāṃ gomūtreṇa ghṛtena ca / | Kontext |
RRS, 2, 88.1 |
eraṇḍotthena tailena guñjākṣaudraṃ ca ṭaṅkaṇam / | Kontext |
RRS, 5, 77.1 |
kṛṣṇapāṇḍuvapuścañcubījatulyorupogaram / | Kontext |
RRS, 5, 134.2 |
ācchādyairaṃḍapatraiśca yāmārdhe'tyuṣṇatāṃ vrajet // | Kontext |
ŚdhSaṃh, 2, 11, 50.1 |
gharme dhṛtvā rubūkasya patrairācchādayedbudhaḥ / | Kontext |
ŚdhSaṃh, 2, 12, 155.1 |
ācchādyairaṇḍapatreṇa yāmārdhe'tyuṣṇatā bhavet / | Kontext |
ŚdhSaṃh, 2, 12, 169.1 |
rāmāmṛtādevadāruśuṇṭhīvātārijaṃ śṛtam / | Kontext |
ŚdhSaṃh, 2, 12, 210.1 |
jayantīsnukpayobhṛṅgavahnivātāritailakaiḥ / | Kontext |