| BhPr, 1, 8, 95.1 |
| asādhyo yo bhavedrogo yasya nāsti cikitsitam / | Kontext |
| BhPr, 1, 8, 204.2 |
| tasmādviṣaṃ prayogeṣu śodhayitvā prayojayet // | Kontext |
| BhPr, 2, 3, 174.2 |
| yathocitānupānena sarvakarmasu yojayet // | Kontext |
| BhPr, 2, 3, 203.2 |
| śuddhameva hi taṃ sūtaṃ sarvakarmasu yojayet // | Kontext |
| BhPr, 2, 3, 214.2 |
| ghṛte jīrṇe tadabhraṃ tu sarvayogeṣu yojayet // | Kontext |
| KaiNigh, 2, 131.1 |
| pālāśaḥ karmasu śreṣṭhaḥ sarveṣvapi niratyayaḥ / | Kontext |
| RArṇ, 12, 19.2 |
| ardhamāsaprayogeṇa pratyakṣo'yaṃ bhavet priye // | Kontext |
| RArṇ, 12, 20.2 |
| māsamātraprayogeṇa pannagaḥ kāñcanaṃ bhavet // | Kontext |
| RArṇ, 6, 57.2 |
| kāntasūtasamāyuktaḥ prayogo dehadhārakaḥ // | Kontext |
| RArṇ, 7, 152.1 |
| vajramākṣikatīkṣṇābhraṃ śasyate dehakarmaṇi / | Kontext |
| RCint, 3, 183.2 |
| nīrujaṃ saṃvatsaramayanaṃ vā pariśodhitaiḥ śṛṅgārābhralakṣmīvilāsādyabhrasattvapradhānaprayogair iti // | Kontext |
| RCint, 4, 23.3 |
| svabhāvaśītalaṃ cūrṇaṃ sarvayogeṣu yojayet // | Kontext |
| RCint, 6, 73.1 |
| alakṣmīkalipāpānāṃ prayogastasya nāśanaḥ / | Kontext |
| RCint, 8, 6.2 |
| yojyāni hi prayoge rasoparasalohacūrṇāni // | Kontext |
| RCint, 8, 7.0 |
| sarvaprayogayogyatayā rasendramāraṇāya śāmbhavīmudrāmabhidadhmaḥ // | Kontext |
| RCint, 8, 60.2 |
| durbalānāṃ ca bhīrūṇāṃ cikitsāṃ vaktumarhasi // | Kontext |
| RCint, 8, 216.2 |
| proktaḥ prayogarājo'yaṃ nāradena mahātmanā // | Kontext |
| RCūM, 10, 21.1 |
| evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet / | Kontext |
| RCūM, 10, 28.3 |
| tattadrogaharair yogaiḥ sarvaroganikṛntanam // | Kontext |
| RCūM, 10, 147.2 |
| tattadaucityayogena prayuktairanupānakaiḥ / | Kontext |
| RCūM, 11, 25.2 |
| dṛṣṭapratyayayogo'yaṃ sarvatrāprativīryavān // | Kontext |
| RCūM, 11, 31.1 |
| gandhakasya prayogāṇāṃ sahasraṃ tanna kīrtitam / | Kontext |
| RCūM, 14, 94.2 |
| gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut // | Kontext |
| RMañj, 2, 62.1 |
| yasya rogasya yo yogastenaiva saha yojayet / | Kontext |
| RMañj, 6, 46.2 |
| dviguṃjaṃ madhunā deyaṃ vātajvaranivṛttaye // | Kontext |
| RMañj, 6, 121.2 |
| yatheṣṭaceṣṭābhirataḥ prayoge naro bhavetkāñcanarāśigauraḥ // | Kontext |
| RMañj, 6, 325.2 |
| asādhyasyāpi kartavyā cikitsā śaṅkaroditā // | Kontext |
| RPSudh, 1, 12.2 |
| vājīkaraṇayogāśca nātisaṃkṣepavistārāt graṃthe 'smin parikalpitāḥ // | Kontext |
| RPSudh, 1, 76.2 |
| sūtasyāṣṭau ca saṃskārāḥ kathitā dehakarmaṇi // | Kontext |
| RPSudh, 6, 47.2 |
| dṛṣṭapratyayayogo'yaṃ kathito'tra mayā khalu / | Kontext |
| RRÅ, R.kh., 4, 54.1 |
| rasādibhiryā kriyate cikitsā daivīti sadbhiḥ parikīrtitā sā / | Kontext |
| RRÅ, R.kh., 5, 6.2 |
| tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet // | Kontext |
| RRÅ, R.kh., 5, 8.2 |
| tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet // | Kontext |
| RRÅ, R.kh., 6, 2.1 |
| kṛṣṇaṃ pītaṃ sitaṃ raktaṃ yojyaṃ yoge rasāyane / | Kontext |
| RRÅ, R.kh., 7, 5.2 |
| evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet // | Kontext |
| RRÅ, R.kh., 7, 13.2 |
| dolāyantreṇa samyaktacchuddhaṃ yogeṣu yojayet // | Kontext |
| RRÅ, R.kh., 8, 24.2 |
| nirutthaṃ jāyate bhasma tattadyogeṣu yojayet // | Kontext |
| RRÅ, R.kh., 9, 25.1 |
| ruddhvā gajapuṭenaivaṃ mṛtaṃ yogeṣu yojayet / | Kontext |
| RRS, 10, 18.2 |
| dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā // | Kontext |
| RRS, 11, 64.2 |
| sa tāvanneṣyate dehe strīṇāṃ drāve'tiśasyate // | Kontext |
| RRS, 11, 73.2 |
| kalkabaddhaḥ sa vijñeyo yogoktaphaladāyakaḥ // | Kontext |
| RRS, 11, 134.3 |
| śītopacāram anyaṃ ca rasatyāgavidhau punaḥ // | Kontext |
| RRS, 2, 44.2 |
| tattadrogaharairyogaiḥ sarvarogaharaṃ param // | Kontext |
| RRS, 2, 51.2 |
| jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān // | Kontext |
| RRS, 3, 41.2 |
| amunā kramayogena vinaśyatyativegataḥ / | Kontext |
| RRS, 3, 42.1 |
| gandhakasya prayogāṇāṃ śataṃ tanna prakīrtitam / | Kontext |
| RRS, 3, 44.2 |
| tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet // | Kontext |