| RAdhy, 1, 299.2 |
| tābhyāṃ vidhmāpayed dhmātaṃ karparaṃ ca muhurmuhuḥ // | Kontext |
| RCint, 8, 152.2 |
| viśrāmya tatra lauhe triphalādeḥ prakṣipeccūrṇam // | Kontext |
| RCūM, 4, 26.1 |
| lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave / | Kontext |
| RPSudh, 2, 48.2 |
| dhmāpitaṃ dṛḍhamaṃgāraistatrasthaṃ śītalīkṛtam // | Kontext |
| RPSudh, 3, 57.1 |
| tasyās tv pradadīta gomayaṃ śītīkṛtā gavyaghṛtena bharjitā / | Kontext |
| RRS, 2, 45.2 |
| nirvāpya tatkṣaṇenaiva kuṭṭayellohapārayā // | Kontext |
| RRS, 5, 104.1 |
| sāmudralavaṇopetaṃ taptaṃ nirvāpitaṃ khalu / | Kontext |
| RRS, 8, 23.1 |
| lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave / | Kontext |