| ÅK, 1, 26, 156.2 |
| kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // | Kontext |
| ÅK, 1, 26, 231.1 |
| goṣṭhāntargokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam / | Kontext |
| BhPr, 2, 3, 30.1 |
| goṣṭhāntar gokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam / | Kontext |
| BhPr, 2, 3, 148.2 |
| samūlaṃ kuṭṭayitvā tu yathālābhaṃ vinikṣipet // | Kontext |
| BhPr, 2, 3, 185.2 |
| savastrakuṭṭitamṛdā mudrayedanayormukham // | Kontext |
| BhPr, 2, 3, 193.1 |
| mṛttikāṃ vāsasā sārddhaṃ kuṭṭayed atiyatnataḥ / | Kontext |
| RAdhy, 1, 35.1 |
| parpaṭān brahmavṛkṣasya jalaklinnāṃś ca vartayet / | Kontext |
| RAdhy, 1, 43.1 |
| kvāthena trikaṭoḥ kṣuṇṇaṃ prākṛtaṃ śodhitaṃ rasam / | Kontext |
| RAdhy, 1, 44.2 |
| śuṣkaṃ śuṣkaṃ punaḥ kṣuṇṇaṃ saṃmardyāmardya śoṣayet // | Kontext |
| RAdhy, 1, 70.1 |
| śigruvṛkṣasya pattrāṇi vāriṇā vartayedyathā / | Kontext |
| RAdhy, 1, 225.1 |
| nimbukānāṃ rasaiḥ kṣuttvā yannāgaṃ śilayā mṛtam / | Kontext |
| RAdhy, 1, 273.1 |
| kṣuṇṇaṃ rasena kumāryā dugdhena tadasaṃbhave / | Kontext |
| RAdhy, 1, 292.1 |
| yā bhūmyā mardakī tasyā mṛdupattrāṇi vartayet / | Kontext |
| RAdhy, 1, 309.2 |
| vartayitvā raso grāhyo vastrapūto hi nirmalaḥ // | Kontext |
| RAdhy, 1, 310.1 |
| rasenānena sūkṣmā ca vartanīyā manaḥśilā / | Kontext |
| RAdhy, 1, 330.1 |
| mṛduvartitapattrāṇi pātālasya gurutmanā / | Kontext |
| RAdhy, 1, 407.1 |
| prakṣipyolūkhale kuṭṭayan yāmadhānyābhrakaṃ bhavet / | Kontext |
| RAdhy, 1, 410.2 |
| yuktaṃ dhānyābhrakenaiva kṣodanīyaṃ muhurmuhuḥ // | Kontext |
| RAdhy, 1, 429.1 |
| nisāhāyāṃ prapeṣṭavyā cilhā cātīva sūkṣmakā / | Kontext |
| RājNigh, 13, 177.1 |
| yatpāṣāṇatale nikāṣanikare nodghṛṣyate niṣṭhurair yaccolūkhalalohamudgaraghanair lekhāṃ na yātyāhatam / | Kontext |
| RCūM, 10, 48.1 |
| nirvāpya tatkṣaṇenaiva kaṇḍayellohapārayā / | Kontext |
| RCūM, 10, 49.1 |
| tatkṣaṇena samāhṛtya khaṇḍayitvā rajaścaret / | Kontext |
| RCūM, 14, 102.2 |
| kaṇḍayedatinirghātaiḥ sthūlayā lohapārayā // | Kontext |
| RCūM, 14, 103.2 |
| dhmātvā siktvā jalaiḥ samyak pūrvavat kaṇḍayet khalu // | Kontext |
| RCūM, 14, 112.1 |
| kaṇḍayitvā tato gandhaguḍatriphalayā saha / | Kontext |
| RCūM, 14, 217.2 |
| tilaparṇījaṭāṃ kṣuṇṇāṃ nikṣipettatra mātrayā // | Kontext |
| RCūM, 5, 101.2 |
| lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syātkhalu mūṣikārthe // | Kontext |
| RCūM, 5, 103.2 |
| kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // | Kontext |
| RCūM, 5, 156.1 |
| goṣṭhāntargokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam / | Kontext |
| RHT, 18, 54.1 |
| nirguṇḍīrasabhāvitapuṭitaṃ śilayā vartitaṃ ślakṣṇam / | Kontext |
| RKDh, 1, 1, 175.2 |
| kiṭṭārdhabhāgaṃ parikuṭya vajramūṣāṃ vidadhyātkhalu sattvapāte // | Kontext |
| RMañj, 5, 57.2 |
| taptataptāni ṣaḍvāraṃ kuṭṭayettad udūkhale // | Kontext |
| RPSudh, 3, 27.1 |
| saśukapicchasamo'pi hi pārado bhavati khalvatalena ca kuṭṭitaḥ / | Kontext |
| RPSudh, 4, 96.1 |
| dālayecca rase nāgaṃ sinduvāraharidrayoḥ / | Kontext |
| RPSudh, 5, 48.1 |
| nirvāpya tatkṣaṇādeva kaṇḍayellohapārayā / | Kontext |
| RRÅ, R.kh., 4, 32.2 |
| stokaṃ stokaṃ kṣiped gandhaṃ pāṣāṇe taṃ tu kuṭṭayet // | Kontext |
| RRÅ, R.kh., 8, 87.1 |
| vāsācirciṭayoḥ kṣāre vāsādale vighaṭṭayet / | Kontext |
| RRÅ, R.kh., 9, 31.1 |
| kuṭṭayellohadaṇḍena peṣayettriphalājalaiḥ / | Kontext |
| RRÅ, V.kh., 10, 9.1 |
| lohasya kuṭyamānasya sutaptasya dalāni vai / | Kontext |
| RRÅ, V.kh., 11, 6.2 |
| samūlaṃ khaṇḍayitvā tu yathālābhaṃ niveśayet // | Kontext |
| RRÅ, V.kh., 19, 21.2 |
| suśubhraistaṇḍulaiḥ sārdhaṃ kaṇḍayet tadulūkhale // | Kontext |
| RRÅ, V.kh., 19, 46.2 |
| pācayellohaje pātre lohadarvyā nigharṣayet / | Kontext |
| RRÅ, V.kh., 19, 97.1 |
| panasasyārdhaṃ pakvasya bījānyekasya khaṇḍayet / | Kontext |
| RRÅ, V.kh., 19, 121.2 |
| cūrṇatulyairguggulubhiḥ sarvamekatra kuṭṭayet // | Kontext |
| RRÅ, V.kh., 19, 126.1 |
| māṣaikaikaṃ kṣipettasmin sarvaṃ kuṭyād ulūkhale / | Kontext |
| RRÅ, V.kh., 19, 127.1 |
| yāmaikaṃ kuṭṭayetsiddho divyo dhūpaḥ śivoditaḥ / | Kontext |
| RRS, 10, 7.2 |
| lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syāt khalu mūṣikārthe // | Kontext |
| RRS, 10, 9.2 |
| kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // | Kontext |
| RRS, 10, 58.1 |
| goṣṭhāntargokṣurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam / | Kontext |
| RRS, 2, 45.2 |
| nirvāpya tatkṣaṇenaiva kuṭṭayellohapārayā // | Kontext |
| RRS, 2, 46.2 |
| tatkṣaṇena samāhṛtya kuṭṭayitvā rajaścaret // | Kontext |
| RRS, 4, 36.2 |
| sugandhimūṣikāmāṃsairvartitairmardya veṣṭayet // | Kontext |
| RRS, 5, 57.1 |
| amlaparṇīṃ prapiṣyātha hyabhito dehi tāmrakam / | Kontext |
| RRS, 5, 111.1 |
| kaṇḍayedgāḍhanirghātaiḥ sthūlayā lohapārayā / | Kontext |
| RRS, 5, 112.1 |
| dhmātvā kṣiptvā jale samyak pūrvavatkaṇḍayetkhalu / | Kontext |
| RRS, 5, 124.1 |
| khaṇḍayitvā tato gandhaguḍatriphalayā saha / | Kontext |
| ŚdhSaṃh, 2, 12, 42.1 |
| khaṇḍitaṃ mṛgaśṛṅgaṃ ca jvālāmukhyā rasaiḥ samam / | Kontext |