| BhPr, 1, 8, 198.1 |
| gostanābhaphalo gucchastālapatracchadastathā / | Kontext |
| RAdhy, 1, 88.1 |
| hiṅgupūṣā ca tannāśe tathairaṇḍaphalāni ca / | Kontext |
| RAdhy, 1, 141.1 |
| yavākhyākadalīśigruciñcāphalapunarnavā / | Kontext |
| RArṇ, 11, 175.0 |
| jāraṇātriguṇāt sūto bhavejjambūphalaprabhaḥ // | Kontext |
| RArṇ, 12, 21.1 |
| grāhyaṃ tatphalatailaṃ vā yantre pātālasaṃjñake / | Kontext |
| RArṇ, 12, 144.2 |
| vallīvitānabahulā hemavarṇaphalā śubhā // | Kontext |
| RArṇ, 12, 177.1 |
| phalāni śākavṛkṣasya paripakvāni saṃgṛhet / | Kontext |
| RArṇ, 12, 181.1 |
| devadālīphalaṃ devi viṣṇukrāntā ca sūtakam / | Kontext |
| RArṇ, 12, 182.1 |
| devadālīphalaṃ mūlamīśvarīrasa eva ca / | Kontext |
| RArṇ, 12, 311.1 |
| kūṣmāṇḍaṃ māritaṃ kṛtvā yāni kāni phalāni ca / | Kontext |
| RArṇ, 12, 313.2 |
| iṅgudīphalamadhyasthaṃ tacchailodakamadhyagam / | Kontext |
| RArṇ, 12, 328.2 |
| iṅgudīphalamadhye vā rajanīdvayamadhyataḥ // | Kontext |
| RArṇ, 12, 369.1 |
| kāntahemaravicandramabhrakaṃ golakaṃ nihitamiṅgudīphale / | Kontext |
| RArṇ, 12, 376.1 |
| rambhāphale ṣaṭsahasraṃ panase saptasaṃkhyakam / | Kontext |
| RArṇ, 12, 376.2 |
| vibhītakaphale caiva daśasāhasrasaṃkhyakam // | Kontext |
| RArṇ, 15, 148.3 |
| kākāṇḍīphalasaṃyuktaṃ mardayet surasundari // | Kontext |
| RArṇ, 16, 80.1 |
| phalāmlakāñjikair madhyaniraṅgāre tu khallayet / | Kontext |
| RArṇ, 6, 18.2 |
| umāphalaiśca puṣpaiśca ṣaṣṭikāmlapariplutaiḥ / | Kontext |
| RArṇ, 6, 27.1 |
| mārjārapādīsvarasaphalamūlāmlamarditam / | Kontext |
| RArṇ, 6, 27.2 |
| mātuluṅgaphale nyastaṃ vrīhimadhye nidhāpayet / | Kontext |
| RArṇ, 6, 30.1 |
| vegāphalasya cūrṇena samamabhrakajaṃ rajaḥ / | Kontext |
| RArṇ, 6, 39.1 |
| kākāṇḍīphalacūrṇena drāvakaiḥ pañcabhistathā / | Kontext |
| RArṇ, 6, 100.1 |
| anena siddhakalkena veṣṭitaṃ bṛhatīphale / | Kontext |
| RArṇ, 6, 113.1 |
| jambīraphalamadhyasthaṃ vastrapoṭalikāgatam / | Kontext |
| RArṇ, 7, 4.2 |
| te nimbaphalasaṃsthānā jātā vai mākṣikopalāḥ // | Kontext |
| RArṇ, 7, 76.1 |
| vyādhighātaphalakṣāraṃ madhukuṣmāṇḍakaṃ tathā / | Kontext |
| RArṇ, 7, 113.1 |
| gaurīphalāni kṣurako rajanītumburūṇi ca / | Kontext |
| RArṇ, 7, 118.1 |
| devadālīphalarajaḥsvarasairbhāvitaṃ muhuḥ / | Kontext |
| RArṇ, 7, 124.1 |
| pakvadhātrīphalarasaiḥ śaṅkhe saptāhabhāvitam / | Kontext |
| RArṇ, 8, 20.2 |
| ciñcāphalāmlanirguṇḍīpattrakalkaniṣecanaiḥ / | Kontext |
| RCint, 3, 77.1 |
| bhāvayennimbukakṣāraṃ devadālīphaladravaiḥ / | Kontext |
| RCint, 7, 13.1 |
| vṛttakando bhavetkṛṣṇo jambīraphalavacca yaḥ / | Kontext |
| RCint, 7, 20.1 |
| uddharet phalapāke tu navaṃ snigdhaṃ ghanaṃ guru / | Kontext |
| RCint, 8, 3.1 |
| sāgnīnāṃ carakamataṃ phalamūlādyauṣadhaṃ yadaviruddham / | Kontext |
| RCint, 8, 19.2 |
| vākucīcūrṇakarṣaikaṃ dhātrīphalarasaplutam / | Kontext |
| RCint, 8, 86.1 |
| praśastaṃ vārtākaphalaṃ paṭolaṃ bṛhatīphalam / | Kontext |
| RCint, 8, 86.1 |
| praśastaṃ vārtākaphalaṃ paṭolaṃ bṛhatīphalam / | Kontext |
| RCint, 8, 87.2 |
| nārikelaṃ ca kharjūraṃ dāḍimaṃ lavalīphalam // | Kontext |
| RCint, 8, 88.1 |
| śṛṅgāṭakaṃ ca pakvāmraṃ drākṣā tālaphalāni ca / | Kontext |
| RCint, 8, 181.1 |
| śṛṅgāṭakaphalakaśerukadalīphalatālanārikelādi / | Kontext |
| RCint, 8, 181.1 |
| śṛṅgāṭakaphalakaśerukadalīphalatālanārikelādi / | Kontext |
| RCint, 8, 182.1 |
| kebukatālakarīrān vārtākupaṭolaphaladalasametān / | Kontext |
| RCint, 8, 204.2 |
| karpūrasya tadarddhaṃ tu jātīkoṣaphale tathā // | Kontext |
| RCūM, 10, 50.1 |
| dhātrīphalarasais tadvaddhātrīpatrarasena vā / | Kontext |
| RCūM, 10, 60.2 |
| kṣāraiśca lavaṇair gehadhūmaguñjāniśāphalaiḥ / | Kontext |
| RCūM, 12, 11.1 |
| pakvabimbaphalacchāyaṃ vṛttāyattam avakrakam / | Kontext |
| RCūM, 12, 39.1 |
| madanasya phalodbhūtarasena kṣoṇināgakaiḥ / | Kontext |
| RCūM, 12, 58.1 |
| sthalakumbhīphalaṃ pakvaṃ tathā jvālāmukhī śubhā / | Kontext |
| RCūM, 14, 25.1 |
| vinā bilvaphalaṃ cātra sarvamanyat praśasyate / | Kontext |
| RCūM, 14, 50.1 |
| dinaikaṃ lavaṇopetaṃ tintiḍīphalakardame / | Kontext |
| RCūM, 14, 98.1 |
| ciñcāphaladalakvāthādayo doṣamudasyati / | Kontext |
| RCūM, 14, 124.1 |
| palārdhaṃ retitaṃ lohaṃ bālabilvaphalāmbunā / | Kontext |
| RCūM, 14, 125.1 |
| tathā liṅgīphalāmbhobhir dhātrīphalarasena ca / | Kontext |
| RCūM, 14, 125.1 |
| tathā liṅgīphalāmbhobhir dhātrīphalarasena ca / | Kontext |
| RHT, 15, 7.1 |
| suragopakadeharajaḥ suradāliphalaiḥ samāṃśakairdeyaḥ / | Kontext |
| RHT, 7, 5.1 |
| ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān / | Kontext |
| RMañj, 5, 60.1 |
| tindūphalasya majjāyāṃ khaḍgaṃ liptvātape khare / | Kontext |
| RMañj, 6, 124.1 |
| rasaṃ ca gandhakaṃ caiva dhattūraphalajair dravaiḥ / | Kontext |
| RMañj, 6, 126.1 |
| vacā rasonakaṭukaṃ saindhavaṃ bṛhatīphalam / | Kontext |
| RMañj, 6, 126.2 |
| rudrākṣaṃ madhusāraṃ ca phalaṃ sāmudrakāmṛtam // | Kontext |
| RMañj, 6, 170.1 |
| madhunā lehayeccānu kuṭajasya phalatvacam / | Kontext |
| RMañj, 6, 194.2 |
| dugdhaṃ sakūṣmāṇḍarasaṃ sadhātrīphalaṃ śanaistatsahitaṃ bhajedvā // | Kontext |
| RMañj, 6, 202.1 |
| gurūṇi māṃsāni payāṃsi piṣṭīghṛtāni khādyāni phalāni vegāt / | Kontext |
| RMañj, 6, 225.2 |
| avalgujāni bījāni gaurīmādhvīphalāni ca // | Kontext |
| RMañj, 6, 229.2 |
| karañjo bhṛṅgarājaśca gāyatrī tintaḍīphalam // | Kontext |
| RMañj, 6, 270.1 |
| mūrchitaṃ sūtakaṃ dhātrīphalaṃ nimbasya cāharet / | Kontext |
| RMañj, 6, 315.2 |
| maricaṃ sarvatulyāṃśaṃ kaṇṭakāryāḥ phaladravaiḥ // | Kontext |
| RMañj, 6, 322.2 |
| sarvatulyāṃśabhallātaphalamekatra cūrṇayet // | Kontext |
| RMañj, 6, 336.2 |
| āragvadhaphalānmajjā vajrīdugdhena mardayet // | Kontext |
| RMañj, 6, 337.2 |
| ciñcāphalarasaṃ cānu pathyaṃ dadhyodanaṃ hitam / | Kontext |
| RPSudh, 2, 10.1 |
| tato dhūrtaphale nyastaṃ svedayecchatasaṃkhyayā / | Kontext |
| RPSudh, 2, 14.1 |
| vastreṇa baṃdhanaṃ kṛtvā phale dhaurte niveśayet / | Kontext |
| RPSudh, 2, 79.1 |
| tato dhūrtaphalāntasthaṃ pācayedbahubhiḥ puṭaiḥ / | Kontext |
| RPSudh, 2, 91.1 |
| tato dhūrtaphalānāṃ hi sahasreṇāpi pācayet / | Kontext |
| RPSudh, 3, 24.1 |
| sakalapūrṇakṛtaṃ ca sugartakaṃ galitanimbuphalodbhavakena vai / | Kontext |
| RPSudh, 5, 50.1 |
| dhātrīpatrarasenāpi tasyāḥ phalarasena vā / | Kontext |
| RPSudh, 5, 126.1 |
| pādāṃśasaṃyutairmūṣāṃ vṛṃtākaphalasannibhām / | Kontext |
| RPSudh, 7, 11.1 |
| snigdhaṃ sthūlaṃ pakvabimbīphalābhaṃ vṛttaṃ dīrghaṃ nirvraṇaṃ cāpyadīrgham / | Kontext |
| RPSudh, 7, 58.2 |
| cūlikālavaṇamamlavetasaṃ pakvakumbhikaphalaṃ tathaiva ca // | Kontext |
| RRÅ, R.kh., 1, 2.1 |
| rasoparasalohānāṃ tailamūlaphalaiḥ saha / | Kontext |
| RRÅ, R.kh., 3, 24.1 |
| śākavṛkṣasya pakvāni phalānyādāya śodhayet / | Kontext |
| RRÅ, R.kh., 7, 5.1 |
| tatphalair daśabhir deyaṃ ruddhvā puṭaṃ ca peṣayet / | Kontext |
| RRÅ, R.kh., 9, 33.1 |
| tindūphalasya majjābhirliptvā sthāpyātape khare / | Kontext |
| RRÅ, V.kh., 1, 40.2 |
| kalaśaṃ toyasampūrṇaṃ hemaratnaphalairyutam // | Kontext |
| RRÅ, V.kh., 13, 86.2 |
| lāṅgalī camarīkeśānkuśakārpāsayoḥ phalam // | Kontext |
| RRÅ, V.kh., 17, 10.1 |
| kākāṇḍāphalacūrṇaṃ tu mitrapaṃcakasaṃyutam / | Kontext |
| RRÅ, V.kh., 17, 26.1 |
| kapitiṃdujātaphalaiḥ samaṃ dhānyābhrakaṃ dṛḍham / | Kontext |
| RRÅ, V.kh., 17, 28.1 |
| dhānyābhrakasamāṃśena cūrṇaṃ guṃjāphalasya tu / | Kontext |
| RRÅ, V.kh., 17, 30.1 |
| vegīphalasya cūrṇena tulyaṃ dhānyābhrakaṃ tryaham / | Kontext |
| RRÅ, V.kh., 17, 31.2 |
| phalacūrṇaṃ tu tacchuṣkaṃ drute satve pravāpayet // | Kontext |
| RRÅ, V.kh., 17, 40.1 |
| iṃdragopakacūrṇaṃ tu devadālīphaladravaiḥ / | Kontext |
| RRÅ, V.kh., 17, 53.1 |
| tīkṣṇacūrṇaṃ ca saptāhaṃ pakvadhātrīphaladravaiḥ / | Kontext |
| RRÅ, V.kh., 17, 56.1 |
| lohacūrṇaṃ yatheṣṭaikaṃ panasasya phaladravaiḥ / | Kontext |
| RRÅ, V.kh., 17, 62.1 |
| jvālāmukhī cekṣurakaṃ sthalakumbhīphalāni ca / | Kontext |
| RRÅ, V.kh., 18, 162.1 |
| mūṣāmāmraphalākārāṃ dvidviliptāṃ tu kārayet / | Kontext |
| RRÅ, V.kh., 19, 22.2 |
| tvacāriṣṭaphalānāṃ tu jalena saha peṣayet / | Kontext |
| RRÅ, V.kh., 19, 75.1 |
| tvagbījarahitaṃ ciṃcāphalaṃ kāṃjikasaṃyutam / | Kontext |
| RRÅ, V.kh., 19, 81.1 |
| nārikelātphalarasaṃ grāhyaṃ bhāgacatuṣṭayam / | Kontext |
| RRÅ, V.kh., 2, 33.1 |
| haṃsapādī vajrakandaṃ bṛhatīphalasūraṇe / | Kontext |
| RRÅ, V.kh., 20, 89.1 |
| kṛṣṇāyā vātha pītāyā devadālyā phaladravam / | Kontext |
| RRÅ, V.kh., 20, 93.1 |
| devadālyā phalaṃ mūlam īśvarīphalajadravam / | Kontext |
| RRÅ, V.kh., 20, 93.1 |
| devadālyā phalaṃ mūlam īśvarīphalajadravam / | Kontext |
| RRÅ, V.kh., 20, 96.2 |
| mantrapūjāṃ tataḥ kṛtvā puṣye grāhya phalāni vai // | Kontext |
| RRÅ, V.kh., 3, 59.1 |
| eraṇḍavṛkṣamadhye tu tatphale vā kṣipetpavim / | Kontext |
| RRÅ, V.kh., 4, 74.2 |
| mūlapatraphalaṃ bilvācchākavṛkṣācca tattrayam / | Kontext |
| RRÅ, V.kh., 4, 98.2 |
| śākavṛkṣaphaladrāvaiḥ supakvair mardayed dinam // | Kontext |
| RRÅ, V.kh., 6, 62.2 |
| gandhakaṃ śvetapālāśaphaladrāvairvibhāvayet // | Kontext |
| RRÅ, V.kh., 8, 1.1 |
| kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ / | Kontext |
| RRÅ, V.kh., 8, 2.1 |
| athavā vaṅgacūrṇaṃ tu māṣairbhallātajaiḥ phalaiḥ / | Kontext |
| RRS, 11, 93.2 |
| tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā // | Kontext |
| RRS, 11, 99.1 |
| śleṣmātakaphalaṃ caiva triphalācūrṇam eva ca / | Kontext |
| RRS, 11, 111.1 |
| vyāghrībṛhatīphalarasasūraṇakandaṃ ca caṇakapattrāmlam / | Kontext |
| RRS, 11, 128.1 |
| kaṇṭārīphalakāñjikaṃ ca kamaṭhas tailaṃ tathā rājikām / | Kontext |
| RRS, 11, 128.2 |
| nimbūkaṃ katakaṃ kaliṅgakaphalaṃ kūṣmāṇḍakaṃ karkaṭī / | Kontext |
| RRS, 11, 128.3 |
| kārī kukkuṭakāravellakaphalaṃ karkoṭikāyāḥ phalam / | Kontext |
| RRS, 11, 128.3 |
| kārī kukkuṭakāravellakaphalaṃ karkoṭikāyāḥ phalam / | Kontext |
| RRS, 11, 134.1 |
| drākṣādāḍimakharjūrakadalīnāṃ phalaṃ bhajet / | Kontext |
| RRS, 2, 47.2 |
| dhātrīphalarasaistadvaddhātrīpatrarasena vā // | Kontext |
| RRS, 2, 66.2 |
| vajrakandaniśākalkaphalacūrṇasamanvitam // | Kontext |
| RRS, 3, 131.1 |
| pūrvaṃ pūrvaṃ guṇaiḥ śreṣṭhaḥ kāravallīphale kṣipet / | Kontext |
| RRS, 4, 18.1 |
| pakvabimbaphalacchāyaṃ vṛttāyatamavakrakam / | Kontext |
| RRS, 4, 44.1 |
| madanasya phalodbhūtarasena kṣoṇināgakaiḥ / | Kontext |
| RRS, 4, 64.1 |
| sthūlaṃ kumbhīphalaṃ pakvaṃ tathā jvālāmukhī śubhā / | Kontext |
| RRS, 5, 18.1 |
| cūrṇaṃ surendragopānāṃ devadālīphaladravaiḥ / | Kontext |
| RRS, 5, 105.0 |
| ciñcāphalajalakvāthādayo doṣam udasyati // | Kontext |
| RRS, 5, 108.1 |
| dhātrīphalarasair yadvā triphalākvathitodakaiḥ / | Kontext |
| RRS, 5, 141.0 |
| pakvajambūphalacchāyaṃ kāntalohaṃ taduttamam // | Kontext |
| ŚdhSaṃh, 2, 12, 57.1 |
| phalāni cendravāruṇyāścaturbhāgamitā amī / | Kontext |
| ŚdhSaṃh, 2, 12, 72.1 |
| kakārādiyutaṃ sarvaṃ tyajecchākaphalādikam / | Kontext |
| ŚdhSaṃh, 2, 12, 119.1 |
| madhunā lehayeccānu kuṭajasya phalaṃ tvacam / | Kontext |
| ŚdhSaṃh, 2, 12, 135.1 |
| rasaṃ gandhakatulyāṃśaṃ dhattūraphalajadravaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 189.1 |
| anupānaṃ ca kartavyaṃ vākucīphalacūrṇakam / | Kontext |
| ŚdhSaṃh, 2, 12, 193.2 |
| guñjāphalāgnicūrṇaṃ ca lepitaṃ śvetakuṣṭhanut // | Kontext |
| ŚdhSaṃh, 2, 12, 225.1 |
| maricaṃ sarvatulyāṃśaṃ kaṇṭakāryāḥ phaladravaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 236.1 |
| mardayeddinamekaṃ tu rasairamlaphalodbhavaiḥ / | Kontext |