| RArṇ, 7, 103.1 |
| śuklaṃ ca tārakṛṣṇaṃ ca dvividhaṃ rajataṃ priye / | Kontext |
| RCūM, 10, 62.2 |
| śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ // | Kontext |
| RCūM, 14, 84.2 |
| nicitaṃ śyāmalāṅgaṃ ca bhājaraṃ tat prakīrtitam // | Kontext |
| RCūM, 14, 174.1 |
| tīkṣṇaśabdaṃ mṛdu snigdhamīṣacchyāmalaśubhrakam / | Kontext |
| RMañj, 3, 5.2 |
| caturdhā gandhakaḥ prokto raktapītasitāsitaiḥ // | Kontext |
| RMañj, 3, 32.2 |
| śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ // | Kontext |
| RPSudh, 7, 18.1 |
| rūkṣaṃ pītaṃ karkaśaṃ śyāmalaṃ ca pāṇḍu syādvā kāpilaṃ toyahīnam / | Kontext |
| RRS, 2, 53.2 |
| śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ // | Kontext |
| RRS, 3, 92.1 |
| śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā / | Kontext |
| RRS, 4, 16.1 |
| rūkṣāṅgaṃ nirjalaṃ śyāvaṃ tāmrābhaṃ lavaṇopamam / | Kontext |
| RRS, 5, 79.2 |
| nicitaṃ śyāmalāṅgaṃ ca vājīraṃ tatprakīrtyate // | Kontext |
| RRS, 5, 205.1 |
| tīkṣṇaśabdaṃ mṛdu snigdhamīṣacchyāmalaśubhrakam / | Kontext |