| BhPr, 1, 8, 163.1 | 
	| kaṅkuṣṭhaṃ recanaṃ tiktaṃ kaṭūṣṇaṃ varṇakārakam / | Kontext | 
	| BhPr, 1, 8, 178.1 | 
	| āyuḥ puṣṭiṃ balaṃ vīryaṃ varṇaṃ saukhyaṃ karoti ca / | Kontext | 
	| BhPr, 2, 3, 247.1 | 
	| āyuḥ puṣṭiṃ balaṃ vīryaṃ varṇaṃ saukhyaṃ karoti ca / | Kontext | 
	| RCūM, 10, 63.1 | 
	| āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī / | Kontext | 
	| RCūM, 15, 3.1 | 
	| āyurvajraṃ vitarati nṛṇām aṅgavarṇaṃ suvarṇaṃ sattvaṃ vyomno madakaribalaṃ tāmram ugrāṃ kṣudhāṃ ca / | Kontext | 
	| RPSudh, 3, 13.2 | 
	| gadaharo balado'pi hi varṇado bhavati karmavipākajarogahā / | Kontext | 
	| RPSudh, 5, 63.2 | 
	| vegaprado vīryakartā prajñāvarṇau karoti hi // | Kontext | 
	| RRS, 2, 54.1 | 
	| āyuḥpradaśca balavarṇakaro 'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī / | Kontext | 
	| ŚdhSaṃh, 2, 12, 288.1 | 
	| balavarṇakaraṃ vṛṣyamāyuṣyaṃ paramaṃ smṛtam / | Kontext |