| ÅK, 1, 25, 73.1 | 
	| dināni katicit sthitvā yātyasau phullikā matā / | Kontext | 
	| ÅK, 1, 25, 96.2 | 
	| divyauṣadhisamāyogāt sthitaḥ prakaṭakoṣṭhiṣu // | Kontext | 
	| BhPr, 1, 8, 121.2 | 
	| vajraṃ tu vajravattiṣṭhettannāgnau vikṛtiṃ vrajet // | Kontext | 
	| BhPr, 2, 3, 139.1 | 
	| lohasthitaṃ nimbaguḍūcisarpiryavair yathāvat paribhāvayettat / | Kontext | 
	| RAdhy, 1, 31.2 | 
	| vaṅganāgādikāḥ sarvā vastre tiṣṭhanti vikriyāḥ // | Kontext | 
	| RAdhy, 1, 54.2 | 
	| jalamadhye raso yāti tāmraṃ tiṣṭhati bundhake // | Kontext | 
	| RAdhy, 1, 68.2 | 
	| sūto yātyuparisthālyāstāmraṃ tatraiva tiṣṭhati // | Kontext | 
	| RAdhy, 1, 135.2 | 
	| bāhye coḍḍīya no yāti sthitaḥ sthāne sthirāyate // | Kontext | 
	| RAdhy, 1, 135.2 | 
	| bāhye coḍḍīya no yāti sthitaḥ sthāne sthirāyate // | Kontext | 
	| RAdhy, 1, 193.2 | 
	| vastre tiṣṭhati cet sarvamādyo vai garbhasaṃjñakaḥ // | Kontext | 
	| RAdhy, 1, 195.2 | 
	| saṃsthite ca nije laulye jīrṇajāryas tṛtīyakaḥ // | Kontext | 
	| RAdhy, 1, 204.2 | 
	| raso vaktre sthito yasya tadgatiḥ khe na hanyate // | Kontext | 
	| RAdhy, 1, 452.1 | 
	| jāraṇīyāḥ ṣaḍevaite śeṣāḥ ṣaṭ sūtajāḥ sthitāḥ / | Kontext | 
	| RArṇ, 11, 76.2 | 
	| agnau tiṣṭhati niṣkampo vyomajīrṇasya lakṣaṇam // | Kontext | 
	| RArṇ, 11, 202.2 | 
	| śikhimadhye dhṛtaṃ tiṣṭhet mūrtibandhasya lakṣaṇam // | Kontext | 
	| RArṇ, 11, 204.2 | 
	| agnimadhye yadā tiṣṭhet paṭṭabandhasya lakṣaṇam // | Kontext | 
	| RArṇ, 11, 208.2 | 
	| haṭhāgnau dhāmitāḥ santi na tiṣṭhatyeva mūrchitaḥ // | Kontext | 
	| RArṇ, 12, 28.2 | 
	| tasyāḥ samparkamātreṇa baddhastiṣṭhati pāradaḥ // | Kontext | 
	| RArṇ, 12, 62.2 | 
	| same tu gagane jīrṇe baddhastiṣṭhati sūtakaḥ // | Kontext | 
	| RArṇ, 12, 68.3 | 
	| dhānyarāśau nidhātavyaṃ mṛtaṃ tiṣṭhati sūtakam // | Kontext | 
	| RArṇ, 12, 75.2 | 
	| akṣayaṃ ca varārohe vahnimadhye na tiṣṭhati // | Kontext | 
	| RArṇ, 12, 76.2 | 
	| kiṃ tat dravyaṃ prakurvīta dhāmyamāno na tiṣṭhati // | Kontext | 
	| RArṇ, 12, 77.1 | 
	| pattre pāke kaṭe chede naiva tiṣṭhati kāñcane / | Kontext | 
	| RArṇ, 12, 83.0 | 
	| pañcabhūtātmakaḥ sūtastiṣṭhatyeva sadāśivaḥ // | Kontext | 
	| RArṇ, 12, 193.3 | 
	| ahorātroṣito bhūtvā baliṃ tatra nivedayet // | Kontext | 
	| RArṇ, 12, 263.1 | 
	| śarvarīm uṣitastatra dhanavāṃśca dine dine / | Kontext | 
	| RArṇ, 13, 13.2 | 
	| mūṣāṃ tyaktvā varārohe tiṣṭhate baddhavadrasaḥ // | Kontext | 
	| RArṇ, 15, 8.1 | 
	| māsamātroṣitaṃ bhūmau samuddhṛtya prayatnataḥ / | Kontext | 
	| RArṇ, 15, 38.1 | 
	| ekānte mañcikāmadhye nirvāsaḥ saṃsthito naraḥ / | Kontext | 
	| RArṇ, 4, 27.2 | 
	| mahāgniṃ sahate hy eṣa sārito yatra tiṣṭhati // | Kontext | 
	| RArṇ, 6, 6.0 | 
	| agniṃ praviṣṭaṃ vajraṃ tu vajravattiṣṭhati priye // | Kontext | 
	| RArṇ, 6, 125.1 | 
	| tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi / | Kontext | 
	| RArṇ, 7, 121.2 | 
	| prativāpena kanakaṃ suciraṃ tiṣṭhati drutam // | Kontext | 
	| RCint, 3, 139.1 | 
	| balamāste 'bhrakasattve jāraṇarāgāḥ pratiṣṭhitāstīkṣṇe / | Kontext | 
	| RCint, 3, 145.2 | 
	| ālipya rasena tataḥ krāmaṇaliptaṃ puṭeṣu viśrāntam // | Kontext | 
	| RCint, 3, 156.2 | 
	| racaya sikatāyantre yuktyā muhur muhur ityasau hutabhuji vasanna sthemānaṃ kathañcana muñcati // | Kontext | 
	| RCint, 3, 217.2 | 
	| kṣudhārto naiva tiṣṭheta hyajīrṇaṃ naiva kārayet / | Kontext | 
	| RCint, 4, 39.2 | 
	| drutamāste'bhrakasattvaṃ tathaiva sarvāṇi lohāni // | Kontext | 
	| RCint, 8, 96.1 | 
	| munirasapiṣṭaviḍaṅgaṃ munirasalīḍhaṃ cirasthitaṃ gharme / | Kontext | 
	| RCint, 8, 174.0 | 
	| nātyupaviṣṭo nāpyatibhāṣī nātisthitas tiṣṭhet // | Kontext | 
	| RCint, 8, 183.2 | 
	| vihitaniṣiddhād anyanmadhyamakoṭisthitaṃ vidyāt // | Kontext | 
	| RCūM, 10, 102.2 | 
	| vasanti te śilādhātau jarāmṛtyujigīṣayā // | Kontext | 
	| RCūM, 11, 27.2 | 
	| vilipya sakalaṃ dehaṃ tiṣṭhed gharme tataḥ param // | Kontext | 
	| RCūM, 14, 129.1 | 
	| rātrau kāntaśarāvake sthitavarāmitrājalaiḥ svādubhiḥ prātarmuṣṭimitaṃ khalu pratidinaṃ ṣaṇmāsam āsevitam / | Kontext | 
	| RCūM, 14, 205.1 | 
	| tattaile māsamātraṃ hi sthitā dāliścaṇodbhavā / | Kontext | 
	| RCūM, 14, 219.1 | 
	| caṇānāṃ dālayastatra sthitā māsatrayaṃ tataḥ / | Kontext | 
	| RCūM, 15, 13.3 | 
	| tanmārge kṛtagarttake ca bahuśaḥ saṃtiṣṭhate sūtarāṭ so'yaṃ tatra nivāsibhiḥ khalu janairevaṃ samānīyate // | Kontext | 
	| RCūM, 15, 40.2 | 
	| tridinaṃ saṃsthitaḥ sūto viṣaṃ saṃtyajati svakam // | Kontext | 
	| RCūM, 15, 53.1 | 
	| sodake saindhave sūtaḥ sthitas tridivasāvadhiḥ / | Kontext | 
	| RCūM, 16, 34.1 | 
	| garbhadrutiyute sūte tṛṇaṃ kṣiptaṃ pratiṣṭhate / | Kontext | 
	| RCūM, 4, 75.1 | 
	| dināni katicit sthitvā yātyasau palikā matā / | Kontext | 
	| RCūM, 4, 97.1 | 
	| divyauṣadhisamāyogātsthitaḥ prakaṭakoṣṭhiṣu / | Kontext | 
	| RCūM, 4, 101.2 | 
	| saṃtiṣṭhate dravākāraṃ sā drutiḥ parikīrtitā // | Kontext | 
	| RHT, 15, 4.2 | 
	| drutamāste'bhrakasattvaṃ tadvatsarvāṇi lohāni // | Kontext | 
	| RHT, 15, 7.2 | 
	| vāpo drute suvarṇe drutamāste tadrasaprakhyam // | Kontext | 
	| RHT, 15, 8.2 | 
	| drutamevāste kanakaṃ labhate bhūyo na kaṭhinatvam // | Kontext | 
	| RHT, 17, 1.2 | 
	| saṃveṣṭya tiṣṭhati lohaṃ no viśati krāmaṇārahitaḥ // | Kontext | 
	| RHT, 18, 10.2 | 
	| ālipya rasena tataḥ krāmaṇalipte puṭeṣu viśrāntam // | Kontext | 
	| RHT, 4, 5.1 | 
	| nādhaḥ patati na cordhvaṃ tiṣṭhati yantre bhaved anudgārī / | Kontext | 
	| RPSudh, 5, 11.2 | 
	| kṣaṇaṃ cāgnau na tiṣṭheta maṃḍūkasadṛśāṃ gatim // | Kontext | 
	| RPSudh, 6, 45.1 | 
	| vilipya sakalaṃ dehaṃ tiṣṭhetsūryātapeṣu ca / | Kontext | 
	| RRÅ, R.kh., 3, 44.1 | 
	| adhastuṣāgninā tapto hyakṣīṇastiṣṭhate yadā / | Kontext | 
	| RRÅ, R.kh., 4, 47.2 | 
	| vahnimadhye yadā tiṣṭhettadā vṛkṣasya lakṣaṇam // | Kontext | 
	| RRÅ, R.kh., 6, 23.2 | 
	| sthitvā tapte puṭe paścātpratyekena punaḥ punaḥ // | Kontext | 
	| RRÅ, V.kh., 10, 76.3 | 
	| saptāhaṃ saṃsthitaḥ siddho viḍo'yaṃ vaḍavānalaḥ // | Kontext | 
	| RRÅ, V.kh., 13, 102.1 | 
	| sthitaṃ gharme punastasmin drutaṃ nāgaṃ vinikṣipet / | Kontext | 
	| RRÅ, V.kh., 17, 33.3 | 
	| haṭhād dhmāte dravatyeva tiṣṭhate rasarājavat // | Kontext | 
	| RRÅ, V.kh., 17, 39.2 | 
	| niculakṣārasaṃyuktaṃ dhmātaṃ tiṣṭhati sūtavat // | Kontext | 
	| RRÅ, V.kh., 17, 41.0 | 
	| kiṃcitkiṃcitsamaṃ yāvat tāvattiṣṭhati sūtavat // | Kontext | 
	| RRÅ, V.kh., 17, 46.2 | 
	| tena pravāpamātreṇa lohaṃ tiṣṭhati sūtavat // | Kontext | 
	| RRÅ, V.kh., 17, 50.0 | 
	| jāyate rasarūpaṃ taccirakālaṃ ca tiṣṭhati // | Kontext | 
	| RRÅ, V.kh., 17, 52.2 | 
	| tiṣṭhate rasarūpaṃ taccirakālaṃ śivoditam // | Kontext | 
	| RRÅ, V.kh., 17, 54.2 | 
	| dhāmitaṃ dravamāyāti ciraṃ tiṣṭhati sūtavat // | Kontext | 
	| RRÅ, V.kh., 17, 59.2 | 
	| tiṣṭhanti rasarūpāṇi sarvalohāni nānyathā // | Kontext | 
	| RRÅ, V.kh., 17, 72.2 | 
	| tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet // | Kontext | 
	| RRÅ, V.kh., 19, 137.2 | 
	| yatkiṃcid dravyajātaṃ tadakṣayyaṃ tiṣṭhati dhruvam // | Kontext | 
	| RRÅ, V.kh., 20, 26.2 | 
	| sarvaṃ yāvadadho bhāṇḍe tiṣṭhate tāvatāvadhiḥ // | Kontext | 
	| RRÅ, V.kh., 6, 6.1 | 
	| adhoyantre yadā tiṣṭhettadā syād raktapāradaḥ / | Kontext | 
	| RRS, 11, 97.2 | 
	| puruṣāṇāṃ sthitā mūrdhni drāvayedbījam adbhutam // | Kontext | 
	| RRS, 2, 57.1 | 
	| tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi / | Kontext | 
	| RRS, 2, 109.2 | 
	| vasanti te śilādhātau jarāmṛtyujigīṣayā // | Kontext | 
	| RRS, 3, 39.1 | 
	| vilipya sakalaṃ dehaṃ tiṣṭhedgharme tataḥ param / | Kontext | 
	| RRS, 4, 75.2 | 
	| tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet // | Kontext | 
	| RRS, 5, 17.2 | 
	| prativāpena kanakaṃ suciraṃ tiṣṭhati drutam // | Kontext | 
	| RRS, 5, 146.2 | 
	| tena pravāpamātreṇa lauhaṃ tiṣṭhati sūtavat // | Kontext | 
	| RRS, 8, 52.2 | 
	| dināni katicitsthitvā yātyasau cullakā matā // | Kontext | 
	| RRS, 8, 79.1 | 
	| divyauṣadhisamāyogāt sthitaḥ prakaṭakoṣṭhiṣu / | Kontext | 
	| RRS, 8, 84.2 | 
	| saṃtiṣṭhate dravākāraṃ sā drutiḥ parikīrtitā // | Kontext | 
	| ŚdhSaṃh, 2, 11, 104.1 | 
	| cūrṇābhaḥ pratisāryaḥ syātpeyaḥ syātkvāthavatsthitaḥ / | Kontext |