| ÅK, 1, 25, 102.1 |
| jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ / | Kontext |
| BhPr, 1, 8, 5.1 |
| kṛtrimaṃ cāpi bhavati tadrasendrasya vedhataḥ / | Kontext |
| BhPr, 1, 8, 17.1 |
| kṛtrimaṃ ca bhavettaddhi vaṅgādirasayogataḥ / | Kontext |
| BhPr, 1, 8, 59.1 |
| dravyāntarasya saṃsargātsantyanye'pi guṇā yataḥ / | Kontext |
| BhPr, 1, 8, 95.1 |
| asādhyo yo bhavedrogo yasya nāsti cikitsitam / | Kontext |
| BhPr, 1, 8, 195.0 |
| surāṣṭraviṣaye yaḥ syātsa saurāṣṭrika ucyate // | Kontext |
| RAdhy, 1, 83.1 |
| uttarasyāṃ bhavetsthūlo raktasaindhavakhoṭakaḥ / | Kontext |
| RAdhy, 1, 297.1 |
| yeṣvekā na bhavedrekhā te jātyā hīrakāḥ smṛtāḥ / | Kontext |
| RAdhy, 1, 426.1 |
| vikhyātā yuktayastisraścaturthī nopapadyate / | Kontext |
| RAdhy, 1, 477.2 |
| bhāvi bhūtaṃ vartamānaṃ sadyaḥ pratyayakārakam // | Kontext |
| RAdhy, 1, 479.2 |
| yadi kvacid vyalīkaṃ syāttadā śodhyaṃ vicakṣaṇaiḥ // | Kontext |
| RAdhy, 1, 480.1 |
| khyātastathā 'bhūt / | Kontext |
| RArṇ, 1, 47.1 |
| astīti bhāṣate kaścit kaścinnāstīti bhāṣate / | Kontext |
| RArṇ, 1, 47.1 |
| astīti bhāṣate kaścit kaścinnāstīti bhāṣate / | Kontext |
| RArṇ, 1, 48.1 |
| nāstikenānubhāvena nāsti nāstīti yo vadet / | Kontext |
| RArṇ, 1, 48.1 |
| nāstikenānubhāvena nāsti nāstīti yo vadet / | Kontext |
| RArṇ, 1, 48.2 |
| tasya nāsti priye siddhirjanmakoṭiśatairapi // | Kontext |
| RArṇ, 11, 82.2 |
| gandhakāt parato nāsti raseṣūparaseṣu vā // | Kontext |
| RArṇ, 12, 73.1 |
| divyauṣadhī catuḥṣaṣṭiḥ kulamadhye vyavasthitā / | Kontext |
| RArṇ, 12, 113.1 |
| tasyāgre ca bhavet puṣpaṃ śukatuṇḍasya saṃnibham / | Kontext |
| RArṇ, 12, 207.1 |
| lokānāṃ tu hitārthāya ghoraśaktir vyavasthitā / | Kontext |
| RArṇ, 12, 236.1 |
| asti martye mahāpuṇyā pavitrā dakṣiṇāpathe / | Kontext |
| RArṇ, 12, 238.2 |
| suprasiddhāmbikā nāma grāmastasyāsti saṃnidhau // | Kontext |
| RArṇ, 12, 260.1 |
| asti godāvarī nāma mahārāṣṭre'tiviśrutā / | Kontext |
| RArṇ, 12, 262.1 |
| tatra kampeśvaro devas tatrāstyuṣṇodakaṃ dhruvam / | Kontext |
| RArṇ, 12, 286.3 |
| bhūśailamasti tatraiva tridinaṃ vedhi parvate // | Kontext |
| RArṇ, 12, 325.2 |
| tatkālaṃ cittajātānām ūrdhvaṃ bhavati cānilaḥ // | Kontext |
| RArṇ, 16, 106.1 |
| ahorātraṃ trirātraṃ vā citradharmā bhavanti te / | Kontext |
| RArṇ, 6, 126.1 |
| vindhyasya dakṣiṇe cāsti uttare nāsti sarvathā / | Kontext |
| RArṇ, 6, 126.1 |
| vindhyasya dakṣiṇe cāsti uttare nāsti sarvathā / | Kontext |
| RArṇ, 6, 129.1 |
| yatra kṣetre sthitaṃ devi vaikrāntaṃ tatra bhairavam / | Kontext |
| RArṇ, 7, 65.2 |
| ye guṇāḥ pārade proktāste caivātra bhavantviti // | Kontext |
| RArṇ, 7, 150.1 |
| na so 'sti lohamātaṃgo yaṃ na gandhakakesarī / | Kontext |
| RArṇ, 8, 5.1 |
| aṣṭādaśasahasrāṇi sthitā rāgāśca gandhake / | Kontext |
| RArṇ, 8, 7.1 |
| dvādaśāgraṃ śataṃ pañca nāge rāgā vyavasthitāḥ / | Kontext |
| RArṇ, 8, 7.2 |
| śatahīnaṃ sahasraṃ tu vaṅge rāgā vyavasthitāḥ // | Kontext |
| RArṇ, 8, 8.1 |
| rāgāṇāṃ śatapañcāśat śulvamadhye vyavasthitāḥ / | Kontext |
| RArṇ, 8, 9.1 |
| rāgāḥ ṣaṣṭisahasrāṇi śakranīle vyavasthitāḥ / | Kontext |
| RArṇ, 8, 9.2 |
| mahānīle ca deveśi te rāgā dviguṇāḥ sthitāḥ // | Kontext |
| RArṇ, 8, 11.2 |
| navalakṣaṃ ca rāgāṇāṃ padmarāge vyavasthitāḥ // | Kontext |
| RArṇ, 8, 13.1 |
| ṣoḍaśaiva sahasrāṇi puṣparāge vyavasthitāḥ / | Kontext |
| RājNigh, 13, 39.1 |
| ayaskāntaviśeṣāḥ syur bhrāmakāś cumbakādayaḥ / | Kontext |
| RājNigh, 13, 218.2 |
| yāś ceha santi khalu saṃskṛtayas tadetan bahuvistarabhītibhāgbhiḥ // | Kontext |
| RCint, 3, 1.2 |
| svābhāvikadravatve sati vahninānucchidyamānatvaṃ mūrtibaddhatvam // | Kontext |
| RCint, 3, 3.1 |
| etatsādhakānyūnaviṃśatikarmāṇi bhavanti / | Kontext |
| RCint, 3, 201.1 |
| eko hi doṣaḥ sūkṣmo'sti bhakṣite bhasmasūtake / | Kontext |
| RCint, 5, 8.2 |
| jahāti gandhako gandhaṃ nijaṃ nāstīha saṃśayaḥ // | Kontext |
| RCint, 6, 84.2 |
| ayaḥsamānaṃ nahi kiṃcidasti rasāyanaṃ śreṣṭhatamaṃ narāṇām // | Kontext |
| RCint, 7, 61.1 |
| rase yatra bhavedvajraṃ rasaḥ so'mṛtamucyate / | Kontext |
| RCint, 7, 69.2 |
| muktādiṣvaviśuddheṣu na doṣaḥ syācca śāstrataḥ / | Kontext |
| RCint, 7, 94.1 |
| yatroparasabhāgo'sti rase tatsattvayojanam / | Kontext |
| RCint, 8, 28.3 |
| gṛhe ca rasarāḍayaṃ bhavati yasya candrodayaḥ / | Kontext |
| RCint, 8, 208.2 |
| vātotthān paittikāṃścāpi nāstyatra niyamaḥ kvacit // | Kontext |
| RCūM, 11, 39.1 |
| sarvapāṣāṇasattvānāṃ prakārāḥ santi koṭiśaḥ / | Kontext |
| RCūM, 12, 28.2 |
| bhairavastu punaḥ prāha doṣo doṣe'sti sarvathā // | Kontext |
| RCūM, 4, 102.2 |
| jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ // | Kontext |
| RHT, 10, 8.1 |
| hitvā mākṣikasatvaṃ nānyeṣāṃ śaktirasti lohaghnī / | Kontext |
| RHT, 17, 8.1 |
| mākṣikasattvaṃ nāgaṃ vihāya na krāmaṇaṃ kimapyasti / | Kontext |
| RHT, 4, 1.1 |
| kṛṣṇo raktaḥ pīto yo 'bhraḥ syāt sthūlatārakārahitaḥ / | Kontext |
| RKDh, 1, 2, 26.4 |
| lohakarmaṇi bhāvanāyāṃ niyamo nāsti mardanasyaiva bhasmasaṃpādakatvāt / | Kontext |
| RMañj, 3, 65.1 |
| yadoparasabhāvo'sti rase tatsattvayojanam / | Kontext |
| RMañj, 6, 27.2 |
| ko'sti lokeśvarād anyo nṛṇāṃ śambhumukhodgatāt // | Kontext |
| RMañj, 6, 313.1 |
| kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam / | Kontext |
| RPSudh, 1, 13.1 |
| himālayātpaścimadigvibhāge girīndranāmā ruciro 'sti bhūdharaḥ / | Kontext |
| RPSudh, 1, 29.1 |
| dvādaśaiva hi doṣāḥ syuryaiśca niṣkāsitā dvijaiḥ / | Kontext |
| RPSudh, 4, 4.2 |
| anye trayaḥ suvarṇasya prakārāḥ santi noditāḥ // | Kontext |
| RPSudh, 4, 61.1 |
| viṃdhyācale bhavedaśmā lohaṃ cumbati cādbhutam / | Kontext |
| RPSudh, 5, 35.2 |
| abhrasatvātparaṃ nāsti rasāyanamanuttamam // | Kontext |
| RPSudh, 6, 9.1 |
| pāṣāṇadhātusattvānāṃ prakārāḥ santyanekaśaḥ / | Kontext |
| RRÅ, R.kh., 1, 6.2 |
| sutarāṃ nāsti saṃdehaḥ tattatkhaṇḍavilokinām // | Kontext |
| RRÅ, R.kh., 1, 20.2 |
| kvacicchāstre kriyā nāsti kramasaṃkhyā na ca kvacit // | Kontext |
| RRÅ, R.kh., 1, 21.1 |
| mātrā yuktiḥ kvacinnāsti sampradāyo na ca kvacit / | Kontext |
| RRÅ, R.kh., 1, 23.2 |
| anyo nāsti śarīranāśakagadapradhvaṃsakārī tataḥ kāryaṃ nityamahotsavaiḥ prathamataḥ sūtād vapuḥsādhanam // | Kontext |
| RRÅ, R.kh., 1, 25.1 |
| yadanyatra tadatrāsti yadatrāsti na tatkvacit / | Kontext |
| RRÅ, R.kh., 1, 25.1 |
| yadanyatra tadatrāsti yadatrāsti na tatkvacit / | Kontext |
| RRÅ, R.kh., 1, 27.2 |
| asahyāgnirmahādoṣā niṣiddhāḥ pārade sthitāḥ // | Kontext |
| RRÅ, V.kh., 1, 20.2 |
| iha loke sukhaṃ nāsti paraloke tathaiva ca // | Kontext |
| RRÅ, V.kh., 7, 127.2 |
| vajre mṛte gaganasattvayute narāṇāṃ tatraiva bhūriguṇitaṃ phalamasti satyam // | Kontext |
| RRS, 2, 58.1 |
| vindhyasya dakṣiṇe vāsti hy uttare vāsti sarvataḥ / | Kontext |
| RRS, 2, 58.1 |
| vindhyasya dakṣiṇe vāsti hy uttare vāsti sarvataḥ / | Kontext |
| RRS, 2, 61.1 |
| yatra kṣetre sthitaṃ caiva vaikrāntaṃ tatra bhairavam / | Kontext |
| RRS, 3, 83.1 |
| sarvapāṣāṇasattvānāṃ prakārāḥ santi koṭiśaḥ / | Kontext |
| RRS, 8, 85.2 |
| jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ // | Kontext |