| BhPr, 1, 8, 84.2 |
| tāmraṃ mayūrakaṇṭhābhaṃ tīkṣṇamuṣṇaṃ ca jāyate // | Kontext |
| KaiNigh, 2, 55.2 |
| mayūragrīvasaṃkāśaṃ ghṛtagokṣīrasaṃnibham // | Kontext |
| RArṇ, 4, 58.2 |
| bakagalasamamānaṃ vaṅkanālaṃ vidheyaṃ śuṣiranalinikā syānmṛnmayī dīrghavṛttā // | Kontext |
| RArṇ, 7, 43.2 |
| kālikārahito raktaḥ śikhikaṇṭhasamākṛtiḥ // | Kontext |
| RājNigh, 13, 192.1 |
| ekaṃ veṇupalāśapeśalarucā māyūrakaṇṭhatviṣā mārjārekṣaṇapiṅgalacchavijuṣā jñeyaṃ tridhā chāyayā / | Kontext |
| RājNigh, 13, 214.2 |
| śikhikaṇṭhasamaṃ saumyaṃ rājāvartaṃ vadanti jātyamaṇim // | Kontext |
| RCint, 8, 221.2 |
| tāmrasya barhikaṇṭhābhas tiktoṣṇaḥ pacyate kaṭuḥ // | Kontext |
| RCūM, 10, 73.1 |
| mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate / | Kontext |
| RCūM, 4, 116.2 |
| vyaracayadatiyatnāttair imāṃ kaṇṭhamālāṃ kalayati bhiṣagagryo maṇḍanārthaṃ sabhāyām // | Kontext |
| RKDh, 1, 2, 9.2 |
| bakagalasamānaṃ syādvakranālaṃ taducyate // | Kontext |
| RMañj, 6, 79.1 |
| śambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam / | Kontext |
| RRS, 2, 59.2 |
| mayūrakaṇṭhasadṛśaścānyo marakataprabhaḥ // | Kontext |
| RRS, 2, 120.0 |
| mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate // | Kontext |
| RRS, 8, 100.2 |
| vyaracayadatiyatnāttairimāṃ kaṇṭhamālāṃ kalayatu bhiṣagagryo maṇḍanārthaṃ sabhāyām // | Kontext |