| BhPr, 1, 8, 4.1 | 
	| kandarpadarpavidhvastacetaso jātavedasaḥ / | Kontext | 
	| BhPr, 2, 3, 96.1 | 
	| kathyate rāmarājena kautūhaladhiyādhunā / | Kontext | 
	| RArṇ, 1, 21.2 | 
	| manasaśca yathā dhyānaṃ rasayogādavāpyate // | Kontext | 
	| RArṇ, 1, 54.1 | 
	| gurumārādhayet pūrvaṃ viśuddhenāntarātmanā / | Kontext | 
	| RArṇ, 1, 55.1 | 
	| gurusevāṃ vinā karma yaḥ kuryān mūḍhacetanaḥ / | Kontext | 
	| RArṇ, 12, 202.1 | 
	| asurāṇāṃ samāyoge krodhāviṣṭena cetasā / | Kontext | 
	| RArṇ, 12, 229.3 | 
	| viṣatṛṇavidhiṃ vakṣye samāhitamanāḥ śṛṇu // | Kontext | 
	| RArṇ, 12, 259.1 | 
	| uṣṇodakavidhiṃ vakṣye samāhitamanāḥ śṛṇu / | Kontext | 
	| RArṇ, 15, 41.2 | 
	| mardanaṃ svedanaṃ caiva pūrvavacchuddhamānasaḥ // | Kontext | 
	| RArṇ, 7, 147.1 | 
	| lohānāṃ māraṇaṃ vakṣye samāhitamanāḥ śṛṇu / | Kontext | 
	| RājNigh, 13, 211.1 | 
	| snigdhaṃ śvetaṃ pītamātrāsametaṃ dhatte citte svacchatāṃ yan munīnām / | Kontext | 
	| RCint, 2, 3.0 | 
	| no preview | Kontext | 
	| RCint, 2, 19.2 | 
	| yathecchamacchaiḥ sumanovicārair vicakṣaṇāḥ pallavayantu bhūyaḥ // | Kontext | 
	| RCint, 7, 36.2 | 
	| pathyaiḥ susthamanā bhūtvā tadā siddhirna saṃśayaḥ // | Kontext | 
	| RCint, 8, 102.2 | 
	| aṅgeṣu nāvasādo manaḥprasādo'sya paripāke // | Kontext | 
	| RCūM, 3, 34.1 | 
	| sandehojjhitacittānāṃ rasaḥ sidhyati nānyathā / | Kontext | 
	| RCūM, 4, 4.2 | 
	| dāpayellubdhadhīrvaidyaḥ sa syādviśvāsaghātakaḥ // | Kontext | 
	| RMañj, 1, 4.1 | 
	| sanmadhuvrataṃ vṛndānāṃ satataṃ cittahāriṇī / | Kontext | 
	| RMañj, 1, 9.1 | 
	| gurusevāṃ vinā karma yaḥ kuryānmūḍhacetasaḥ / | Kontext | 
	| RMañj, 4, 22.2 | 
	| pathye svasthamanā bhūtvātadā siddhirna saṃśayaḥ // | Kontext | 
	| RMañj, 5, 25.2 | 
	| aruciścittasantāpa ete doṣā viṣopamāḥ // | Kontext | 
	| RRÅ, R.kh., 1, 23.1 | 
	| śrīmān sūtanṛpo dadāti vilasaṃllakṣmīṃ vapuḥ śāśvataṃsvānāṃ prītikarīm acañcalamano māteva puṃsāṃ yathā / | Kontext | 
	| RRÅ, R.kh., 2, 2.1 | 
	| dṛṣṭvā sūtasya śāstrāṇyavahitamanasā prāṇinām iṣṭasiddhyai / | Kontext | 
	| RRÅ, V.kh., 1, 74.1 | 
	| anyathā cedvimūḍhātmā mantradīkṣākramaṃ vinā / | Kontext | 
	| RRS, 2, 61.2 | 
	| vināyakaṃ ca sampūjya gṛhṇīyācchuddhamānasaḥ // | Kontext | 
	| RRS, 7, 35.2 | 
	| saṃdehojjhitacittānāṃ rasaḥ sidhyati sarvadā // | Kontext | 
	| RRS, 8, 4.2 | 
	| dāpayellubdhadhīr vaidyaḥ sa syād viśvāsaghātakaḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 95.2 | 
	| lokanāthasamaṃ pathyaṃ kuryātsvasthamanāḥ śuciḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 112.2 | 
	| lokanāthasamaṃ pathyaṃ kuryācca svasthamānasaḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 274.2 | 
	| tasyānu dvipalaṃ kṣīraṃ pibetsusthitamānasaḥ // | Kontext |