| RAdhy, 1, 324.1 |
| tailābho ḍhālyate dugdhaṃ jāyate śuddhagandhakaḥ / | Kontext |
| RArṇ, 11, 55.1 |
| kāñjikena niṣiktena raktavyoma śataplutam / | Kontext |
| RArṇ, 12, 147.2 |
| prativāpe niṣiñcet tat hema tāmrasamaṃ bhavet // | Kontext |
| RArṇ, 16, 47.1 |
| raktatailaniṣiktaṃ tu lohasaṃkrāntināśanam / | Kontext |
| RArṇ, 16, 50.1 |
| lavaṇodaniṣiktaṃ tu lohasaṃkrāntināśanam / | Kontext |
| RArṇ, 16, 52.1 |
| raktavarganiṣiktaṃ ca lohasaṃkrāntināśanam / | Kontext |
| RArṇ, 6, 83.2 |
| taptaṃ niṣecayet pīṭhe yāvattadbhasmatāṃ gatam // | Kontext |
| RCint, 3, 137.1 |
| pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet / | Kontext |
| RCint, 5, 8.1 |
| paścācca pātayetprājño jale traiphalasambhave / | Kontext |
| RHT, 18, 61.1 |
| tadupari śṛtaṃ ca dattvā gandhakaśilācūrṇaṃ ca sūtavare / | Kontext |
| RMañj, 2, 49.1 |
| gomayaṃ kadalīpatraṃ tasyopari ca ḍhālayet / | Kontext |
| RMañj, 5, 31.1 |
| jalaṃ punaḥ punardeyaṃ svāṅgaśītaṃ vicūrṇayet / | Kontext |
| RPSudh, 3, 41.1 |
| vighaṭayedatha lohasudarviṇā tadanu mocadalopari ḍhālyate / | Kontext |
| RPSudh, 3, 55.2 |
| pradrāvayettaṃ badarasya cāgninā praḍhālayed bhṛṃgarase trivāram // | Kontext |
| RPSudh, 3, 56.2 |
| praḍhālayettāṃ kadalīdale hi saṃchādya cānyena dalena paścāt // | Kontext |
| RRÅ, R.kh., 3, 31.2 |
| tasyordhvaṃ srāvakākāraṃ hṛtvā nāgadrutaṃ kṣipet // | Kontext |
| RRÅ, R.kh., 8, 66.1 |
| jalaṃ punaḥ punardeyaṃ svāṅgaśaityaṃ vicūrṇayet / | Kontext |
| RRÅ, V.kh., 10, 36.2 |
| pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet // | Kontext |
| RRÅ, V.kh., 17, 72.1 |
| kusumbhatailamadhye tu saṃsthāpyā drutayaḥ pṛthak / | Kontext |
| RRÅ, V.kh., 19, 59.1 |
| palaikaṃ saiṃdhavaṃ taptaṃ kṛtvā tatra niṣecayet / | Kontext |
| RRÅ, V.kh., 20, 85.2 |
| kṣipte jyotiṣmatītaile sarvaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 6, 48.1 |
| taddrave pūrvaśulbaṃ tu drāvitaṃ drāvitaṃ kṣipet / | Kontext |
| RRS, 2, 65.1 |
| vaikrānteṣu ca tapteṣu hayamūtraṃ vinikṣipet / | Kontext |
| RRS, 2, 156.2 |
| dhmātvā dhmātvā samākṛṣya ḍhālayitvā śilātale / | Kontext |
| RRS, 4, 75.1 |
| kusumbhatailamadhye tu saṃsthāpyā drutayaḥ pṛthak / | Kontext |
| RRS, 9, 49.1 |
| itarasminghaṭe toyaṃ prakṣipetsvādu śītalam / | Kontext |
| ŚdhSaṃh, 2, 12, 14.2 |
| vidrutaṃ gandhakaṃ jñātvā dugdhamadhye vinikṣipet // | Kontext |