| RAdhy, 1, 303.2 |
| bhasmībhūtāstatasteṣāṃ prakṣepyaṃ bhasma kumpake // | Kontext |
| RAdhy, 1, 316.2 |
| bhasmībhūtaṃ tu vastrāṇi cūrṇaṃ kṣepyaṃ ca kumpake // | Kontext |
| RAdhy, 1, 365.2 |
| pītena vāriṇā tena bhasmībhavati pāradaḥ // | Kontext |
| RArṇ, 12, 47.2 |
| tenaiva ghātayettīkṣṇaṃ bhasmībhūtatvamādiśet // | Kontext |
| RArṇ, 12, 63.1 |
| bhastrāphūtkārayuktena dhāmyamānena naśyati / | Kontext |
| RArṇ, 14, 59.2 |
| mardayettaptakhallena bhasmībhavati sūtakaḥ // | Kontext |
| RArṇ, 14, 78.2 |
| mardayet taptakhallena bhasmībhavati sūtakam // | Kontext |
| RArṇ, 14, 82.2 |
| mārayedbhūdhare yantre bhasmībhavati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 94.2 |
| mardayettaptakhallena bhasmībhavati sūtakaḥ // | Kontext |
| RArṇ, 14, 99.2 |
| mardayettaptakhallena bhasmībhavati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 134.2 |
| mardayet praharaikaṃ tu bhasmībhavati sūtakaḥ // | Kontext |
| RArṇ, 15, 63.6 |
| bhāvayeccakrayogena bhasmībhavati sūtakam // | Kontext |
| RArṇ, 15, 107.3 |
| mārayeccakrayantreṇa bhasmībhavati sūtakam // | Kontext |
| RArṇ, 6, 115.2 |
| puṭaṃ dadyāt prayatnena bhasmībhavati tatkṣaṇāt // | Kontext |
| RCint, 6, 51.1 |
| nāgaṃ kharparake nidhāya kunaṭīcūrṇaṃ dadīta drute nimbūtthadravagandhakena puṭitaṃ bhasmībhavatyāśu tat / | Kontext |
| RCint, 7, 64.2 |
| bhasmībhūtaṃ tu vaikrāntaṃ vajrasthāne niyojayet // | Kontext |
| RCūM, 10, 105.1 |
| bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaśca triphalākaṭutrayaghṛtairvallena tulyaṃ bhajet / | Kontext |
| RCūM, 10, 125.1 |
| bharjayellohadaṇḍena bhasmībhavati niścitam / | Kontext |
| RCūM, 14, 36.1 |
| puṭed dvādaśavārāṇi bhasmībhavati rūpyakam / | Kontext |
| RCūM, 14, 39.1 |
| bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam / | Kontext |
| RCūM, 16, 45.1 |
| jātaḥ sūtas triguṇagaganagrāsasaṃpuṣṭamūrtir bhasmībhūtaṃ yavaparimitaṃ vajrabhasmādiyuktam / | Kontext |
| RMañj, 3, 29.2 |
| bhasmībhavati tadbhuktaṃ vajravatkurute tanum // | Kontext |
| RMañj, 3, 70.2 |
| cūrṇodake pṛthaktaile bhasmībhūto na doṣakṛt // | Kontext |
| RMañj, 5, 33.2 |
| bhasmībhūtaṃ tāmrapatraṃ sarvayogeṣu yojayet // | Kontext |
| RPSudh, 4, 12.2 |
| jvālāmukhīrase ṣaṣṭhīpuṭairbhasmībhavatyalam // | Kontext |
| RPSudh, 4, 32.1 |
| viṃśatpuṭena tattāraṃ bhūtībhavati niścitam / | Kontext |
| RPSudh, 4, 73.1 |
| anena vidhinā samyag bhasmībhavati niścitam / | Kontext |
| RPSudh, 5, 112.0 |
| chagaṇairaṣṭabhiḥ kṛtvā bhasmībhūtaṃ śilājatu // | Kontext |
| RRÅ, R.kh., 2, 27.2 |
| ityevamaṣṭadhā pācyaṃ raso bhasmībhaved dhruvam // | Kontext |
| RRÅ, R.kh., 5, 12.2 |
| bhasmībhavati tadvajraṃ vajravatkurute tanum // | Kontext |
| RRÅ, R.kh., 5, 48.2 |
| bhasmībhūtaṃ ca vaikrāntaṃ vajrasthāne niyojayet // | Kontext |
| RRÅ, R.kh., 8, 60.1 |
| svāṃgaśītaṃ tu taccūrṇaṃ bhasmībhavati niścitam / | Kontext |
| RRÅ, R.kh., 8, 63.2 |
| yāmaikaṃ tīvrapākena bhasmībhavati niścitam // | Kontext |
| RRÅ, V.kh., 3, 108.2 |
| cālyaṃ palāśadaṇḍena bhasmībhūtaṃ samuddharet // | Kontext |
| RRÅ, V.kh., 7, 47.1 |
| bhūdhare pācayedyantre bhasmībhavati tadrasaḥ / | Kontext |
| RRS, 11, 121.2 |
| pācayettena kāṣṭhena bhasmībhavati tadrasaḥ // | Kontext |
| RRS, 2, 65.3 |
| bhasmībhūtaṃ tu vaikrāntaṃ vajrasthāne niyojayet // | Kontext |
| RRS, 2, 114.1 |
| bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaṃ ca triphalākaṭutrikaghṛtairvallena tulyaṃ bhajet / | Kontext |
| RRS, 2, 159.2 |
| mardayellohadaṇḍena bhasmībhavati niścitam // | Kontext |
| RRS, 5, 35.3 |
| puṭeddvādaśavārāṇi bhasmībhavati rūpyakam // | Kontext |
| RRS, 5, 41.1 |
| bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭu savaraṃ sāraghājyena yuktam / | Kontext |
| RRS, 5, 57.3 |
| bhasmībhavati tāmraṃ tadyatheṣṭaṃ viniyojayet // | Kontext |