| ÅK, 2, 1, 8.1 | 
	| sarjaguggululākṣāśca kṣārāśca lavaṇāni ca / | Kontext | 
	| RArṇ, 11, 168.1 | 
	| prasārya lākṣāpaṭalaṃ romāṇi tadanantaram / | Kontext | 
	| RArṇ, 11, 169.1 | 
	| gandhakaṃ naralomāni lākṣāyāḥ paṭalaṃ kramāt / | Kontext | 
	| RArṇ, 15, 48.1 | 
	| raktavarṇamayaskāntaṃ lākṣārasasamaprabham / | Kontext | 
	| RArṇ, 15, 63.3 | 
	| lākṣābho badhyate sūto gajeneva mahāgajaḥ / | Kontext | 
	| RArṇ, 17, 81.1 | 
	| bālavatsapurīṣaṃ ca lākṣāgairikacandanam / | Kontext | 
	| RArṇ, 17, 128.2 | 
	| pattrālaktakamañjiṣṭhāraktacandanavidrumaiḥ // | Kontext | 
	| RArṇ, 5, 39.1 | 
	| mañjiṣṭhā kuṅkumaṃ lākṣā khadiraścāsanaṃ tathā / | Kontext | 
	| RArṇ, 6, 134.2 | 
	| vajrakandaśiphākalkalākṣāṭaṅkaṇasaṃyutam // | Kontext | 
	| RArṇ, 7, 24.1 | 
	| śeṣau madhyau ca lākṣāvat śīghradrāvau tu niṣphalau / | Kontext | 
	| RArṇ, 7, 35.2 | 
	| ūrṇālākṣāniśāpathyābhūlatādhūmasaṃyutam // | Kontext | 
	| RArṇ, 7, 75.2 | 
	| tilasarṣapaśigrūṇi lākṣā ca lavaṇaṃ guḍaḥ / | Kontext | 
	| RArṇ, 7, 91.1 | 
	| lākṣālavaṇasaubhāgyadhūmasārakaṭutrayam / | Kontext | 
	| RArṇ, 8, 45.2 | 
	| kurute triguṇaṃ jīrṇaṃ lākṣābhaṃ nirmalaṃ rasam // | Kontext | 
	| RArṇ, 8, 81.1 | 
	| anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu / | Kontext | 
	| RCint, 3, 116.3 | 
	| kurute triguṇaṃ jīrṇaṃ lākṣārasanibhaṃ rasam // | Kontext | 
	| RCint, 3, 117.2 | 
	| etasya triguṇe jīrṇe lākṣābho jāyate rasaḥ // | Kontext | 
	| RCint, 3, 129.1 | 
	| anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu / | Kontext | 
	| RCint, 4, 43.1 | 
	| guḍaḥ purastathā lākṣā piṇyākaṃ ṭaṅkaṇaṃ tathā / | Kontext | 
	| RCint, 7, 78.1 | 
	| lākṣārājī tilāḥ śigruṣṭaṅkaṇaṃ lavaṇaṃ guḍam / | Kontext | 
	| RCint, 7, 84.1 | 
	| ūrṇā lākṣā guḍaśceti puraṭaṅkaṇakaiḥ saha / | Kontext | 
	| RCint, 8, 218.2 | 
	| jatvābhaṃ mṛdumṛtsnācchaṃ yanmalaṃ tacchilājatu // | Kontext | 
	| RCūM, 16, 12.1 | 
	| kāntasya lākṣāguḍasarjarasaiḥ sadhātakīgugguluṭaṅkaṇaiśca / | Kontext | 
	| RCūM, 9, 22.2 | 
	| kusumbhakhadiro lākṣā mañjiṣṭhā raktacandanam // | Kontext | 
	| RHT, 10, 14.1 | 
	| ūrṇāṭaṅkaṇaguḍapuralākṣāsarjarasaiḥ sarvadhātubhiḥ piṣṭaiḥ / | Kontext | 
	| RHT, 12, 3.1 | 
	| guḍapuraṭaṅkaṇalākṣāsarjarasair dhātakīsamāyuktaiḥ / | Kontext | 
	| RHT, 16, 4.2 | 
	| mañjiṣṭhālākṣārasacandanasahito'pi raktavargo'yam // | Kontext | 
	| RHT, 18, 6.1 | 
	| dattvādau prativāpaṃ lākṣāmatsyādipittabhāvanayā / | Kontext | 
	| RHT, 8, 12.2 | 
	| triguṇaṃ hi cīrṇajīrṇaṃ lākṣārasasannibhaṃ sūtam // | Kontext | 
	| RMañj, 2, 38.1 | 
	| ṭaṅkaṇaṃ madhu lākṣātha ūrṇā guñjāyuto rasaḥ / | Kontext | 
	| RMañj, 3, 62.1 | 
	| guḍapurastathā lākṣā piṇyākaṃ ṭaṃkaṇaṃ tathā / | Kontext | 
	| RPSudh, 5, 37.2 | 
	| lākṣāguṃjākṣudramīnāḥ ṭaṅkaṇaṃ dugdham āvikam // | Kontext | 
	| RPSudh, 6, 33.1 | 
	| lākṣārasanibho raktaḥ śukatuṇḍaḥ sa kathyate / | Kontext | 
	| RRÅ, R.kh., 2, 16.2 | 
	| viṣamuṣṭyarkalākṣāśca gokṣuraḥ kākatuṇḍikā // | Kontext | 
	| RRÅ, R.kh., 7, 43.1 | 
	| gugguluṃ ṭaṅkaṇaṃ lākṣā majjā sarjarasaṃ punaḥ / | Kontext | 
	| RRÅ, R.kh., 7, 48.1 | 
	| lākṣā ājyaṃ tilāḥ śigruḥ ṭaṃkaṇaṃ lavaṇaṃ guḍam / | Kontext | 
	| RRÅ, V.kh., 10, 24.1 | 
	| sarvaṃ lākṣārasaiḥ piṣṭvā kṣiptvā tailaṃ caturguṇam / | Kontext | 
	| RRÅ, V.kh., 13, 5.1 | 
	| guñjāguggululākṣorṇāsarjīsarjarasaṃ guḍam / | Kontext | 
	| RRÅ, V.kh., 13, 36.2 | 
	| pūrvavaddhamanenaiva sattvaṃ lākṣānibhaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 13, 47.1 | 
	| lākṣā rājī guḍaṃ śigruṣṭaṃkaṇaṃ lavaṇaṃ tilāḥ / | Kontext | 
	| RRÅ, V.kh., 13, 51.1 | 
	| lākṣābhayā ca bhūnāgaṃ gṛhadhūmaṃ jaṭākaṇā / | Kontext | 
	| RRÅ, V.kh., 13, 58.1 | 
	| rasakaṃ cūrṇayetpaścādūrṇā lākṣā niśābhayā / | Kontext | 
	| RRÅ, V.kh., 13, 65.1 | 
	| lākṣā śikhiśikhātulyaṃ vaikrāṃtaṃ sarvatulyakam / | Kontext | 
	| RRÅ, V.kh., 15, 40.1 | 
	| alaktakena saṃsiktaṃ kārpāsapatravatkṛtam / | Kontext | 
	| RRÅ, V.kh., 15, 91.2 | 
	| anena kramayogena bhavellākṣānibho rasaḥ // | Kontext | 
	| RRÅ, V.kh., 19, 2.1 | 
	| caturguṇena toyena lākṣāṃ piṣṭvā tu taddravaiḥ / | Kontext | 
	| RRÅ, V.kh., 19, 125.1 | 
	| lākṣāguḍaṃ sarjarasaṃ sitākarpūrasaṃyutam / | Kontext | 
	| RRÅ, V.kh., 2, 12.2 | 
	| mañjiṣṭhā kuṅkumaṃ lākṣā dāḍimaṃ raktacandanam // | Kontext | 
	| RRÅ, V.kh., 3, 13.1 | 
	| badarī lajjarī lākṣā caṇā vartulapatrakā / | Kontext | 
	| RRS, 10, 88.1 | 
	| kusumbhaṃ khadiro lākṣā mañjiṣṭhā raktacandanam / | Kontext | 
	| RRS, 2, 67.1 | 
	| tatkalkaṃ ṭaṅkaṇaṃ lākṣācūrṇaṃ vaikrāntasaṃbhavam / | Kontext | 
	| RRS, 2, 136.1 | 
	| śeṣau tu madhyau lākṣāvacchīghradrāvau tu niṣphalau / | Kontext | 
	| RRS, 2, 155.1 | 
	| lākṣāguḍāsurīpathyāharidrāsarjaṭaṅkaṇaiḥ / | Kontext | 
	| ŚdhSaṃh, 2, 11, 76.2 | 
	| lākṣā mīnāḥ payaśchāgaṃ ṭaṅkaṇaṃ mṛgaśṛṅgakam // | Kontext |