| RAdhy, 1, 109.1 |
| baddhvā pidhāya saptāhaṃ haṭhāgniṃ jvālayed adhaḥ / | Kontext |
| RAdhy, 1, 119.1 |
| pradāyādho'ṣṭayāmaṃ ca haṭhāgniṃ jvālayet sudhīḥ / | Kontext |
| RAdhy, 1, 136.2 |
| haṭhena vahninādhmātaḥ sthirībhūtasuvarṇavat // | Kontext |
| RAdhy, 1, 158.2 |
| vastramṛttikayā limpet haṭhāgniṃ jvālayettathā // | Kontext |
| RAdhy, 1, 164.2 |
| vastramṛttikayā limpet haṭhāgniṃ jvālayettataḥ // | Kontext |
| RAdhy, 1, 198.2 |
| pradhvarāyāṃ ca ḍhaṅkaṇyāṃ kṣiptvāgniṃ jvālayeddhaṭhāt // | Kontext |
| RAdhy, 1, 214.1 |
| tadgarbhe kūpikāṃ kṣiptvā haṭhāgniṃ jvālayet tataḥ / | Kontext |
| RAdhy, 1, 228.2 |
| sthālikādhaścaturyāmaṃ haṭhāgniṃ jvālayedadhaḥ // | Kontext |
| RAdhy, 1, 252.2 |
| haṭhāgnir jvālanīyo 'dho yāmaṃ dvādaśakaṃ maṇe // | Kontext |
| RAdhy, 1, 377.1 |
| tajjñena svedanīyāni yāmayugmaṃ haṭhāgninā / | Kontext |
| RAdhy, 1, 388.2 |
| jvālanīyo haṭho vahniryāvadyāmacatuṣṭayam // | Kontext |
| RAdhy, 1, 447.2 |
| culhyāmāropya taṃ yantraṃ hyadho'gniṃ jvālayeddhaṭhāt // | Kontext |
| RArṇ, 11, 149.2 |
| haṭhāgninā dhāmyamāno grasate sarvamādarāt // | Kontext |
| RArṇ, 11, 150.2 |
| mūṣāsthaṃ dhamayet sūtaṃ haṭhāgnau naiva kampate // | Kontext |
| RArṇ, 11, 208.2 |
| haṭhāgnau dhāmitāḥ santi na tiṣṭhatyeva mūrchitaḥ // | Kontext |
| RArṇ, 4, 1.2 |
| yantramūṣāgnimānāni na jñātvā mantravedyapi / | Kontext |
| RArṇ, 9, 12.2 |
| lohapātre pacedyantre haṃsapāke 'gnimānavit // | Kontext |
| RCint, 3, 34.3 |
| vīryaprakarṣāya ca bhūrjapattre svedyo jale saindhavacūrṇagarbhe // | Kontext |
| RCint, 3, 70.2 |
| lohapātre pacedyantre haṃsapākāgnimānavit // | Kontext |
| RCint, 4, 7.1 |
| piṇḍīkṛtaṃ tu bahudhā mahiṣīmalena saṃśoṣya koṣṭhagatamāśu dhameddhaṭhāgnau / | Kontext |
| RCint, 6, 58.1 |
| puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt / | Kontext |
| RCūM, 14, 196.2 |
| suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet // | Kontext |
| RMañj, 2, 42.3 |
| antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahṇiṃ haṭhāt bhasma grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ // | Kontext |
| RMañj, 6, 250.1 |
| caturyāmaṃ viṃśadyāmaṃ haṭhāgninā / | Kontext |
| RMañj, 6, 278.2 |
| śuṣkaṃ kācaghaṭe ruddhvā vālukāyantragaṃ haṭhāt // | Kontext |
| RPSudh, 4, 100.2 |
| adhastājjvālayetsamyak haṭhāgniṃ mriyate dhruvam / | Kontext |
| RPSudh, 7, 34.2 |
| viṃśadvārān saṃpuṭecca prayatnādāraṇyairvā gomayaistaddhaṭhāgnau / | Kontext |
| RRÅ, R.kh., 8, 32.1 |
| āyuḥ śukraṃ balaṃ hanti rogavegaṃ karoti ca / | Kontext |
| RRÅ, V.kh., 13, 56.2 |
| haṭhād dhmāte bhavetsattvaṃ varanāgaṃ taducyate // | Kontext |
| RRÅ, V.kh., 13, 66.1 |
| piṇḍitaṃ mūkamūṣāṃtaḥ kṛtvā dhāmyaṃ haṭhāgninā / | Kontext |
| RRÅ, V.kh., 13, 90.2 |
| tena praliptāyāṃ dvaṃdvaṃ kṣiptvā dhameddhaṭhāt / | Kontext |
| RRÅ, V.kh., 16, 88.3 |
| koṣṭhīyantre haṭhād dhāmyaṃ baddho bhavati tadrasaḥ // | Kontext |
| RRÅ, V.kh., 16, 94.1 |
| pūrvamūṣāṃ nirudhyātha chāyāśuṣkaṃ dhameddhaṭhāt / | Kontext |
| RRÅ, V.kh., 17, 33.3 |
| haṭhād dhmāte dravatyeva tiṣṭhate rasarājavat // | Kontext |
| RRÅ, V.kh., 17, 35.3 |
| lohaṃ ca dravate tena haṭhād dhmāte na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 17, 63.1 |
| vajramukhyāni ratnāni vastre baddhvā paceddhaṭhāt / | Kontext |
| RRÅ, V.kh., 20, 143.1 |
| siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca / | Kontext |
| RRÅ, V.kh., 4, 65.1 |
| śulbacūrṇaṃ tīkṣṇacūrṇaṃ tulyaṃ ruddhvā dhamet haṭhāt / | Kontext |
| RRÅ, V.kh., 4, 92.2 |
| tatpiṇḍaṃ vajramūṣāyāṃ ruddhvā dhāmyaṃ haṭhāgninā / | Kontext |
| RRÅ, V.kh., 4, 95.1 |
| śuddhāni tārapatrāṇi liptvā ruddhvā dhameddhaṭhāt / | Kontext |
| RRÅ, V.kh., 4, 129.2 |
| nāgābhraṃ vātha vaṅgābhramandhayitvā dhameddhaṭhāt // | Kontext |
| RRÅ, V.kh., 4, 133.1 |
| śulbacūrṇaṃ tīkṣṇacūrṇaṃ tulyaṃ ruddhvā dhameddhaṭhāt / | Kontext |
| RRÅ, V.kh., 4, 154.2 |
| madhvājyaṃ ṭaṅkaṇaḥ paścātpacyādruddhvā dhameddhaṭhāt // | Kontext |
| RRÅ, V.kh., 5, 47.1 |
| koṣṭhīyantre haṭhāddhāmyaṃ yāvattāmrāvaśeṣitam / | Kontext |
| RRÅ, V.kh., 9, 8.2 |
| tanmadhyasthaṃ vajrasūtaṃ haṭhāddhmāte milatyalam // | Kontext |
| RRÅ, V.kh., 9, 11.0 |
| mūṣāyāṃ dvandvaliptāyāṃ haṭhāddhmāte milatyalam // | Kontext |
| RRÅ, V.kh., 9, 26.1 |
| vajramūṣāgataṃ dhmātaṃ dvaṃdvakhoṭaṃ haṭhāgninā / | Kontext |
| RRS, 2, 68.1 |
| piṇḍitaṃ mūkamūṣasthaṃ dhmāpitaṃ ca haṭhāgninā / | Kontext |
| RRS, 9, 42.1 |
| śarāvasampuṭāntasthaṃ karīṣeṣv agnimānavit / | Kontext |