| ÅK, 1, 25, 86.3 | 
	| niryāpanaṃ pātanasaṃjñayoktaṃ vaṅgāhisaṃparkajakañcukaghnam // | Kontext | 
	| ÅK, 1, 26, 156.2 | 
	| kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // | Kontext | 
	| ÅK, 1, 26, 201.2 | 
	| sattvānāṃ pātanārthāya patitānāṃ viśuddhaye // | Kontext | 
	| ÅK, 1, 26, 207.2 | 
	| sattvapātanagolāṃśca pañca pañca punaḥ punaḥ // | Kontext | 
	| ÅK, 1, 26, 208.1 | 
	| bhaved ākarakoṣṭhīyaṃ kharāṇāṃ sattvapātane / | Kontext | 
	| ÅK, 1, 26, 212.1 | 
	| pātālakoṣṭhikā hyeṣā mṛdūnāṃ sattvapātane / | Kontext | 
	| BhPr, 2, 3, 163.1 | 
	| tato dīptairadhaḥ pātamupalaistasya kārayet / | Kontext | 
	| RAdhy, 1, 27.1 | 
	| mūrchanotthāpanas turyaḥ pañcamo rasapātanaḥ / | Kontext | 
	| RAdhy, 1, 55.1 | 
	| saptavāramidaṃ kāryaṃ śuddhaṃ syād rasapātanam / | Kontext | 
	| RAdhy, 1, 55.2 | 
	| sūkṣmadoṣā vilīyate mūrchitotthitapātane // | Kontext | 
	| RAdhy, 1, 65.1 | 
	| tāmrāt sūtaṃ rasāttāmraṃ pātanāya pṛthakkṛtam / | Kontext | 
	| RAdhy, 1, 112.1 | 
	| mardanamūrchanapātaiḥ kadarthito bhavati mandavīryastu / | Kontext | 
	| RAdhy, 1, 243.1 | 
	| atha khāparasattvapātanavidhiḥ / | Kontext | 
	| RAdhy, 1, 247.2 | 
	| yantras tumbīnalīnāṃ vai kartavyaḥ sattvapātane // | Kontext | 
	| RAdhy, 1, 250.1 | 
	| atha manaḥśilāsattvapātanavidhiḥ / | Kontext | 
	| RArṇ, 11, 192.2 | 
	| kramavṛddham idaṃ tutthaṃ tāpyasattvanipātanāt // | Kontext | 
	| RArṇ, 4, 56.2 | 
	| dhātusattvanipātārthaṃ koṣṭhakaṃ varavarṇini // | Kontext | 
	| RArṇ, 6, 64.2 | 
	| abhrakakramayogena drutipātaṃ ca sādhayet // | Kontext | 
	| RCint, 3, 3.2 | 
	| no preview | Kontext | 
	| RCint, 3, 22.3 | 
	| tathā saṃdhir dvayoḥ kāryaḥ pātanātrayayantrake // | Kontext | 
	| RCint, 3, 29.2 | 
	| tābhyāṃ syātkṛtrimo doṣas tanmuktiḥ pātanatrayāt // | Kontext | 
	| RCint, 3, 40.0 | 
	| jāraṇā hi nāma pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakapūrvāvasthāpratipannatvam // | Kontext | 
	| RCint, 8, 41.1 | 
	| śuṣkaṃ yantre sattvapātapradhāne kiṭṭaḥ sūto baddhatāmeti nūnam / | Kontext | 
	| RCūM, 10, 66.1 | 
	| sattvapātanayogena marditaśca vaṭīkṛtaḥ / | Kontext | 
	| RCūM, 10, 110.1 | 
	| naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ / | Kontext | 
	| RCūM, 10, 111.2 | 
	| sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu // | Kontext | 
	| RCūM, 15, 15.1 | 
	| tattato mṛdgataḥ sūtaḥ pātanāvidhinā khalu / | Kontext | 
	| RCūM, 15, 20.1 | 
	| pātanaiḥ śodhyamānasya yasya pādo'vaśiṣyate / | Kontext | 
	| RCūM, 15, 28.1 | 
	| sūte 'ṣṭādaśasaṃskriyā nigaditāḥ syuḥ svedanaṃ mardanaṃ mūrcchotthāpanapātarodhaniyamāḥ proddīpanaṃ grāsajam / | Kontext | 
	| RCūM, 15, 33.2 | 
	| ūrdhvādhaḥpātanābhyāṃ hi viśuddhirbhālukermatā // | Kontext | 
	| RCūM, 15, 34.1 | 
	| svedanaṃ mardanaṃ mūrcchā pratyutthānaṃ ca pātanam / | Kontext | 
	| RCūM, 15, 52.1 | 
	| svedanādyaiḥ pātanānte śodhanaiḥ sa kadarthitaḥ / | Kontext | 
	| RCūM, 15, 69.2 | 
	| pātanā śodhayedyasmānmahāśuddharaso mataḥ // | Kontext | 
	| RCūM, 15, 70.1 | 
	| daśabhiḥ pātanābhiśca nāgavaṅgasamudbhavaḥ / | Kontext | 
	| RCūM, 15, 71.1 | 
	| daśavārāt paraṃ nārvāk śatavāraṃ ca pātanāḥ / | Kontext | 
	| RCūM, 15, 72.2 | 
	| rasāyanatvaṃ ca mahāprabhāvo bhavedrasendrasya ca pātanābhiḥ // | Kontext | 
	| RCūM, 3, 6.1 | 
	| sattvapātanakoṣṭhīṃ ca gārakoṣṭhīṃ suśobhanām / | Kontext | 
	| RCūM, 4, 41.1 | 
	| drāvaṇe sattvapāte ca mādhukāḥ khādirāḥ śubhāḥ / | Kontext | 
	| RCūM, 4, 87.2 | 
	| niryātanaṃ pātanasaṃjñayoktaṃ vaṅgāhisamparkajakañcukaghnam // | Kontext | 
	| RCūM, 5, 27.2 | 
	| pātanaiśca vinā sūto na tarāṃ doṣamujhati // | Kontext | 
	| RCūM, 5, 30.1 | 
	| pātenaiva mahāśuddhirnandinā parikīrtitā / | Kontext | 
	| RCūM, 5, 103.2 | 
	| kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // | Kontext | 
	| RCūM, 5, 127.1 | 
	| sattvānāṃ pātanārthāya pātitānāṃ viśuddhaye / | Kontext | 
	| RCūM, 5, 133.1 | 
	| sattvapātanagolāṃśca pañca pañca punaḥ punaḥ / | Kontext | 
	| RHT, 18, 17.2 | 
	| pāte pāte daśa daśa vindati yāvaddhi koṭimapi // | Kontext | 
	| RHT, 18, 17.2 | 
	| pāte pāte daśa daśa vindati yāvaddhi koṭimapi // | Kontext | 
	| RHT, 2, 1.1 | 
	| svedanamardanamūrchotthāpanapātananirodhaniyamāśca / | Kontext | 
	| RHT, 2, 16.1 | 
	| mardanamūrchanapātaiḥ kadarthito bhajati mandavīryatvāt / | Kontext | 
	| RKDh, 1, 1, 54.2 | 
	| iha rasakarpūrakriyāyāṃ jalam uparisthālyāṃ na deyaṃ rasasya yathārūpasyaiva tatra pātanāt / | Kontext | 
	| RKDh, 1, 1, 63.1 | 
	| pātane bāṣpabindūnāṃ garbhasāraṃ pracakṣate / | Kontext | 
	| RKDh, 1, 1, 63.2 | 
	| etadapi kalkasattvapātanārthameva / | Kontext | 
	| RKDh, 1, 1, 65.3 | 
	| etattailapātanārtham eva / | Kontext | 
	| RKDh, 1, 1, 175.2 | 
	| kiṭṭārdhabhāgaṃ parikuṭya vajramūṣāṃ vidadhyātkhalu sattvapāte // | Kontext | 
	| RPSudh, 1, 8.1 | 
	| drutipātaṃ ca sarveṣāṃ kathayāmi savistaram / | Kontext | 
	| RPSudh, 1, 23.2 | 
	| pātanaṃ rodhanaṃ samyak niyāmanasudīpane // | Kontext | 
	| RPSudh, 1, 47.1 | 
	| pātanaṃ hi mahatkarma kathayāmi suvistaram / | Kontext | 
	| RPSudh, 1, 47.2 | 
	| tridhā pātanamityuktaṃ rasadoṣavināśanam // | Kontext | 
	| RPSudh, 1, 59.0 | 
	| yaṃtrāṇāṃ pātanānāṃ ca tritayaṃ sukaraṃ khalu // | Kontext | 
	| RPSudh, 10, 39.2 | 
	| gāragoṣṭhī samuddiṣṭā satvapātanahetave // | Kontext | 
	| RPSudh, 5, 65.1 | 
	| sūryātape mardito'sau satvapātagaṇauṣadhaiḥ / | Kontext | 
	| RPSudh, 5, 118.2 | 
	| noditaṃ māraṇaṃ tasya satvapātanakaṃ budhaiḥ // | Kontext | 
	| RPSudh, 5, 119.2 | 
	| satvapāte paraḥ proktaḥ prathamaścauṣadhādiṣu // | Kontext | 
	| RPSudh, 7, 66.2 | 
	| tebhyaścaiva hi satvapātanamatho samyagdruteḥ pātanam // | Kontext | 
	| RPSudh, 7, 66.2 | 
	| tebhyaścaiva hi satvapātanamatho samyagdruteḥ pātanam // | Kontext | 
	| RRÅ, R.kh., 2, 2.5 | 
	| svarṇādyaṃ sarvalohaṃ viṣamapi na mṛtaṃ tailapāto na yāvat / | Kontext | 
	| RRÅ, V.kh., 11, 2.1 | 
	| svedanaṃ mardanaṃ mūrchotthāpanaṃ pātanaṃ tridhā / | Kontext | 
	| RRÅ, V.kh., 11, 24.3 | 
	| ityevaṃ saptadhā kuryānmardanaṃ pātanaṃ kramāt // | Kontext | 
	| RRÅ, V.kh., 12, 58.2 | 
	| siddhamūlīdravairyuktaiḥ pātanājjīryate hyalam // | Kontext | 
	| RRÅ, V.kh., 13, 1.2 | 
	| sattvapātanam anekayogato dvaṃdvamelam abhiṣekam āryakam // | Kontext | 
	| RRÅ, V.kh., 13, 21.1 | 
	| ajāpañcāṅgasaṃyuktaṃ pūrvavatsattvapātanam / | Kontext | 
	| RRS, 10, 9.2 | 
	| kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // | Kontext | 
	| RRS, 10, 32.1 | 
	| sattvānāṃ pātanārthāya pātitānāṃ viśuddhaye / | Kontext | 
	| RRS, 10, 38.1 | 
	| sattvapātanagolāṃśca pañca pañca punaḥ punaḥ / | Kontext | 
	| RRS, 11, 15.1 | 
	| syātsvedanaṃ tadanu mardanamūrchane ca utthāpanaṃ patanarodhaniyāmanāni / | Kontext | 
	| RRS, 11, 39.3 | 
	| tato dīptairadhaḥ pātamutpalaistatra kārayet // | Kontext | 
	| RRS, 11, 42.1 | 
	| itthaṃ hy adhaūrdhvapātena pātito 'sau yadā bhavet / | Kontext | 
	| RRS, 11, 47.0 | 
	| mardanair mūrchanaiḥ pātair mandaḥ śānto bhaved rasaḥ // | Kontext | 
	| RRS, 2, 69.1 | 
	| sattvapātanayogena marditaśca vaṭīkṛtaḥ / | Kontext | 
	| RRS, 2, 118.2 | 
	| naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ // | Kontext | 
	| RRS, 2, 143.1 | 
	| sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu / | Kontext | 
	| RRS, 7, 5.2 | 
	| sattvapātanakoṣṭhīṃ ca jharatkoṣṭhīṃ suśobhanām // | Kontext | 
	| RRS, 8, 38.1 | 
	| drāvaṇe sattvapāte ca mādhukāḥ khādirāḥ śubhāḥ / | Kontext | 
	| RRS, 8, 67.2 | 
	| niryātanaṃ pātanasaṃjñam uktaṃ vaṅgāhisamparkajakañcukaghnam // | Kontext | 
	| RRS, 9, 9.2 | 
	| dīptair vanopalaiḥ kuryādadhaḥ pātaṃ prayatnataḥ // | Kontext | 
	| RRS, 9, 43.2 | 
	| dhātusattvanipātārthaṃ koṣṭhīyantram iti smṛtam // | Kontext |