| ÅK, 1, 26, 50.2 | 
	|   vanotpalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam // | Kontext | 
	| BhPr, 2, 3, 129.1 | 
	|   vindhyādau bahulaṃ tattu tatra lohaṃ yato'dhikam / | Kontext | 
	| BhPr, 2, 3, 257.2 | 
	|   hīnāḥ syur ghṛtatailādyāś caturmāsādhikās tathā // | Kontext | 
	| RAdhy, 1, 62.2 | 
	|   pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ kvacit // | Kontext | 
	| RAdhy, 1, 104.2 | 
	|   etāḥ samastā vyastā vā deyā saptadaśādhikāḥ // | Kontext | 
	| RAdhy, 1, 165.2 | 
	|   sūtatulyaṃ tv idaṃ jāryaṃ na tu hīnaṃ na cādhikam // | Kontext | 
	| RAdhy, 1, 194.2 | 
	|   khyāto'lpādadhike sūte soparipiṇḍasaṃjñakaḥ // | Kontext | 
	| RArṇ, 15, 5.2 | 
	|   daśasaṃkalikāyogāt vedho daśaguṇottaraḥ // | Kontext | 
	| RArṇ, 15, 6.1 | 
	|   saptasaṃkalikāyogo vedho daśaguṇottaraḥ / | Kontext | 
	| RArṇ, 15, 77.1 | 
	|   kuryāt saṃkalikāyogāt vedhaṃ daśaguṇottaram / | Kontext | 
	| RArṇ, 15, 147.2 | 
	|   baddhaḥ saṃkalikāyogād vidhyed daśaguṇottaram // | Kontext | 
	| RArṇ, 15, 156.2 | 
	|   taccūrṇabandhaḥ kurute vedhaṃ daśaguṇottaram // | Kontext | 
	| RArṇ, 15, 163.0 | 
	|   bhavet saṃkalikāyogāt vedho daśaguṇottaraḥ // | Kontext | 
	| RArṇ, 15, 174.0 | 
	|   bhavet saṃkalikāyogād vedho daśaguṇottaraḥ // | Kontext | 
	| RArṇ, 6, 49.2 | 
	|   kṣetraṃ khātvā grahītavyaṃ tatprayatnena bhūyasā // | Kontext | 
	| RArṇ, 8, 14.2 | 
	|   adhikaṃ mārayellohaṃ hīnaṃ caiva prakāśayet // | Kontext | 
	| RArṇ, 8, 54.2 | 
	|   adhikaṃ śasyate teṣu sahasrāṃśena vedhakṛt // | Kontext | 
	| RājNigh, 13, 172.1 | 
	|   ghṛṣṭaṃ nikāṣapaṭṭe yatpuṣyati rāgamadhikamātmīyam / | Kontext | 
	| RCint, 3, 81.1 | 
	|   adhikastolitaścetsyātpunaḥ svedyaḥ samāvadhi / | Kontext | 
	| RCint, 3, 159.2 | 
	|   no preview | Kontext | 
	| RCint, 3, 205.1 | 
	|   prabhāte bhakṣayetsūtaṃ pathyaṃ yāmadvayādhike / | Kontext | 
	| RCint, 6, 30.2 | 
	|   atra sūtarakṣārthaṃ gandhaḥ punar adhiko deyaḥ // | Kontext | 
	| RCint, 6, 67.2 | 
	|   tāraṃ taddviguṇaṃ lauhamanyattu triguṇādhikam // | Kontext | 
	| RCint, 6, 68.1 | 
	|   śatordhvam uttamaṃ kiṭṭaṃ madhyaṃ cāśītivārṣikam / | Kontext | 
	| RCint, 7, 37.1 | 
	|   mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam / | Kontext | 
	| RCint, 8, 23.2 | 
	|   madonmadānāṃ pramadāśatānāṃ garvādhikatvaṃ ślathayatyakāṇḍe // | Kontext | 
	| RCint, 8, 72.1 | 
	|   tanmānaṃ triphalāyāśca palenādhikam āharet / | Kontext | 
	| RCint, 8, 105.2 | 
	|   lauhāttriguṇā triphalā grāhyā ṣaḍbhiḥ palairadhikā // | Kontext | 
	| RCint, 8, 108.2 | 
	|   tryādyaikādaśakāntair adhikaṃ tadvāri kartavyam // | Kontext | 
	| RCint, 8, 110.2 | 
	|   pratipalamambu samaṃ syādadhikaṃ dvābhyāṃ śarāvābhyām // | Kontext | 
	| RCint, 8, 112.2 | 
	|   dugdhaśarāvadvitayaṃ pādair ekādikair adhikam // | Kontext | 
	| RCint, 8, 113.2 | 
	|   caturādikam ekāntaṃ śaktāvadhikaṃ trayodaśakāt // | Kontext | 
	| RCint, 8, 155.1 | 
	|   yadi tu pariplutihetor ghṛtam īkṣetādhikaṃ tato'nyasmin / | Kontext | 
	| RCint, 8, 160.2 | 
	|   stabhnāti tṛṭkṣudhau param adhikādhikamātrayā kṣiptam // | Kontext | 
	| RCint, 8, 160.2 | 
	|   stabhnāti tṛṭkṣudhau param adhikādhikamātrayā kṣiptam // | Kontext | 
	| RCint, 8, 168.2 | 
	|   idamadhikaṃ tad adhikataram iyadeva na mātṛmodakavat // | Kontext | 
	| RCint, 8, 168.2 | 
	|   idamadhikaṃ tad adhikataram iyadeva na mātṛmodakavat // | Kontext | 
	| RCint, 8, 169.2 | 
	|   dattvā madhvanurūpaṃ tadanu ghṛtaṃ yojayed adhikam // | Kontext | 
	| RCint, 8, 185.2 | 
	|   koṣṇaṃ triphalākvāthaṃ kṣārasanāthaṃ tato'pyadhikam // | Kontext | 
	| RCint, 8, 186.2 | 
	|   yāvattadaṣṭamāṣaṃ na vardhayet punarito 'pyadhikam // | Kontext | 
	| RCint, 8, 277.1 | 
	|   aṣṭāṃśahemni haraje śikhimūṣikāyāṃ saṃjārya ṣaḍguṇabaliṃ kramaśo 'dhikaṃ ca / | Kontext | 
	| RCint, 8, 278.1 | 
	|   lauhaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā sārdhas tasmin sūtako'nyaśca gandhaḥ / | Kontext | 
	| RCūM, 10, 10.2 | 
	|   tathāpi kṛṣṇavarṇābhaṃ koṭikoṭiguṇādhikam // | Kontext | 
	| RCūM, 10, 11.1 | 
	|   snigdhaṃ pṛthudalaṃ vahnisahaṃ syādbhārato'dhikam / | Kontext | 
	| RCūM, 14, 95.1 | 
	|   lakṣottaraguṇaṃ sarvaṃ lohaṃ syād uttarottaram / | Kontext | 
	| RCūM, 14, 95.2 | 
	|   kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram // | Kontext | 
	| RCūM, 4, 4.1 | 
	|   pragṛhyādhikarudrāṃśaṃ yo'samīcīnamauṣadham / | Kontext | 
	| RCūM, 5, 50.2 | 
	|   vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam // | Kontext | 
	| RCūM, 5, 144.2 | 
	|   neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham // | Kontext | 
	| RHT, 11, 5.2 | 
	|   dhmātaṃ tadeva sarvaṃ giriṇādhikaśodhanairvāpāt // | Kontext | 
	| RHT, 5, 6.1 | 
	|   samarasatāṃ yadi yāto vastrādgalito'dhikaśca tulanāyām / | Kontext | 
	| RHT, 5, 26.2 | 
	|   garbhe dravati hi bījaṃ mriyate tathādhike dāhe // | Kontext | 
	| RKDh, 1, 1, 97.1 | 
	|   vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam / | Kontext | 
	| RMañj, 2, 55.2 | 
	|   punastataḥ ṣaḍguṇagandhacūrṇaiḥ sabījabaddho 'pyadhikaprabhāvaḥ // | Kontext | 
	| RMañj, 4, 23.1 | 
	|   mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam / | Kontext | 
	| RMañj, 5, 71.1 | 
	|   kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam / | Kontext | 
	| RMañj, 6, 5.1 | 
	|   mātrādhikaṃ na seveta rasaṃ vā viṣam auṣadham / | Kontext | 
	| RPSudh, 6, 21.2 | 
	|   satvādhikā viṣaghnī ca bhūtakaṇḍūkṣayāpahā / | Kontext | 
	| RRÅ, R.kh., 2, 20.2 | 
	|   etāḥ samastā vyastā vā deyā hyaṣṭādaśādhikāḥ // | Kontext | 
	| RRÅ, R.kh., 3, 41.1 | 
	|   etāḥ samastā vyastā vā deyā hyaṣṭādaśādhikāḥ / | Kontext | 
	| RRÅ, R.kh., 4, 26.1 | 
	|   pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ bhavet / | Kontext | 
	| RRÅ, R.kh., 9, 66.2 | 
	|   kiṭṭācchataguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam // | Kontext | 
	| RRÅ, V.kh., 1, 17.2 | 
	|   sahāyāḥ sodyamāḥ sarve yathā śiṣyāstato'dhikāḥ // | Kontext | 
	| RRÅ, V.kh., 10, 6.0 | 
	|   rasakābhrakayoḥ sattvaṃ tāmraṃ nāgaṃ kramottaram // | Kontext | 
	| RRÅ, V.kh., 14, 70.1 | 
	|   nāgaṃ rasakasattvaṃ ca tāmraṃ bhāgaṃ kramottaram / | Kontext | 
	| RRÅ, V.kh., 14, 77.1 | 
	|   rasakābhrakayoḥ sattvaṃ tāmracūrṇaṃ kramottaram / | Kontext | 
	| RRÅ, V.kh., 20, 73.1 | 
	|   nāgaṃ baṃgaṃ tīkṣṇasāraṃ tāraṃ ca kramaśa uttaram / | Kontext | 
	| RRÅ, V.kh., 20, 97.1 | 
	|   śuddhatāmrapalaṃ śvetaṃ viṃśatyuttarakaṃ śatam / | Kontext | 
	| RRÅ, V.kh., 7, 108.1 | 
	|   punarmardyaṃ punaḥ pācyaṃ ṣaṣṭyādhikaśatatrayam / | Kontext | 
	| RRS, 10, 47.2 | 
	|   neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitam auṣadham // | Kontext | 
	| RRS, 2, 11.1 | 
	|   snigdhaṃ pṛthudalaṃ varṇasaṃyuktaṃ bhārato 'dhikam / | Kontext | 
	| RRS, 2, 30.2 | 
	|   kṣiptvā golānprakurvīta kiṃcittindukato 'dhikān // | Kontext | 
	| RRS, 5, 100.2 | 
	|   lakṣottaraguṇaṃ sarvaṃ lohaṃ syāduttarottaram / | Kontext | 
	| RRS, 8, 4.1 | 
	|   pragṛhyādhikarudrāṃśaṃ yo 'samīcīnam auṣadham / | Kontext | 
	| RRS, 8, 51.1 | 
	|   bhāgād dravyādhikakṣepam anu varṇasuvarṇake / | Kontext | 
	| RRS, 9, 55.1 | 
	|   vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam / | Kontext | 
	| RSK, 1, 8.2 | 
	|   tata ūno'dhiko vāpi na saṃskāryo raso budhaiḥ // | Kontext | 
	| RSK, 2, 51.1 | 
	|   kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 33.1 | 
	|   tasmādapyadhikaṃ kiṃcitpāvakaṃ jvālayetkramāt / | Kontext | 
	| ŚdhSaṃh, 2, 12, 40.1 | 
	|   dhṛtvā taṃ golakaṃ prājño mṛnmūṣāsaṃpuṭe'dhike / | Kontext |