| BhPr, 1, 8, 1.2 | 
	| sīsaṃ lauhaṃ ca saptaite dhātavo girisambhavāḥ // | Kontext | 
	| BhPr, 1, 8, 46.1 | 
	| kṣamābhṛcchikharākārāṇyaṅgānyamlena lepite / | Kontext | 
	| BhPr, 1, 8, 78.1 | 
	| nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ / | Kontext | 
	| BhPr, 1, 8, 114.1 | 
	| te nipeturghanadhvānācchikhareṣu mahībhṛtām / | Kontext | 
	| BhPr, 1, 8, 114.2 | 
	| tebhya eva samutpannaṃ tattadgiriṣu cābhrakam // | Kontext | 
	| BhPr, 1, 8, 123.1 | 
	| abhramuttaraśailotthaṃ bahusattvaṃ guṇādhikam / | Kontext | 
	| BhPr, 1, 8, 123.2 | 
	| dakṣiṇādribhavaṃ svalpasattvamalpaguṇapradam // | Kontext | 
	| BhPr, 1, 8, 199.2 | 
	| brahmaputraḥ sa vijñeyo jāyate malayācale // | Kontext | 
	| BhPr, 2, 3, 80.1 | 
	| yaśadaṃ girijaṃ tasya doṣāḥ śodhanamāraṇe / | Kontext | 
	| KaiNigh, 2, 39.2 | 
	| suvarṇaśailaprabhavo viṣṇunā kāñcanastu saḥ // | Kontext | 
	| RArṇ, 11, 141.2 | 
	| vedhayennātra saṃdeho giripātālabhūtalam // | Kontext | 
	| RArṇ, 12, 74.0 | 
	| adivyāstu tṛṇauṣadhyo jāyante girigahvare // | Kontext | 
	| RArṇ, 12, 152.1 | 
	| sā sthitā gomatītīre gaṅgāyām arbude girau / | Kontext | 
	| RArṇ, 12, 237.2 | 
	| tasya dakṣiṇataḥ śailaḥ sarvalokeṣu viśrutaḥ // | Kontext | 
	| RArṇ, 12, 260.2 | 
	| tasyā uttarabhāge tu sahyādriḥ puṇyaparvataḥ // | Kontext | 
	| RArṇ, 12, 286.1 | 
	| kiṣkindhyāparvate ramye pampātīre tṛṇodakam / | Kontext | 
	| RArṇ, 12, 286.3 | 
	| bhūśailamasti tatraiva tridinaṃ vedhi parvate // | Kontext | 
	| RArṇ, 12, 287.1 | 
	| sahyācale pure devyāḥ kṣīrakṣetrasya saṃnidhau / | Kontext | 
	| RArṇ, 13, 14.1 | 
	| raktikārdhārdhamātreṇa parvatānapi vedhayet / | Kontext | 
	| RArṇ, 6, 65.1 | 
	| surāsurairmathyamāne kṣīrode mandarādriṇā / | Kontext | 
	| RArṇ, 7, 19.1 | 
	| nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ / | Kontext | 
	| RArṇ, 7, 26.1 | 
	| sārayet puṭapākena capalaṃ girimastake / | Kontext | 
	| RCint, 8, 218.1 | 
	| hemādyāḥ sūryasaṃtaptāḥ sravanti giridhātavaḥ / | Kontext | 
	| RCūM, 10, 72.1 | 
	| viṣeṇāmṛtayuktena girau ca marutāhvaye / | Kontext | 
	| RCūM, 10, 97.2 | 
	| svarṇagarbhagirerjātaṃ japāpuṣpanibhaṃ guru // | Kontext | 
	| RCūM, 10, 98.2 | 
	| rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru // | Kontext | 
	| RCūM, 10, 99.2 | 
	| tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru // | Kontext | 
	| RCūM, 11, 105.1 | 
	| mahagiriṣu cālpīyaḥ pāṣāṇāntaḥ sthito rasaḥ / | Kontext | 
	| RCūM, 11, 111.2 | 
	| arbudasya gireḥ pārśve jātaṃ boddāraśṛṅgakam // | Kontext | 
	| RCūM, 14, 7.1 | 
	| tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet / | Kontext | 
	| RCūM, 14, 27.1 | 
	| kailāsādyadrisambhūtaṃ rajataṃ sahajaṃ bhavet / | Kontext | 
	| RCūM, 14, 28.1 | 
	| himācalādrikūṭeṣu yad rūpyaṃ jāyate hi tat / | Kontext | 
	| RCūM, 14, 90.1 | 
	| kvāpi kvāpi giriśreṣṭhe sulabho bhrāmakopalaḥ / | Kontext | 
	| RCūM, 14, 91.1 | 
	| vindhyādrau cumbakāśmānaścumbantyāyasakīlakam / | Kontext | 
	| RCūM, 14, 92.2 | 
	| labhyate tanmahāduḥkhāttuṣāradharaparvate // | Kontext | 
	| RHT, 10, 3.1 | 
	| nānāvidhasaṃsthānaṃ nirjaraśikhariśikharasambhūtam / | Kontext | 
	| RMañj, 2, 43.2 | 
	| etaddhanti ca vatsarāvadhi viṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam // | Kontext | 
	| RPSudh, 1, 13.1 | 
	| himālayātpaścimadigvibhāge girīndranāmā ruciro 'sti bhūdharaḥ / | Kontext | 
	| RPSudh, 1, 16.1 | 
	| paritaḥ parvatātsamyak kṣetraṃ dvādaśayojanam / | Kontext | 
	| RPSudh, 4, 6.1 | 
	| parvate bhūmideśeṣu khanyamāneṣu kutracit / | Kontext | 
	| RPSudh, 4, 22.1 | 
	| bhūdhare kutra cetprāptaṃ khanyamāne ca khanijam / | Kontext | 
	| RPSudh, 4, 60.1 | 
	| yatra kvāpi girau śreṣṭhe labhyate bhrāmakopalaḥ / | Kontext | 
	| RPSudh, 4, 61.1 | 
	| viṃdhyācale bhavedaśmā lohaṃ cumbati cādbhutam / | Kontext | 
	| RPSudh, 5, 69.2 | 
	| sudhāyukte viṣe vānte parvate marutāhvaye // | Kontext | 
	| RPSudh, 5, 104.1 | 
	| nidāghe tīvratāpāddhi himapratyantaparvatāt / | Kontext | 
	| RPSudh, 5, 105.2 | 
	| rukmagarbhagirau jātaṃ paramaṃ tadrasāyanam // | Kontext | 
	| RPSudh, 5, 107.1 | 
	| tāragarbhagirerjātaṃ pāṇḍuraṃ svādu śītalam / | Kontext | 
	| RPSudh, 5, 108.1 | 
	| śulvagarbhagirer jātaṃ kṛṣṇavarṇaṃ ghanaṃ guru / | Kontext | 
	| RPSudh, 6, 54.1 | 
	| parvate himasamīpavartini jāyate'tiruciraṃ kaṅkuṣṭhakam / | Kontext | 
	| RPSudh, 6, 87.1 | 
	| mahāgirau śilāntastho raktavarṇacyuto rasaḥ / | Kontext | 
	| RPSudh, 6, 89.2 | 
	| arbudasya gireḥ pārśve nāmnā vodāraśṛṅgakam // | Kontext | 
	| RRÅ, V.kh., 18, 112.2 | 
	| tripañcaguṇite jīrṇe saśailavanakānanām // | Kontext | 
	| RRÅ, V.kh., 18, 128.1 | 
	| pāṣāṇavedhako yo'sau parvatāni tu tena vai / | Kontext | 
	| RRÅ, V.kh., 18, 129.2 | 
	| tenaiva vedhayetsarvāṃ saśailavanakānanām / | Kontext | 
	| RRÅ, V.kh., 18, 182.1 | 
	| tenaiva vedhayetsarvaṃ giripāṣāṇabhūtalam / | Kontext | 
	| RRS, 2, 73.1 | 
	| suvarṇaśailaprabhavo viṣṇunā kāñcano rasaḥ / | Kontext | 
	| RRS, 2, 104.1 | 
	| svarṇagarbhagirerjāto japāpuṣpanibho guruḥ / | Kontext | 
	| RRS, 2, 105.1 | 
	| rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru / | Kontext | 
	| RRS, 2, 106.1 | 
	| tāmragarbhaṃ girerjātaṃ nīlavarṇaṃ ghanaṃ guru / | Kontext | 
	| RRS, 2, 119.2 | 
	| viṣeṇāmṛtayuktena girau marakatāhvaye / | Kontext | 
	| RRS, 3, 62.1 | 
	| saurāṣṭrāśmani sambhūtā sā tuvarī matā / | Kontext | 
	| RRS, 3, 145.1 | 
	| mahāgiriṣu cālpīyaḥpāṣāṇāntaḥsthito rasaḥ / | Kontext | 
	| RRS, 3, 155.2 | 
	| arbudasya gireḥ pārśve jātaṃ mṛddāraśṛṅgakam // | Kontext | 
	| RRS, 4, 77.1 | 
	| duśchāyācaladhūlisaṃgatibhavālakṣmīharaṃ sarvadā / | Kontext | 
	| RRS, 5, 8.1 | 
	| tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet / | Kontext | 
	| RRS, 5, 22.1 | 
	| kailāsādyadrisambhūtaṃ sahajaṃ rajataṃ bhavet / | Kontext |