| ÅK, 1, 25, 51.2 | 
	| mṛtasya punarudbhūtiḥ sā proktotthāpanākhyayā // | Context | 
	| BhPr, 1, 8, 70.1 | 
	| kāṃsyasya tu guṇā jñeyāḥ svayonisadṛśā janaiḥ / | Context | 
	| BhPr, 1, 8, 73.2 | 
	| pittalasya guṇā jñeyāḥ svayonisadṛśā janaiḥ // | Context | 
	| BhPr, 1, 8, 115.1 | 
	| tadvajraṃ vajrajātatvād abhram abhraravodbhavāt / | Context | 
	| BhPr, 1, 8, 184.3 | 
	| veṇurete samākhyātāstajjñairmauktikayonayaḥ / | Context | 
	| RAdhy, 1, 13.2 | 
	| rasānāṃ phalamutpattiṃ dehaloharasāyanam // | Context | 
	| RAdhy, 1, 21.2 | 
	| hanti tejaḥ śarīrasya malaḥ pāradasambhavaḥ // | Context | 
	| RAdhy, 1, 312.2 | 
	| tacca cūrṇaṃ kumpe kṣepyaṃ mṛtahīrakasambhavam // | Context | 
	| RAdhy, 1, 357.1 | 
	| pratyekaṃ pṛthaggālyānāṃ tanmadhye ṣoṭasambhavaḥ / | Context | 
	| RAdhy, 1, 394.2 | 
	| tataḥ sā pīṭhikā jātā sūtatālakasaṃbhavā // | Context | 
	| RAdhy, 1, 413.1 | 
	| tāsāṃ madhyāt samākṛṣyāt drutirabhrakasaṃbhavā / | Context | 
	| RArṇ, 1, 32.2 | 
	| avatāraṃ rasendrasya māhātmyaṃ tu sureśvara / | Context | 
	| RArṇ, 1, 35.1 | 
	| svairataḥ sambhavāddevi pāradaḥ kīrtito mahaḥ / | Context | 
	| RArṇ, 1, 36.1 | 
	| sūto'yaṃ matsamo devi mama pratyaṅgasambhavaḥ / | Context | 
	| RArṇ, 1, 60.1 | 
	| evamuktā rasotpattiḥ māhātmyaṃ ca sureśvari / | Context | 
	| RArṇ, 10, 2.2 | 
	| prāgevoktā rasotpattis tallakṣaṇam ataḥ śṛṇu // | Context | 
	| RArṇ, 11, 11.0 | 
	| oṃ namo'mṛtalohāya parāmṛtarasodbhavāya huṃ svāhā // | Context | 
	| RArṇ, 12, 289.0 | 
	| tasyotpattiṃ pravakṣyāmi yathā jānanti sādhakāḥ // | Context | 
	| RArṇ, 15, 165.1 | 
	| śigrusarjabhavaṃ kṣāraṃ brahmabījāni gugguluḥ / | Context | 
	| RArṇ, 7, 51.1 | 
	| tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam / | Context | 
	| RArṇ, 7, 131.1 | 
	| punarlepaṃ prakurvīta lāṅgalīkandasambhavam / | Context | 
	| RArṇ, 8, 83.1 | 
	| jyotiṣmatīkarañjākhyakaṭutumbīsamudbhavam / | Context | 
	| RājNigh, 13, 13.1 | 
	| tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam / | Context | 
	| RCint, 3, 131.1 | 
	| jyotiṣmatīkarañjākhyakaṭutumbīsamudbhavam / | Context | 
	| RCint, 7, 118.1 | 
	| tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhasamudbhavam / | Context | 
	| RCint, 8, 20.2 | 
	| śoṇaiḥ sukārpāsabhavaprasūnaiḥ sarvaṃ vimardyātha kumārikādbhiḥ // | Context | 
	| RCint, 8, 78.2 | 
	| pariṇāmabhavaṃ śūlaṃ pramehamapabāhukam // | Context | 
	| RCint, 8, 219.2 | 
	| nātyuṣṇaśītaṃ dhātubhyaś caturbhyastasya sambhavaḥ / | Context | 
	| RCint, 8, 246.1 | 
	| pāṇḍutvaṃ raktapittaṃ garalabhavagadān pīnasaṃ plīharogaṃ hanyād āmānilotthān kaphapavanakṛtān pittarogānaśeṣān / | Context | 
	| RCūM, 10, 84.1 | 
	| lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavam / | Context | 
	| RCūM, 11, 5.2 | 
	| āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā krimiharaḥ sattvātmakaḥ sūtajit // | Context | 
	| RCūM, 12, 28.1 | 
	| kṣetratoyabhavā doṣā ratneṣu na laganti ca / | Context | 
	| RCūM, 14, 5.2 | 
	| abhūtsvarṇaṃ taduddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam // | Context | 
	| RCūM, 14, 65.2 | 
	| yadvā bilvabhavaṃ kvāthaṃ sitayā saha pāyayet // | Context | 
	| RCūM, 14, 119.2 | 
	| nihanti sakalānrogāṃstattaddoṣasamudbhavān // | Context | 
	| RCūM, 15, 16.2 | 
	| itthaṃ sūtodbhavaṃ jñātvā na rogair bādhyate naraḥ // | Context | 
	| RCūM, 15, 24.1 | 
	| bhūśailajalatāmrāyonāgavaṅgasamudbhavāḥ / | Context | 
	| RCūM, 15, 45.2 | 
	| tyajatyambubhavāṃ sūtaḥ kañcukāṃ bahudoṣadām // | Context | 
	| RCūM, 15, 48.2 | 
	| muñcet kañculikāṃ śīghraṃ nāgavaṅgasamudbhavām // | Context | 
	| RCūM, 15, 70.1 | 
	| daśabhiḥ pātanābhiśca nāgavaṅgasamudbhavaḥ / | Context | 
	| RCūM, 4, 53.2 | 
	| mṛtasya punarudbhūtiḥ sā coktotthāpanākhyayā // | Context | 
	| RCūM, 5, 75.1 | 
	| kharaṃ yāmatrayaṃ yāvattato gandhakasambhavaḥ / | Context | 
	| RCūM, 9, 29.1 | 
	| mahiṣīmeṣaśṛṅgo'tra kaliṅgodbhavabījayuk / | Context | 
	| RHT, 8, 5.2 | 
	| hemno yonistīkṣṇaṃ rāgān gṛhṇāti tīkṣṇena // | Context | 
	| RMañj, 3, 3.2 | 
	| tatrādau gandhakotpattiṃ śodhanaṃ tvatha kathyate // | Context | 
	| RMañj, 3, 94.1 | 
	| tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam / | Context | 
	| RMañj, 5, 48.2 | 
	| śuṣkāśvatthabhavairvalkaiḥ saptadhā bhasmatāṃ vrajet // | Context | 
	| RMañj, 5, 51.2 | 
	| evaṃ pralīyate doṣo girijo lohasambhavaḥ // | Context | 
	| RPSudh, 1, 5.1 | 
	| prathamaṃ pāradotpattiṃ kathayāmi yathātatham / | Context | 
	| RPSudh, 1, 22.1 | 
	| itthaṃ sūtodbhavaṃ jñātvā na khalu / | Context | 
	| RPSudh, 1, 28.1 | 
	| mṛcchailajalaśulbāyonāgavaṃgasamudbhavāḥ / | Context | 
	| RPSudh, 1, 144.2 | 
	| sūkṣmāṇi tāmrapatrāṇi kaladhūtabhavāni ca / | Context | 
	| RPSudh, 3, 64.3 | 
	| jāyate'dhikataraṃ guṇena vai sannipātabhavamūrcchanaṃ jayet // | Context | 
	| RPSudh, 4, 12.1 | 
	| tataḥ svarṇabhavaṃ patraṃ tāpitaṃ hi vinikṣipet / | Context | 
	| RPSudh, 4, 20.1 | 
	| etatsvarṇabhavaṃ karoti ca rajaḥ saundaryatāṃ vai sadā / | Context | 
	| RPSudh, 4, 24.1 | 
	| tāmrādisaṃsargabhavaṃ tvaśuddhaṃ rūpyaṃ hi miśraṃ khalu doṣalaṃ ca / | Context | 
	| RPSudh, 4, 54.2 | 
	| pariṇāmabhavaṃ śūlaṃ tathā cāṣṭavidhaṃ ca ruk / | Context | 
	| RPSudh, 4, 63.1 | 
	| śuddhe kāṃtabhave pātre śṛtaṃ dugdhaṃ hi nodgiret / | Context | 
	| RPSudh, 4, 80.1 | 
	| bhallātakabhave taile khuraṃ śudhyati ḍhālitam / | Context | 
	| RPSudh, 4, 86.2 | 
	| tataḥ śaṇabhavenāpi vastreṇācchādya gartakam // | Context | 
	| RPSudh, 5, 9.2 | 
	| sevitaṃ tatprakurute kṣayarogasamudbhavam // | Context | 
	| RPSudh, 5, 66.2 | 
	| mṛtasūtena tulyāṃśaṃ satvaṃ vaikrāṃtasaṃbhavam // | Context | 
	| RPSudh, 6, 39.2 | 
	| sūtasya vīryadaḥ sākṣātpārvatīpuṣpasaṃbhavaḥ // | Context | 
	| RPSudh, 7, 62.2 | 
	| saṃkṣālayeccāmlajalena cāpi saṃjāyate ratnabhavā drutiśca // | Context | 
	| RRÅ, R.kh., 8, 84.1 | 
	| ciñcākṣamikṣubhallātabalāvajralatābhavaiḥ / | Context | 
	| RRÅ, R.kh., 9, 7.2 | 
	| evaṃ pralīyate doṣo girijo lauhasambhavaḥ // | Context | 
	| RRÅ, V.kh., 10, 35.0 | 
	| yathāprāptaiḥ śvetapuṣpair nānāvṛkṣasamudbhavaiḥ // | Context | 
	| RRÅ, V.kh., 10, 38.1 | 
	| jyotiṣmatīkarañjākṣakaṭutumbīsamudbhavam / | Context | 
	| RRÅ, V.kh., 12, 17.1 | 
	| tadrasaṃ tālakaṃ tulyaṃ tailaṃ dhattūrasaṃbhavam / | Context | 
	| RRÅ, V.kh., 20, 70.1 | 
	| raktasnuhībhavaiḥ kṣīrai rajanīṃ mardayet tryaham / | Context | 
	| RRÅ, V.kh., 20, 83.1 | 
	| jyotiṣmatībhavaistailaistāmrakumbhaṃ prapūrayet / | Context | 
	| RRÅ, V.kh., 20, 86.1 | 
	| kṣīrakandabhave kṣīre taptaṃ tāmraṃ niṣecayet / | Context | 
	| RRÅ, V.kh., 8, 1.1 | 
	| kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ / | Context | 
	| RRS, 2, 73.1 | 
	| suvarṇaśailaprabhavo viṣṇunā kāñcano rasaḥ / | Context | 
	| RRS, 3, 17.2 | 
	| āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit // | Context | 
	| RRS, 4, 34.3 | 
	| kṣetratoyabhavā doṣā ratneṣu na laganti te // | Context | 
	| RRS, 4, 77.1 | 
	| duśchāyācaladhūlisaṃgatibhavālakṣmīharaṃ sarvadā / | Context | 
	| ŚdhSaṃh, 2, 11, 44.1 | 
	| śuddhaṃ lohabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ / | Context | 
	| ŚdhSaṃh, 2, 12, 128.2 | 
	| cūrṇayedbhāvayet pittair matsyamāyūrasaṃbhavaiḥ // | Context |