| BhPr, 1, 8, 93.1 | 
	| svastho raso bhavedbrahmā baddho jñeyo janārdanaḥ / | Kontext | 
	| KaiNigh, 2, 39.2 | 
	| suvarṇaśailaprabhavo viṣṇunā kāñcanastu saḥ // | Kontext | 
	| RArṇ, 10, 29.1 | 
	| āroṭaḥ pārado brahmā mūrchitastu janārdanaḥ / | Kontext | 
	| RArṇ, 11, 72.2 | 
	| āyustu ṣaḍguṇe viṣṇoḥ koṭivedhī bhavedrasaḥ // | Kontext | 
	| RArṇ, 12, 2.3 | 
	| brahmaviṣṇusurendrādyairna jñātaṃ vīravandite // | Kontext | 
	| RArṇ, 12, 202.2 | 
	| sudarśanaṃ mahācakraṃ preritaṃ muravairiṇā // | Kontext | 
	| RArṇ, 12, 204.1 | 
	| rakṣārthaṃ sthāpitaṃ tatra viṣṇunā ca sudarśanam / | Kontext | 
	| RArṇ, 12, 288.1 | 
	| anyatra yatra tatrāpi brahmaviṣṇuśivodbhavam / | Kontext | 
	| RArṇ, 13, 27.3 | 
	| labhate vaiṣṇavaṃ sthānaṃ viṣṇutulyaparākramaḥ // | Kontext | 
	| RArṇ, 14, 29.2 | 
	| pañcamāsaṃ tu vaktrasthā viṣṇutulyāyuṣaṃ labhet // | Kontext | 
	| RArṇ, 14, 36.2 | 
	| pūjyate sarvadevaiśca brahmaviṣṇumaheśvaraiḥ // | Kontext | 
	| RArṇ, 5, 26.2 | 
	| ete rasāyane yogyā brahmaviṣṇumaheśvarāḥ // | Kontext | 
	| RArṇ, 6, 42.0 | 
	| krameṇa devatāstatra brahmaviṣṇumaheśvarāḥ // | Kontext | 
	| RCint, 3, 199.2 | 
	| viṣṇurudraśivatvaṃ ca dvitricaturbhirāpnuyāt // | Kontext | 
	| RCint, 8, 217.2 | 
	| abhyāsādyasya bhagavān lakṣanārīṣu vallabhaḥ // | Kontext | 
	| RCūM, 16, 69.2 | 
	| rudratulyaṃ mahaiśvaryaṃ viṣṇutulyaṃ parākramam // | Kontext | 
	| RCūM, 3, 25.1 | 
	| dharmiṣṭhaḥ satyavāg vidvān śivakeśavapūjakaḥ / | Kontext | 
	| RMañj, 1, 8.1 | 
	| yo na vetti kṛpārāśiṃ rasahariharātmakam / | Kontext | 
	| RMañj, 6, 1.1 | 
	| kṣīrābdherutthitaṃ devaṃ pītavastraṃ caturbhujam / | Kontext | 
	| RPSudh, 1, 1.2 | 
	| jananapālanasaṃharaṇātmakaṃ hariharaṃ prathamaṃ praṇamāmyaham // | Kontext | 
	| RRÅ, R.kh., 1, 12.1 | 
	| doṣahīno raso brahmā mūrchitastu janārdanaḥ / | Kontext | 
	| RRÅ, V.kh., 1, 1.2 | 
	| īśo rudramurāridhātṛvibudhāś so 'yaṃ pātu carācaraṃ jagadidaṃ nirnāmanāmādhipaḥ // | Kontext | 
	| RRS, 2, 73.1 | 
	| suvarṇaśailaprabhavo viṣṇunā kāñcano rasaḥ / | Kontext | 
	| RRS, 5, 84.3 | 
	| krameṇa devatāstatra brahmaviṣṇumaheśvarāḥ // | Kontext | 
	| RRS, 7, 27.1 | 
	| dharmiṣṭhaḥ satyavāgvidvān śivakeśavapūjakaḥ / | Kontext |