| MPālNigh, 4, 68.1 |
| yo rājñāṃ mukhatilakaḥ kaṭāramallas tena śrīmadananṛpeṇa nirmite'tra / | Kontext |
| RAdhy, 1, 1.2 |
| natvā tānarhataḥ kurve kaṅkālādhyāyavārttikam // | Kontext |
| RAdhy, 1, 9.2 |
| ekaviṃśatyadhīkāraṃ rasādhyāyaṃ nibaddhavān // | Kontext |
| RAdhy, 1, 479.1 |
| yādṛśaṃ svadhiyā jñātaṃ tādṛśaṃ likhitaṃ mayā / | Kontext |
| RājNigh, 13, 221.2 |
| tenātraiṣa kṛte nṛsiṃhakṛtinā nāmādicūḍāmaṇau saṃsthāmeti mitas trayodaśatayā vargaḥ suvarṇādikaḥ // | Kontext |
| RCint, 3, 73.2 |
| atra sakalakṣāraiś ca sāmyaṃ tilakāṇḍānāṃ nityanāthapādā likhanti / | Kontext |
| RCint, 3, 112.0 |
| anyad durjaratvānna likhitam // | Kontext |
| RCint, 3, 113.1 |
| bhagavadgovindapādāstu kalāṃśameva grāsaṃ likhanti / | Kontext |
| RCint, 4, 2.2 |
| sādhanānāmasya bahubhirbahudhopavarṇitānāṃ rasamaṅgalīyamanyatamaṃ vilikhāmaḥ // | Kontext |
| RCint, 8, 192.1 |
| muniracitaśāstrapāraṃ gatvā sāraṃ tataḥ samuddhṛtya / | Kontext |
| RCint, 8, 192.2 |
| nibabandha bāndhavānāmupakṛtaye ko'pi ṣaṭkarmā // | Kontext |
| RCūM, 11, 39.2 |
| granthavistārabhītyā te likhitā na mayā khalu // | Kontext |
| RCūM, 4, 116.2 |
| vyaracayadatiyatnāttair imāṃ kaṇṭhamālāṃ kalayati bhiṣagagryo maṇḍanārthaṃ sabhāyām // | Kontext |
| RCūM, 5, 164.1 |
| yaḥ somadevairvihitaṃ prakīrṇamadhyāyam enaṃ prakaroti pāṭhe / | Kontext |
| RHT, 12, 13.1 |
| iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre dvandvādhikārātmako dvādaśo'vabodhaḥ // | Kontext |
| RHT, 16, 37.1 |
| iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre sāraṇātmakaḥ ṣoḍaśo'vabodhaḥ // | Kontext |
| RHT, 2, 21.1 |
| iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre rasaśodhanātmako dvitīyo'vabodhaḥ // | Kontext |
| RHT, 3, 29.1 |
| no preview | Kontext |
| RMañj, 1, 4.2 |
| anekarasapūrṇeyaṃ kriyate rasamañjarī // | Kontext |
| RPSudh, 4, 118.2 |
| anyāni śāstrāṇi suvistarāṇi nirīkṣya yatnātkṛtameva samyak // | Kontext |
| RRÅ, R.kh., 1, 25.2 |
| rasaratnākaraḥ so'yaṃ nityanāthena nirmitaḥ / | Kontext |
| RRÅ, V.kh., 19, 80.2 |
| tālapattreṣu bhūrjeṣu likhyate paramaṃ dṛḍham // | Kontext |
| RRS, 3, 83.2 |
| granthavistārabhītyāto likhitā na mayā khalu // | Kontext |
| RRS, 8, 100.2 |
| vyaracayadatiyatnāttairimāṃ kaṇṭhamālāṃ kalayatu bhiṣagagryo maṇḍanārthaṃ sabhāyām // | Kontext |
| RSK, 1, 1.2 |
| karoti rasasaṃketakalikām iṣṭasiddhidām // | Kontext |