| RAdhy, 1, 202.2 |
| sa hi siddharasānāṃ hi dehaloho nibadhyati // | Kontext |
| RCint, 7, 65.3 |
| etāni navaratnāni sadṛśāni sudhārasaiḥ // | Kontext |
| RCūM, 10, 141.2 |
| duḥsādhyarogānapi saptavārairnaitena tulyo'sti sudhāraso'pi // | Kontext |
| RMañj, 2, 36.2 |
| śreṣṭhaṃ sarvarasānāṃ hi puṣṭikāmabalapradam // | Kontext |
| RMañj, 6, 32.2 |
| aṅgakārśye'gnimāndye ca kāsapitte rasastvayam // | Kontext |
| RMañj, 6, 39.1 |
| raso rājamṛgāṅko'yaṃ caturguñjaḥ kaphāpahaḥ / | Kontext |
| RMañj, 6, 45.2 |
| ayaṃ ratnagirirnāma raso yogasya vāhakaḥ // | Kontext |
| RMañj, 6, 50.1 |
| śītabhañjīraso nāma cūrṇayenmaricaiḥ samam / | Kontext |
| RPSudh, 3, 12.1 |
| udayabhāskaranāmaraso hyayaṃ bhavati rogavighātakaraḥ svayam / | Kontext |
| RPSudh, 5, 120.2 |
| nāgārjunena kathitau siddhau śreṣṭharasāvubhau // | Kontext |
| RRS, 2, 73.1 |
| suvarṇaśailaprabhavo viṣṇunā kāñcano rasaḥ / | Kontext |
| RRS, 2, 87.2 |
| duḥsādhyarogānapi saptavāsarairnaitena tulyo 'sti sudhāraso 'pi // | Kontext |