| ÅK, 1, 25, 21.2 |
| iti saṃsiddhametaddhi śulbanāgaṃ prakīrtitam // | Kontext |
| ÅK, 1, 25, 22.1 |
| sādhitastena sūtendro vadane vidhṛto nṛṇām / | Kontext |
| ÅK, 1, 25, 103.2 |
| saṃsiddhabījasattvādijāraṇena rasasya hi // | Kontext |
| ÅK, 1, 26, 158.2 |
| anayā sādhitaḥ sūto jāyate guṇavattaraḥ // | Kontext |
| ÅK, 1, 26, 164.1 |
| raktavargarajoyuktā raktavargāmbusādhitā / | Kontext |
| ÅK, 1, 26, 212.2 |
| dhmānasādhyapadārthānāṃ nandinā parikīrtitā // | Kontext |
| BhPr, 1, 8, 44.1 |
| jīvahāri madakāri cāyasaṃ ced aśuddhimadasaṃskṛtaṃ dhruvam / | Kontext |
| RAdhy, 1, 25.2 |
| saṃskārair dvīpasaṃkhyaiś ca saṃskṛto dehalohakṛt // | Kontext |
| RAdhy, 1, 89.2 |
| annārthaṃ rasanā lolā niḥśaṅkaṃ saṃskṛtaḥ sadā // | Kontext |
| RAdhy, 1, 185.2 |
| viḍam atra pravakṣyāmi sādhayedbhiṣaguttamaḥ // | Kontext |
| RAdhy, 1, 463.1 |
| tapovidhiṣu sidhyanti tapaḥsādhyā rasādayaḥ / | Kontext |
| RArṇ, 11, 112.1 |
| tataḥ siddhaṃ vijānīyāt dvaidhaṃ śulvasya dāpayet / | Kontext |
| RArṇ, 12, 6.1 |
| tena pattrarasenaiva sādhayedgaganaṃ punaḥ / | Kontext |
| RArṇ, 12, 221.2 |
| mahiṣīkṣīramadhye tu bindumekaṃ tu sādhayet // | Kontext |
| RArṇ, 12, 299.1 |
| tatsiddhatailenābhyaṅgaṃ mardanaṃ cāpi kārayet / | Kontext |
| RArṇ, 12, 365.2 |
| ahimarakṛtakalkaṃ lohapātrasthamāṣaṃ tridinatanususiddhaṃ kalkametadvariṣṭham // | Kontext |
| RArṇ, 12, 369.2 |
| śailavārivarasiddhagolakaṃ sundaraṃ hy amararañjakaṃ śubham // | Kontext |
| RArṇ, 14, 45.2 |
| kārayedguṭikāṃ divyāṃ vajrasiddhena kāñcane // | Kontext |
| RArṇ, 15, 15.1 |
| krāmaṇena samāyuktaṃ mūṣāmadhye vicakṣaṇaḥ / | Kontext |
| RArṇ, 17, 49.2 |
| anena siddhakalkena tārāriṣṭaṃ tu yojayet // | Kontext |
| RArṇ, 17, 157.2 |
| rasasiddhaṃ tu kanakaṃ pakṣaikaṃ sthāpayedbhuvi / | Kontext |
| RArṇ, 17, 160.2 |
| vāpayet siddhasūtena śalākāṃ caiva cālayet // | Kontext |
| RArṇ, 4, 23.1 |
| mantrauṣadhisamāyogāt susiddhaṃ kurute hy ayam / | Kontext |
| RArṇ, 6, 54.1 |
| saṃskṛtaṃ chāgaraktena bhrāmakaṃ cumbakaṃ bhavet / | Kontext |
| RArṇ, 7, 133.2 |
| kadalī potakī dālī kṣārameṣāṃ tu sādhayet // | Kontext |
| RArṇ, 7, 154.1 |
| rāgaṃ mahārasādīnāṃ jñātvā bījāni sādhayet / | Kontext |
| RArṇ, 8, 17.2 |
| kalpitaṃ rañjitaṃ pakvamiti bhūyastridhā bhavet // | Kontext |
| RArṇ, 8, 18.0 |
| kalpitaṃ dvividhaṃ tacca śuddhamiśravibhedataḥ // | Kontext |
| RArṇ, 8, 41.0 |
| bījāni kalpitānyevaṃ rañjitāni paraṃ śṛṇu // | Kontext |
| RājNigh, 13, 217.2 |
| yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ // | Kontext |
| RājNigh, 13, 218.1 |
| yān saṃskṛtān śubhaguṇān atha cānyathā ced doṣāṃś ca yān api diśanti rasādayo 'mī / | Kontext |
| RCint, 3, 2.1 |
| vipinauṣadhipākasiddham etadghṛtatailādyapi durnivāravīryam / | Kontext |
| RCint, 3, 96.3 |
| pūrvasādhitakāñjikenāpi // | Kontext |
| RCint, 3, 119.0 |
| kiṃvā yathoktasiddhabījopari triguṇatāmrajāraṇāt tadbījaṃ samajīrṇaṃ svātantryeṇaiva rañjayati // | Kontext |
| RCint, 3, 159.4 |
| ityādīni karmāṇi punaḥ kevalamīśvarānugrahasādhyatvānna prapañcitāni // | Kontext |
| RCint, 3, 167.2 |
| sūtaṃ gandhaṃ sarvasāmyena kūpyāmīṣatsādhyaṃ cātra no vismayadhvam // | Kontext |
| RCint, 3, 174.0 |
| tadanu siddhatailenāplāvya bhasmāvachādanapūrvakam avatārya svāṅgaśaityaparyantam apekṣitavyamiti // | Kontext |
| RCint, 3, 182.1 |
| snigdhaṃ svinnaṃ viriktaṃ yannīrujaṃ siddhabheṣajaiḥ / | Kontext |
| RCint, 3, 226.1 |
| kṣārakṣoṇīruhāṇāṃ vidhivadavahitāḥ kṣāram ākalpayadhvam / | Kontext |
| RCint, 3, 227.1 |
| kūpībhiḥ pātayadhvaṃ bahu bahulayavakṣāramambho hi kalpyam / | Kontext |
| RCint, 6, 55.2 |
| matsyākṣītriphalā etena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ siddhaṃ bhaved āyasam // | Kontext |
| RCint, 6, 76.1 |
| tāpyasūtakayorityatra sāmānyasaṃskṛtasūtako jñeyaḥ / | Kontext |
| RCint, 6, 76.2 |
| viśeṣasaṃskṛtasūtakasya tu vyomagāmitvādipradatvāt // | Kontext |
| RCint, 7, 123.3 |
| ātape muñcate tailaṃ sādhyāsādhyaṃ na saṃśayaḥ // | Kontext |
| RCint, 8, 13.0 |
| vaṃśe vā māhiṣe śṛṅge sthāpayet sādhitaṃ rasam // | Kontext |
| RCint, 8, 158.1 |
| athavā vaktavyavidhisaṃskṛtakṛṣṇābhracūrṇam ādāya / | Kontext |
| RCint, 8, 195.1 |
| madhvājyābhyāṃ peṣayitvā puṭet tacchuddhaṃ siddhaṃ jāyate dehasiddhyai / | Kontext |
| RCint, 8, 202.1 |
| etatsiddhaṃ tritayaṃ cūrṇitatāmrārdhikaiḥ pṛthagyuktam / | Kontext |
| RCint, 8, 240.2 |
| vṛddhānām api kāmavardhanakaraḥ prauḍhāṅganāsaṅgame siddho'yaṃ mama dṛṣṭipratyayakaro bhūpaiḥ sadā sevyatām // | Kontext |
| RCūM, 10, 21.1 |
| evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet / | Kontext |
| RCūM, 10, 27.2 |
| evaṃ cecchatavārāṇi puṭapākena sādhitam // | Kontext |
| RCūM, 10, 35.1 |
| evaṃ siddhāni cābhrāṇi tālena puṭitāni cet / | Kontext |
| RCūM, 10, 46.1 |
| iti siddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane / | Kontext |
| RCūM, 10, 52.1 |
| evaṃ saṃsādhitaṃ vyomasattvaṃ sarvaguṇottaram / | Kontext |
| RCūM, 10, 132.1 |
| eraṇḍatailaluṅgāmbusiddhe śudhyati mākṣikam / | Kontext |
| RCūM, 10, 132.2 |
| siddhaṃ ca kadalīkandatoye ca ghaṭikādvayam // | Kontext |
| RCūM, 14, 114.1 |
| etatsyādapunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam / | Kontext |
| RCūM, 14, 119.1 |
| itthaṃ siddhamidaṃ lohaṃ valladvitayasaṃmitam / | Kontext |
| RCūM, 14, 181.1 |
| tadbhāṇḍasādhitaṃ sarvam annavyañjanasūpakam / | Kontext |
| RCūM, 14, 183.2 |
| jātimadbhirviśuddhaiśca vidhinā parisādhitaiḥ / | Kontext |
| RCūM, 15, 17.2 |
| sādhyāvanyau cirājjātau bhūmyāder deśayogataḥ // | Kontext |
| RCūM, 16, 10.2 |
| abhrakakṣārayoḥ siddhaḥ kevalaṃ vapuḥsiddhidaḥ // | Kontext |
| RCūM, 3, 5.1 |
| sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake / | Kontext |
| RCūM, 3, 34.2 |
| daśāṣṭakriyayā siddhe rase 'sau sādhakottamaḥ // | Kontext |
| RCūM, 4, 2.1 |
| ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ / | Kontext |
| RCūM, 4, 2.1 |
| ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ / | Kontext |
| RCūM, 4, 16.1 |
| mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham / | Kontext |
| RCūM, 4, 17.2 |
| sādhitaṃ cānyalohena sitaṃ pītaṃ hi taddalam // | Kontext |
| RCūM, 4, 23.2 |
| iti saṃsiddhametaddhi śulbanāgaṃ prakīrtyate // | Kontext |
| RCūM, 4, 28.1 |
| sādhyalohe'nyalohaṃ cet prakṣiptaṃ vaṅkanālataḥ / | Kontext |
| RCūM, 4, 49.2 |
| iti siddhaṃ tataḥ sīsaṃ karṣamātrāvaśeṣitam // | Kontext |
| RCūM, 4, 104.1 |
| susiddhabījadhātvādijāraṇena rasasya hi / | Kontext |
| RCūM, 5, 105.2 |
| anayā sādhitaḥ sūto jāyate guṇavattaraḥ // | Kontext |
| RCūM, 5, 138.1 |
| dhmānasādhyapadārthānāṃ nandinā parikīrtitā / | Kontext |
| RCūM, 5, 162.1 |
| anuktapuṭamāne tu sādhyadravyabalābalāt / | Kontext |
| RHT, 12, 8.2 |
| pādena tu pūrvoktadvandvānyatamakaṃ kalpyam // | Kontext |
| RHT, 14, 9.2 |
| athavā śilayā sūto mākṣikayogena vā siddhaḥ / | Kontext |
| RHT, 17, 8.2 |
| dalasiddhe rasasiddhe vidhāvasau bhavati khalu saphalaḥ // | Kontext |
| RHT, 17, 8.2 |
| dalasiddhe rasasiddhe vidhāvasau bhavati khalu saphalaḥ // | Kontext |
| RHT, 18, 32.1 |
| tadbījaṃ laghumātraṃ rasarāje saṃskṛte pūrvam / | Kontext |
| RHT, 2, 15.1 |
| kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnau / | Kontext |
| RHT, 3, 14.1 |
| dolanavidhinā yair api nānāvidhabhaṅgasaṃskṛtaṃ gaganam / | Kontext |
| RHT, 9, 1.2 |
| dvividhaṃ tatpītasitaṃ niyujyate siddhamevaitat // | Kontext |
| RMañj, 1, 11.1 |
| mantrasiddho mahāvīro niścalaḥ śivavatsalaḥ / | Kontext |
| RMañj, 2, 55.1 |
| bījīkṛtair abhrakasattvahematārārkakāntaiḥ saha sādhito'yam / | Kontext |
| RMañj, 6, 155.1 |
| lohasya pātre paripācitaśca siddho bhavet saṃgrahaṇīkapāṭaḥ / | Kontext |
| RMañj, 6, 342.2 |
| dviguñjaṃ recane siddhaṃ nārāco'yaṃ mahārasaḥ / | Kontext |
| RPSudh, 1, 102.2 |
| evaṃ ghanasatvaṃ hi sādhayet // | Kontext |
| RPSudh, 1, 104.1 |
| sādhitaṃ ghanasatvaṃ tadretitaṃ rajaḥsannibham / | Kontext |
| RPSudh, 1, 142.0 |
| siddhasūtena ca samaṃ marditaṃ vedhakṛd bhavet // | Kontext |
| RPSudh, 5, 120.2 |
| nāgārjunena kathitau siddhau śreṣṭharasāvubhau // | Kontext |
| RPSudh, 7, 27.2 |
| siddhaṃ tathā kodravaje śṛte vā vajraṃ viśudhyeddhi viniścitena // | Kontext |
| RRÅ, R.kh., 2, 24.2 |
| dravairdravaiḥ punarmardyaṃ siddho'yaṃ vajrasūtakaḥ // | Kontext |
| RRÅ, R.kh., 3, 13.2 |
| viḍamatra pravakṣyāmi sādhayedbhiṣajāṃ varaḥ // | Kontext |
| RRÅ, R.kh., 4, 30.2 |
| puṭakena bhavetsiddho raso hairaṇyagarbhakaḥ // | Kontext |
| RRÅ, R.kh., 4, 51.2 |
| dante śṛṅge'thavā vaṃśe rakṣayetsādhitaṃ rasam // | Kontext |
| RRÅ, V.kh., 1, 10.1 |
| mayāpi tanmukhātprāptaṃ sādhitaṃ bahudhā tataḥ / | Kontext |
| RRÅ, V.kh., 10, 90.1 |
| samyak saṃskṛtagaṃdhakādyuparasaṃ sattvaṃ tato vyomajaṃ paścānmākṣikasattvahāṭakavaraṃ garbhadrutau drāvitam / | Kontext |
| RRÅ, V.kh., 11, 1.1 |
| siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā / | Kontext |
| RRÅ, V.kh., 11, 1.2 |
| yuktyāṣṭādaśadhā viśeṣavidhinā svedādivedhāntakaṃ dakṣāṇāṃ sukhasādhyameva sukhadaṃ saṃtanyate sāmpratam // | Kontext |
| RRÅ, V.kh., 11, 36.1 |
| svedanādiśubhakarmasaṃskṛtaḥ saptakañcukavivarjito bhavet / | Kontext |
| RRÅ, V.kh., 12, 37.2 |
| ato bhūpairvārtikendraiḥ sādhyaḥ syād bhuktimuktidaḥ // | Kontext |
| RRÅ, V.kh., 12, 80.2 |
| pāradaṃ sādhitaṃ sābhraṃ caṇakāmlaṃ ca kāṃjikam // | Kontext |
| RRÅ, V.kh., 12, 85.1 |
| proktaṃ yathā sugamasādhitapītagaṃdhaṃ kṛṣṇābhrahemarajataṃ sitamabhrakaṃ ca / | Kontext |
| RRÅ, V.kh., 14, 1.1 |
| sūtena sattvaracitena ca jāritena pakvākhyabījaguṇasaṃkhyasusāritena / | Kontext |
| RRÅ, V.kh., 14, 38.1 |
| pūrvavat śuddhasūtasya pūrvasaṃskṛtagaṃdhakam / | Kontext |
| RRÅ, V.kh., 16, 3.2 |
| eteṣāṃ tulyabhūnāgacūrṇamekatra kalpayet // | Kontext |
| RRÅ, V.kh., 16, 106.1 |
| pūrvasaṃskṛtadhānyābhraṃ palamekaṃ ca tatra vai / | Kontext |
| RRÅ, V.kh., 17, 1.2 |
| nānāvidhaiḥ sugamasaṃskṛtayogarājaistadvakṣyate paramasiddhikaraṃ narāṇām // | Kontext |
| RRÅ, V.kh., 18, 87.1 |
| samukhasya rasendrasya dhānyābhraṃ pūrvasaṃskṛtam / | Kontext |
| RRÅ, V.kh., 19, 1.2 |
| ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām // | Kontext |
| RRÅ, V.kh., 20, 117.1 |
| guhyākhyaṃ tadbhavetsiddhaṃ grāsaṃ tasyaiva vakṣyate / | Kontext |
| RRÅ, V.kh., 4, 64.2 |
| siddhacūrṇena saṃyuktaṃ tāramāyāti kāñcanam // | Kontext |
| RRÅ, V.kh., 4, 72.1 |
| siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam / | Kontext |
| RRÅ, V.kh., 4, 78.2 |
| sūkṣmacūrṇaṃ kṛtaṃ sarvaṃ siddhacūrṇena saṃyutam // | Kontext |
| RRÅ, V.kh., 4, 85.2 |
| siddhacūrṇena saṃyuktaṃ puṭāntaṃ pūrvavat kṛtam // | Kontext |
| RRÅ, V.kh., 4, 94.2 |
| mardayettulyatulyāṃśaṃ tena kalkena sādhayet // | Kontext |
| RRÅ, V.kh., 5, 20.1 |
| vedhayetpūrvavat siddhaṃ divyaṃ bhavati kāñcanam / | Kontext |
| RRÅ, V.kh., 6, 36.1 |
| evaṃ viṃśaguṇaṃ yāvajjāryaṃ gandhaṃ susādhitam / | Kontext |
| RRÅ, V.kh., 6, 38.1 |
| rasakaṃ ṭaṅkaṇaṃ paścātsiddhaṃ pūrvarasaṃ punaḥ / | Kontext |
| RRÅ, V.kh., 7, 71.0 |
| sahasrāṃśena tatsiddhaṃ divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 8, 14.2 |
| bhavetṣaṣṭipuṭaiḥ siddhaṃ vaṅgastambhakaraṃ param // | Kontext |
| RRÅ, V.kh., 8, 123.2 |
| tadvacca saptadhā pācyaṃ siddhaṃ kathakena samaṃ samam // | Kontext |
| RRÅ, V.kh., 8, 144.1 |
| abhinavasukhasādhyaiḥ sādhane yuktigarbhairgaditamiha susiddhaṃ stambhanaṃ śuddhabaṃge / | Kontext |
| RRS, 10, 11.2 |
| anayā sādhitaḥ sūto jāyate guṇavattaraḥ // | Kontext |
| RRS, 10, 17.1 |
| pāṣāṇarahitā śvetā śvetavargānusādhitā / | Kontext |
| RRS, 10, 42.3 |
| dhmānasādhyapadārthānāṃ nandinā parikīrtitā // | Kontext |
| RRS, 10, 46.1 |
| koṣṭhī siddharasādīnāṃ vidhānāya vidhīyate / | Kontext |
| RRS, 10, 64.1 |
| anuktapuṭamāne tu sādhyadravyabalābalāt / | Kontext |
| RRS, 11, 68.1 |
| asaṃśodhitalohādyaiḥ sādhito yo rasottamaḥ / | Kontext |
| RRS, 11, 70.1 |
| śaṅkhaśuktivarāṭādyair yo 'sau saṃsādhito rasaḥ / | Kontext |
| RRS, 11, 73.1 |
| svedādyaiḥ sādhitaḥ sūtaḥ paṅkatvaṃ samupāgataḥ / | Kontext |
| RRS, 11, 122.2 |
| sādhitaṃ ca rasaṃ śṛṅgadantaveṇvādidhāritam // | Kontext |
| RRS, 2, 20.3 |
| evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet // | Kontext |
| RRS, 2, 42.1 |
| evaṃ cecchatavārāṇi puṭapākena sādhitam / | Kontext |
| RRS, 2, 78.1 |
| eraṇḍatailaluṅgāmbusiddhaṃ śudhyati mākṣikam / | Kontext |
| RRS, 2, 78.2 |
| siddhaṃ vā kadalīkandatoyena ghaṭikādvayam / | Kontext |
| RRS, 2, 118.1 |
| elātoyena saṃbhinnaṃ siddhaṃ śuddhimupaiti tat / | Kontext |
| RRS, 5, 179.1 |
| hatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati / | Kontext |
| RRS, 5, 217.1 |
| jātimadbhirviśuddhaiśca vidhinā parisādhitaiḥ / | Kontext |
| RRS, 7, 4.3 |
| sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake // | Kontext |
| RRS, 7, 36.1 |
| daśāṣṭakriyayā siddho raso'sau sādhakottamaḥ / | Kontext |
| RRS, 8, 2.1 |
| ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ / | Kontext |
| RRS, 8, 2.1 |
| ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ / | Kontext |
| RRS, 8, 17.1 |
| mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham / | Kontext |
| RRS, 8, 18.2 |
| sādhitaṃ vānyalohena sitaṃ pītaṃ ca taddalam // | Kontext |
| RRS, 8, 20.2 |
| iti saṃsiddhametaddhi śulvanāgaṃ prakīrtyate // | Kontext |
| RRS, 8, 21.1 |
| sādhitastena sūtendro vadane vidhṛto nṛṇām / | Kontext |
| RRS, 8, 25.1 |
| sādhyalohe 'nyalohaṃ cetprakṣiptaṃ vaṅkanālataḥ / | Kontext |
| RRS, 8, 87.1 |
| susiddhabījadhātvādijāraṇena rasasya hi / | Kontext |
| RRS, 8, 96.1 |
| siddhadravyasya sūtena kāluṣyādinivāraṇam / | Kontext |
| RRS, 9, 10.2 |
| tadupari viḍamadhyagataḥ sthāpyaḥ sūtaḥ kṛtaḥ koṣṭhyām // | Kontext |
| RSK, 1, 8.2 |
| tata ūno'dhiko vāpi na saṃskāryo raso budhaiḥ // | Kontext |
| RSK, 1, 13.2 |
| rasaṃ nirmāti durmedhāḥ śapettaṃ ca raseśvaraḥ // | Kontext |
| RSK, 1, 45.2 |
| dante śṛṅge maṇau veṇau rakṣayetsādhitaṃ rasam // | Kontext |
| RSK, 1, 50.2 |
| pibedvā gojale siddhaṃ mūlaṃ karkoṭajaṃ śubham // | Kontext |
| RSK, 2, 16.1 |
| tāmraṃ tu viṣavajjñeyaṃ yatnataḥ sādhyate hi tat / | Kontext |
| ŚdhSaṃh, 2, 12, 1.2 |
| sudine sādhitaḥ kuryātsaṃsiddhiṃ dehalohayoḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 48.1 |
| yadā sphuṭanti dhānyāni tadā siddhaṃ vinirdiśet / | Kontext |
| ŚdhSaṃh, 2, 12, 140.1 |
| dviguñjaṃ recanaṃ siddhaṃ nārāco'yaṃ mahārasaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 142.1 |
| vicūrṇyaikatra sarvāṇi godugdhenaiva sādhayet / | Kontext |