| ÅK, 2, 1, 345.1 |
| sauvarcalaṃ laghu kṣāraṃ kaṭūṣṇaṃ gulmaśūlanut / | Kontext |
| BhPr, 1, 8, 26.1 |
| tāmraṃ kaṣāyaṃ madhuraṃ ca tiktamamlaṃ ca pāke kaṭu sārakaṃ ca / | Kontext |
| BhPr, 1, 8, 67.2 |
| tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu // | Kontext |
| BhPr, 1, 8, 80.2 |
| śilājaṃ kaṭu tiktoṣṇaṃ kaṭupākaṃ rasāyanam // | Kontext |
| BhPr, 1, 8, 80.2 |
| śilājaṃ kaṭu tiktoṣṇaṃ kaṭupākaṃ rasāyanam // | Kontext |
| BhPr, 1, 8, 83.2 |
| madhuraṃ kaṭu tiktaṃ ca śītakaṃ kaṭupāki ca // | Kontext |
| BhPr, 1, 8, 83.2 |
| madhuraṃ kaṭu tiktaṃ ca śītakaṃ kaṭupāki ca // | Kontext |
| BhPr, 1, 8, 84.1 |
| rājataṃ pāṇḍuraṃ śītaṃ kaṭukaṃ svādupāki ca / | Kontext |
| BhPr, 1, 8, 85.2 |
| vipāke kaṭukaṃ śītaṃ sarvaśreṣṭhamudāhṛtam // | Kontext |
| BhPr, 1, 8, 105.1 |
| tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri / | Kontext |
| BhPr, 1, 8, 111.1 |
| gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ / | Kontext |
| BhPr, 1, 8, 111.2 |
| pittalaḥ kaṭukaḥ pāke jantukaṇḍūvisarpajit / | Kontext |
| BhPr, 1, 8, 130.2 |
| haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam / | Kontext |
| BhPr, 1, 8, 133.1 |
| manaḥśilā gururvarṇyā saroṣṇā lekhanī kaṭuḥ / | Kontext |
| BhPr, 1, 8, 143.3 |
| rājāvarttaḥ kaṭustiktaḥ śiśiraḥ pittanāśanaḥ / | Kontext |
| BhPr, 1, 8, 159.3 |
| madhuraṃ kaṭu tiktaṃ ca dāhasvedatridoṣajit / | Kontext |
| BhPr, 1, 8, 163.1 |
| kaṅkuṣṭhaṃ recanaṃ tiktaṃ kaṭūṣṇaṃ varṇakārakam / | Kontext |
| BhPr, 2, 3, 68.1 |
| tāmraṃ kaṣāyaṃ madhuraṃ satiktamamlaṃ ca pāke kaṭu sārakaṃ ca / | Kontext |
| BhPr, 2, 3, 118.0 |
| tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu // | Kontext |
| BhPr, 2, 3, 144.1 |
| śilājatu smṛtaṃ tiktaṃ kaṭūṣṇaṃ kaṭupāki ca / | Kontext |
| BhPr, 2, 3, 144.1 |
| śilājatu smṛtaṃ tiktaṃ kaṭūṣṇaṃ kaṭupāki ca / | Kontext |
| BhPr, 2, 3, 201.1 |
| tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri / | Kontext |
| BhPr, 2, 3, 207.0 |
| gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ // | Kontext |
| BhPr, 2, 3, 208.1 |
| pittalaḥ kaṭukaḥ pāke kaṇḍūvīsarpajantujit / | Kontext |
| BhPr, 2, 3, 227.1 |
| haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam / | Kontext |
| BhPr, 2, 3, 232.1 |
| gurvī manaḥśilā varṇyā saroṣṇā lekhanī kaṭuḥ / | Kontext |
| BhPr, 2, 3, 234.1 |
| kharparaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu / | Kontext |
| KaiNigh, 2, 12.1 |
| lekhanaṃ kaṭukaṃ pāke ropaṇaṃ kaphapittajit / | Kontext |
| KaiNigh, 2, 15.1 |
| varttalohaṃ himaṃ rūkṣaṃ kaṭvamlaṃ kaphapittajit / | Kontext |
| KaiNigh, 2, 33.2 |
| gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ // | Kontext |
| KaiNigh, 2, 34.1 |
| pittalaḥ kaṭukaḥ pāke kaṇḍūvisarpakuṣṭhanut / | Kontext |
| KaiNigh, 2, 36.2 |
| mākṣikastuvarastikto madhurāmlo laghuḥ kaṭuḥ // | Kontext |
| KaiNigh, 2, 37.1 |
| vyavāyī kaṭukaḥ pāke svaryo vṛṣyo rasāyanaḥ / | Kontext |
| KaiNigh, 2, 41.2 |
| kiṃcit kaṣāya ubhayaḥ śītaḥ pāke kaṭurlaghuḥ // | Kontext |
| KaiNigh, 2, 42.1 |
| kramāt tiktoṣaṇaścaiva madhuratve'pi lekhanaḥ / | Kontext |
| KaiNigh, 2, 45.1 |
| manaḥśilā kaṭustiktā lekhanyuṣṇā guruḥ sarā / | Kontext |
| KaiNigh, 2, 47.2 |
| haritālaṃ kaṣāyoṣṇaṃ kaṭu snigdhaṃ hared viṣam // | Kontext |
| KaiNigh, 2, 54.1 |
| tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ viśadaṃ laghu / | Kontext |
| KaiNigh, 2, 62.2 |
| hiṅgulaṃ laghu tiktoṣṇaṃ kaṭūṣṇaṃ rasapākayoḥ // | Kontext |
| KaiNigh, 2, 65.1 |
| śilāhvaṃ kaṭutiktoṣṇaṃ kaṭupākaṃ rasāyanam / | Kontext |
| KaiNigh, 2, 65.1 |
| śilāhvaṃ kaṭutiktoṣṇaṃ kaṭupākaṃ rasāyanam / | Kontext |
| KaiNigh, 2, 68.1 |
| sindūraṃ kaṭukaṃ coṣṇaṃ vraṇaśodhanaropaṇam / | Kontext |
| KaiNigh, 2, 75.2 |
| rasajaṃ kaṭukaṃ tiktamuṣṇavīryaṃ rasāyanam // | Kontext |
| KaiNigh, 2, 79.2 |
| saurāṣṭrī kaṭukā tiktā kaṣāyoṣṇā niyacchati // | Kontext |
| KaiNigh, 2, 84.1 |
| bolastiktaḥ kaṭuḥ svāduḥ pācano dīpano himaḥ / | Kontext |
| KaiNigh, 2, 93.1 |
| śārdūlaṃ paurasaṃ pauraṃ nakhadvayaṃ laghu svādu kaṭukaṃ rasapākayoḥ / | Kontext |
| KaiNigh, 2, 102.1 |
| vīryoṣṇaṃ kaṭukaṃ pāke sugandhyudgāraśodhanam / | Kontext |
| KaiNigh, 2, 102.2 |
| sasnehaṃ kaṭukaṃ tīkṣṇaṃ sūkṣmaṃ śūlavibandhanut // | Kontext |
| KaiNigh, 2, 107.2 |
| sāmudraṃ madhuraṃ pāke satiktaṃ kaṭukaṃ guru // | Kontext |
| KaiNigh, 2, 110.2 |
| audbhidaṃ tīkṣṇamutkleśi sakṣāraṃ kaṭutiktakam // | Kontext |
| KaiNigh, 2, 112.1 |
| romakaṃ kaṭukaṃ pāke laghvabhiṣyandi mūtralam / | Kontext |
| KaiNigh, 2, 114.1 |
| pāṃśukaṃ kaṭukaṃ snigdhaṃ sakṣāraṃ śleṣmalaṃ guru / | Kontext |
| KaiNigh, 2, 114.2 |
| kācaṃ pākyaṃ trikūṭaṃ syātsarvaṃ tu lavaṇaṃ kaṭu // | Kontext |
| KaiNigh, 2, 116.2 |
| maulākāraṃ cārukailam auṣāhvaṃ chedanaṃ kaṭu // | Kontext |
| KaiNigh, 2, 125.2 |
| śukraujaḥkeśadṛṣṭighnāḥ kaṭavaḥ paṭavaḥ sarāḥ // | Kontext |
| KaiNigh, 2, 129.2 |
| prakledī kaṭukaḥ pāke vīryoṣṇo raktapittakṛt // | Kontext |
| KaiNigh, 2, 134.2 |
| śaṃkho'nuṣṇaḥ kaṭuḥ pāke kaṣāyo madhuro laghuḥ // | Kontext |
| MPālNigh, 4, 10.3 |
| pītalohaṃ himaṃ rūkṣaṃ kaṭūṣṇaṃ kaphapittanut // | Kontext |
| MPālNigh, 4, 22.1 |
| gandhakaḥ kaṭukaḥ pāke vīryoṣṇaḥ pittalaḥ saraḥ / | Kontext |
| MPālNigh, 4, 24.2 |
| vyavāyi kaṭukaṃ hanti kuṣṭhodaraviṣakṣayān // | Kontext |
| MPālNigh, 4, 26.1 |
| manaḥśilā kṛcchraharā saroṣṇā lekhanī kaṭuḥ / | Kontext |
| MPālNigh, 4, 27.2 |
| haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ viṣaṃ jayet / | Kontext |
| MPālNigh, 4, 40.1 |
| rasāñjanaṃ kaṭu śleṣmamukhanetravikārajit / | Kontext |
| MPālNigh, 4, 43.1 |
| śilājatūṣṇaṃ kaṭukaṃ yogavāhi rasāyanam / | Kontext |
| MPālNigh, 4, 61.2 |
| śaṅkho hi kaṭukaḥ pāke kaṣāyo madhuro laghuḥ // | Kontext |
| RājNigh, 13, 19.1 |
| tāmraṃ supakvaṃ madhuraṃ kaṣāyaṃ tiktaṃ vipāke kaṭu śītalaṃ ca / | Kontext |
| RājNigh, 13, 22.1 |
| trapusaṃ kaṭutiktahimaṃ kaṣāyalavaṇaṃ saraṃ ca mehaghnam / | Kontext |
| RājNigh, 13, 36.1 |
| idaṃ lohaṃ kaṭūṣṇaṃ ca tiktaṃ ca śiśiraṃ tathā / | Kontext |
| RājNigh, 13, 42.1 |
| lohakiṭṭaṃ tu madhuraṃ kaṭūṣṇaṃ krimivātanut / | Kontext |
| RājNigh, 13, 49.1 |
| manaḥśilā kaṭuḥ snigdhā lekhanī viṣanāśanī / | Kontext |
| RājNigh, 13, 52.1 |
| sindūraṃ kaṭukaṃ tiktam uṣṇaṃ vraṇaviropaṇam / | Kontext |
| RājNigh, 13, 63.1 |
| tuvarī tiktakaṭukā kaṣāyāmlā ca lekhanī / | Kontext |
| RājNigh, 13, 66.1 |
| haritālaṃ kaṭūṣṇaṃ ca snigdhaṃ tvagdoṣanāśanam / | Kontext |
| RājNigh, 13, 69.1 |
| gandhakaḥ kaṭur uṣṇaś ca tīvragandho 'tivahnikṛt / | Kontext |
| RājNigh, 13, 73.1 |
| śilājatu bhavet tiktaṃ kaṭūṣṇaṃ ca rasāyanam / | Kontext |
| RājNigh, 13, 76.2 |
| kaṭu snigdhaṃ ca lepena sphuṭitāṅgaviropaṇam // | Kontext |
| RājNigh, 13, 83.1 |
| mākṣikaṃ madhuraṃ tiktamamlaṃ kaṭu kaphāpaham / | Kontext |
| RājNigh, 13, 88.1 |
| śītaṃ nīlāñjanaṃ proktaṃ kaṭu tiktaṃ kaṣāyakam / | Kontext |
| RājNigh, 13, 90.1 |
| kulatthikā tu cakṣuṣyā kaṣāyā kaṭukā himā / | Kontext |
| RājNigh, 13, 97.1 |
| srotoñjanaṃ śītakaṭu kaṣāyaṃ krimināśanam / | Kontext |
| RājNigh, 13, 100.1 |
| kampillako virecī syāt kaṭūṣṇo vraṇanāśanaḥ / | Kontext |
| RājNigh, 13, 102.1 |
| tutthaṃ kaṭu kaṣāyoṣṇaṃ śvitranetrāmayāpaham / | Kontext |
| RājNigh, 13, 104.1 |
| kharparī kaṭukā tiktā cakṣuṣyā ca rasāyanī / | Kontext |
| RājNigh, 13, 118.1 |
| sphaṭī ca kaṭukā snigdhā kaṣāyā pradarāpahā / | Kontext |
| RājNigh, 13, 119.2 |
| kṣullakaḥ kaṭukas tiktaḥ śūlahārī ca dīpanaḥ // | Kontext |
| RājNigh, 13, 122.1 |
| śaṅkhaḥ kaṭurasaḥ śītaḥ puṣṭivīryabalapradaḥ / | Kontext |
| RājNigh, 13, 125.1 |
| kapardaḥ kaṭutiktoṣṇaḥ karṇaśūlavraṇāpahaḥ / | Kontext |
| RājNigh, 13, 127.1 |
| muktāśuktiḥ kaṭuḥ snigdhā śvāsahṛdrogahāriṇī / | Kontext |
| RājNigh, 13, 129.1 |
| jalaśuktiḥ kaṭuḥ snigdhā dīpanī gulmaśūlanut / | Kontext |
| RājNigh, 13, 138.2 |
| kaṭukaṃ kaphavātaghnaṃ recakaṃ vraṇaśūlahṛt // | Kontext |
| RājNigh, 13, 140.1 |
| vimalaṃ kaṭutiktoṣṇaṃ tvagdoṣavraṇanāśanam / | Kontext |
| RājNigh, 13, 213.1 |
| rājāvartaḥ kaṭuḥ snigdhaḥ śiśiraḥ pittanāśanaḥ / | Kontext |
| RCint, 6, 72.1 |
| madhuraṃ kaṭukaṃ pāke suvarṇaṃ vīryaśītalam / | Kontext |
| RCint, 7, 96.0 |
| śilā snigdhā kaṭustiktā kaphaghnī lekhanī sarā // | Kontext |
| RCint, 7, 116.2 |
| kaṭūṣṇā dīpanī vṛṣyā tiktā vātakaphāpahā / | Kontext |
| RCint, 8, 176.1 |
| vātakṛtaḥ pittakṛtaḥ sarvān kaṭvamlatiktakaṣāyān / | Kontext |
| RCint, 8, 219.1 |
| anamlaṃ cākaṣāyaṃ ca kaṭupāki śilājatu / | Kontext |
| RCint, 8, 220.2 |
| kaṭurvipāke śītaśca sa suvarṇasya nisravaḥ // | Kontext |
| RCint, 8, 221.1 |
| rūpyasya kaṭukaḥ śvetaḥ śītaḥ svādurvipacyate / | Kontext |
| RCint, 8, 221.2 |
| tāmrasya barhikaṇṭhābhas tiktoṣṇaḥ pacyate kaṭuḥ // | Kontext |
| RCint, 8, 222.2 |
| kaṭurvipāke śītaśca sarvaśreṣṭhaḥ sa cāyasaḥ // | Kontext |
| RCūM, 11, 5.1 |
| gandhāśmātirasāyanaḥ samadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadadrudamano dīptānalaḥ pācanaḥ / | Kontext |
| RCūM, 11, 34.2 |
| snigdham uṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate // | Kontext |
| RCūM, 11, 52.1 |
| kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśinī ca / | Kontext |
| RCūM, 11, 57.1 |
| manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī / | Kontext |
| RCūM, 11, 73.2 |
| kaṅkuṣṭhaṃ tiktakaṭukaṃ vīryoṣṇaṃ cātirecanam // | Kontext |
| RCūM, 11, 100.2 |
| kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā // | Kontext |
| RCūM, 14, 180.1 |
| himāmlakaṭukaṃ rūkṣaṃ kaphapittavināśanam / | Kontext |
| RMañj, 3, 75.1 |
| kaṭuḥ snigdhā śilā tiktā kaphaghnī lekhanī parā / | Kontext |
| RMañj, 3, 78.1 |
| tutthakaṃ kaṭu sakṣāraṃ kaṣāyaṃ viśadaṃ laghu / | Kontext |
| RMañj, 3, 92.1 |
| kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā / | Kontext |
| RMañj, 3, 96.1 |
| śilājatu bhavettiktaṃ kaṭūṣṇaṃ ca rasāyanam / | Kontext |
| RPSudh, 6, 10.2 |
| susnigdhamuṣṇakaṭukaṃ dīpanaṃ kuṣṭhahāri tat // | Kontext |
| RPSudh, 6, 13.2 |
| kaṣāyā madhurā kāṃkṣī kaṭukā viṣanāśinī // | Kontext |
| RPSudh, 6, 59.1 |
| kaṅkuṣṭhakaṃ tiktakaṭūṣṇavīryaṃ viśeṣato recanakaṃ karoti / | Kontext |
| RRS, 11, 51.1 |
| trikṣārasindhukhagabhūśikhiśigrurājītīkṣṇāmlavetasamukhair lavaṇoṣaṇāmlaiḥ / | Kontext |
| RRS, 2, 74.2 |
| kiṃcitkaṣāyamadhuraḥ śītaḥ pāke kaṭurlaghuḥ / | Kontext |
| RRS, 3, 17.1 |
| gandhāśmātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇo mataḥ kaṇḍūkuṣṭhavisarpadadrudalano dīptānalaḥ pācanaḥ / | Kontext |
| RRS, 3, 66.1 |
| kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśanī ca / | Kontext |
| RRS, 3, 73.2 |
| snigdhamuṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate // | Kontext |
| RRS, 3, 94.1 |
| manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī / | Kontext |
| RRS, 3, 118.1 |
| kaṅkuṣṭhaṃ tiktakaṭukaṃ vīryoṣṇaṃ cātirecanam / | Kontext |
| RRS, 3, 139.2 |
| kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā / | Kontext |
| RRS, 5, 213.1 |
| himāmlaṃ kaṭukaṃ rūkṣaṃ kaphapittavināśanam / | Kontext |