| BhPr, 1, 8, 53.1 |
| saptopadhātavaḥ svarṇamākṣikaṃ tāramākṣikaṃ / | Kontext |
| BhPr, 1, 8, 55.0 |
| svarṇamākṣikamākhyātaṃ tāpījaṃ madhumākṣikam // | Kontext |
| BhPr, 1, 8, 55.0 |
| svarṇamākṣikamākhyātaṃ tāpījaṃ madhumākṣikam // | Kontext |
| BhPr, 1, 8, 55.0 |
| svarṇamākṣikamākhyātaṃ tāpījaṃ madhumākṣikam // | Kontext |
| BhPr, 1, 8, 56.1 |
| tāpyaṃ mākṣikadhātuśca madhudhātuśca sa smṛtaḥ / | Kontext |
| BhPr, 1, 8, 56.1 |
| tāpyaṃ mākṣikadhātuśca madhudhātuśca sa smṛtaḥ / | Kontext |
| BhPr, 1, 8, 56.1 |
| tāpyaṃ mākṣikadhātuśca madhudhātuśca sa smṛtaḥ / | Kontext |
| BhPr, 1, 8, 56.2 |
| kiṃcit suvarṇasāhityāt svarṇamākṣikam īritam // | Kontext |
| BhPr, 1, 8, 57.2 |
| tathā ca kāñcanābhāve dīyate svarṇamākṣikam // | Kontext |
| BhPr, 1, 8, 58.2 |
| na kevalaṃ svarṇaguṇā vartante svarṇamākṣike // | Kontext |
| BhPr, 1, 8, 59.2 |
| suvarṇamākṣikaṃ svādu tiktaṃ vṛṣyaṃ rasāyanam // | Kontext |
| BhPr, 1, 8, 61.2 |
| tathaiva mālāṃ vraṇapūrvikāṃ ca karoti tāpījamaśuddhametat // | Kontext |
| BhPr, 2, 3, 108.1 |
| mākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca / | Kontext |
| BhPr, 2, 3, 109.2 |
| bhavettatastu saṃśuddhiḥ svarṇamākṣikam ṛcchati // | Kontext |
| BhPr, 2, 3, 110.2 |
| takreṇa vājamūtreṇa mriyate svarṇamākṣikam // | Kontext |
| BhPr, 2, 3, 111.1 |
| svarṇamākṣikavaddoṣā vijñeyāstāramākṣike / | Kontext |
| KaiNigh, 2, 35.1 |
| tāpījaṃ mākṣikaṃ tāpyaṃ madhudhātuḥ śilāmadhuḥ / | Kontext |
| KaiNigh, 2, 35.1 |
| tāpījaṃ mākṣikaṃ tāpyaṃ madhudhātuḥ śilāmadhuḥ / | Kontext |
| KaiNigh, 2, 35.1 |
| tāpījaṃ mākṣikaṃ tāpyaṃ madhudhātuḥ śilāmadhuḥ / | Kontext |
| KaiNigh, 2, 35.1 |
| tāpījaṃ mākṣikaṃ tāpyaṃ madhudhātuḥ śilāmadhuḥ / | Kontext |
| KaiNigh, 2, 35.1 |
| tāpījaṃ mākṣikaṃ tāpyaṃ madhudhātuḥ śilāmadhuḥ / | Kontext |
| KaiNigh, 2, 35.2 |
| vartaṃ mākṣikadhātuḥ syāt saṃvartaṃ varamākṣikam // | Kontext |
| KaiNigh, 2, 35.2 |
| vartaṃ mākṣikadhātuḥ syāt saṃvartaṃ varamākṣikam // | Kontext |
| KaiNigh, 2, 35.2 |
| vartaṃ mākṣikadhātuḥ syāt saṃvartaṃ varamākṣikam // | Kontext |
| KaiNigh, 2, 35.2 |
| vartaṃ mākṣikadhātuḥ syāt saṃvartaṃ varamākṣikam // | Kontext |
| KaiNigh, 2, 40.2 |
| tāpyaḥ sūryāṃśusaṃtapto mādhave māsi dṛśyate // | Kontext |
| KaiNigh, 2, 42.2 |
| tāpyo viśeṣātpāṇḍughnaḥ śophaghnaḥ kuṣṭhajantujit // | Kontext |
| RAdhy, 1, 234.1 |
| tataḥ suvarṇamākṣīkaṃ sārdhasaptapalāni ca / | Kontext |
| RAdhy, 1, 304.2 |
| turyaḥ suvarṇamākṣīkaḥ kartavyāḥ samatulyakāḥ // | Kontext |
| RAdhy, 1, 465.1 |
| catvāro'bhrakasatvasya catvāraḥ svarṇamākṣikāt / | Kontext |
| RArṇ, 16, 39.2 |
| tīkṣṇadvayaṃ triśulvaṃ ca hematāpyacatuṣṭayam // | Kontext |
| RArṇ, 17, 33.1 |
| hemamākṣikalavaṇaṃ peṣayenmadhusarpiṣā / | Kontext |
| RArṇ, 17, 47.2 |
| hemamākṣikasaṃyuktaṃ samabhāgāni kārayet // | Kontext |
| RArṇ, 17, 68.1 |
| rasakasya palaikaṃ tu hemamākṣikasaṃyutam / | Kontext |
| RArṇ, 17, 83.1 |
| mañjiṣṭhā rajanīdvaṃdvaṃ kāṅkṣī kanakamākṣikam / | Kontext |
| RArṇ, 8, 43.2 |
| kunaṭīgandhapāṣāṇairhemamākṣikahiṅgulaiḥ // | Kontext |
| RArṇ, 9, 10.2 |
| vāsā palāśaniculaṃ tilakāñcanamākṣikam // | Kontext |
| RCūM, 10, 129.1 |
| mākṣiko dvividho hemamākṣikastāramākṣikaḥ / | Kontext |
| RCūM, 14, 52.2 |
| tattāmraṃ tulyabhāgena hemamākṣikasaṃyutam // | Kontext |
| RHT, 10, 12.2 |
| evaṃ tribhiriha vāraiḥ śulvasamaṃ bhavati rañjakaṃ haimam // | Kontext |
| RHT, 11, 1.2 |
| svīkṛtya sarvasarito gaṅgā jaladhau yathā tathā haimam / | Kontext |
| RHT, 15, 10.1 |
| kūrmāsthiśilājatukameṣīmṛgago'sthivāpitā kāñcī / | Kontext |
| RHT, 18, 56.1 |
| tāpyaṃ cāṃgulisaṃjñaṃ cūrṇaṃ kṛtvā tadantare dattvā / | Kontext |
| RHT, 18, 73.1 |
| kāñcī brāhmī kuṭilaṃ tālakaṃ samabhāgayojitaṃ dhmātam / | Kontext |
| RHT, 8, 7.1 |
| kāntaṃ vā tīkṣṇaṃ vā kāñcīṃ vā vajrasasyakādīnām / | Kontext |
| RMañj, 3, 1.2 |
| kharparaṃ śikhitutthaṃ ca vimalā hemamākṣikam // | Kontext |
| RMañj, 5, 20.1 |
| svarṇamākṣikagandhasya samaṃ bhāgaṃ tu kārayet / | Kontext |
| RPSudh, 5, 79.1 |
| mākṣikaṃ dvividhaṃ jñeyaṃ rukmatāpyaprabhedataḥ / | Kontext |
| RPSudh, 5, 79.2 |
| prathamaṃ mākṣikaṃ svarṇaṃ kānyakubjasamutthitam // | Kontext |
| RRÅ, R.kh., 5, 1.2 |
| kharparaṃ śikhitutthaṃ ca vimalāṃ hemamākṣikam // | Kontext |
| RRÅ, R.kh., 8, 20.2 |
| tatpṛṣṭhe marditaṃ hema tatpṛṣṭhe hemamākṣikam // | Kontext |
| RRÅ, V.kh., 4, 63.4 |
| cūrṇitaṃ bhāgamekaikaṃ dvau bhāgau hemamākṣikam // | Kontext |
| RRÅ, V.kh., 4, 131.2 |
| cūrṇitaṃ bhāgamekaikaṃ dvau bhāgau hemamākṣikam // | Kontext |
| RRS, 2, 75.1 |
| mākṣiko dvividho hemamākṣikastāramākṣikaḥ / | Kontext |
| RRS, 5, 36.1 |
| mākṣīkacūrṇaluṃgāmlamarditaṃ puṭitaṃ śanaiḥ / | Kontext |
| RRS, 5, 37.1 |
| bhāvyaṃ tāpyaṃ snuhīkṣīraistārapatrāṇi lepayet / | Kontext |
| RRS, 8, 19.1 |
| mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam / | Kontext |
| ŚdhSaṃh, 2, 12, 166.2 |
| śuddhaṃ sūtaṃ mṛtaṃ lohaṃ tāpyaṃ gandhakatālake // | Kontext |
| ŚdhSaṃh, 2, 12, 175.1 |
| tālaṃ tāpyaṃ śilā sūtaṃ śuddhaṃ saindhavaṭaṅkaṇe / | Kontext |
| ŚdhSaṃh, 2, 12, 204.2 |
| śuddhaṃ tāpyaṃ śilā vyoma triphalāṃ kolabījakam // | Kontext |
| ŚdhSaṃh, 2, 12, 213.1 |
| gandhakaṃ tālakaṃ tāpyaṃ mṛtatāmraṃ manaḥśilām / | Kontext |
| ŚdhSaṃh, 2, 12, 230.1 |
| sūtahāṭakavajrāṇi tāmraṃ lohaṃ ca mākṣikam / | Kontext |