| RCint, 8, 33.1 |
| tatsūtake giriśalocanayugmagandhaṃ yuktyāvajārya kuru bhasma samaṃ ca tasya / | Kontext |
| RCūM, 11, 15.2 |
| gṛdhrākṣitulyaṃ kurute'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ // | Kontext |
| RHT, 10, 4.1 |
| bhastrādvayena haṭhato dhmātavyaṃ pañcamāhiṣasubaddham / | Kontext |
| RHT, 14, 4.2 |
| dattvā sudṛḍhāṃgārān bhastrādvayavahninaiva nirdhūme // | Kontext |
| RMañj, 5, 56.2 |
| kanyānīreṇa saṃmardya yāmayugmaṃ tu tatpuṭet / | Kontext |
| RPSudh, 5, 41.1 |
| paścāt koṣṭhyāṃ dhamecchuṣkān bhastrikādvitayena tān / | Kontext |
| RPSudh, 5, 59.2 |
| dhmāpitaḥ khadirāṃgārair bhastrikādvitayena ca // | Kontext |
| RRS, 2, 77.2 |
| durmelalohadvayamelanaś ca guṇottaraḥ sarvarasāyanāgryaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 35.1 |
| apāmārgasya bījānāṃ mūṣāyugmaṃ prakalpayet / | Kontext |
| ŚdhSaṃh, 2, 12, 39.1 |
| taddugdhaghṛṣṭahiṅgośca mūṣāyugmaṃ prakalpayet / | Kontext |