| ÅK, 1, 25, 90.1 |
| grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ / | Kontext |
| ÅK, 1, 25, 106.1 |
| vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ / | Kontext |
| ÅK, 1, 26, 61.1 |
| cipiṭā ca tale proktaṃ grastayantraṃ manīṣibhiḥ / | Kontext |
| ÅK, 1, 26, 198.2 |
| tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayedbudhaḥ // | Kontext |
| BhPr, 1, 8, 138.2 |
| sidhmakṣayāsrahṛcchītaṃ sevanīyaṃ sadā budhaiḥ // | Kontext |
| BhPr, 1, 8, 139.1 |
| srotoñjanaguṇāḥ sarve sauvīre'pi matā budhaiḥ / | Kontext |
| BhPr, 2, 3, 34.2 |
| vālukāyantrametaddhi yantraṃ tatra budhaiḥ smṛtam // | Kontext |
| BhPr, 2, 3, 51.1 |
| tālakasya prakāreṇa tārapatrāṇi buddhimān / | Kontext |
| BhPr, 2, 3, 59.1 |
| sūkṣmāṇi tāmrapattrāṇi kṛtvā saṃsvedayedbudhaḥ / | Kontext |
| BhPr, 2, 3, 98.1 |
| gharme dhṛtvā rubūkasya patrairācchādayed budhaḥ / | Kontext |
| BhPr, 2, 3, 126.0 |
| dugdhāmlayogastasya viśuddhir gaditā budhaiḥ // | Kontext |
| BhPr, 2, 3, 130.2 |
| nikṣipyātyuṣṇapānīye yāmaikaṃ sthāpayetsudhīḥ // | Kontext |
| BhPr, 2, 3, 131.2 |
| sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ // | Kontext |
| BhPr, 2, 3, 155.1 |
| dravyeṣvanuktamāneṣu mataṃ mānamitaṃ budhaḥ / | Kontext |
| BhPr, 2, 3, 156.1 |
| svedayeddinam ekaṃ ca dolāyantreṇa buddhimān / | Kontext |
| BhPr, 2, 3, 180.2 |
| dhṛtvā tadgolakaṃ prājño mṛnmūṣāsampuṭe 'dhike / | Kontext |
| BhPr, 2, 3, 182.1 |
| śuddhasūtasamaṃ kuryātpratyekaṃ gairikaṃ sudhīḥ / | Kontext |
| BhPr, 2, 3, 237.1 |
| tataḥ pacecca taddrāvairdolāyantre dinaṃ sudhīḥ / | Kontext |
| RAdhy, 1, 2.1 |
| gurubhyaḥ kiṃcidākarṇya tajjñaiḥ saṃsṛjya kiṃcana / | Kontext |
| RAdhy, 1, 7.2 |
| tato yatrāpi tatrāpi prasāryaṃ na mukhaṃ budhaiḥ // | Kontext |
| RAdhy, 1, 30.2 |
| aṣṭādaśaśca saṃskārastajjñair udghāṭano mataḥ // | Kontext |
| RAdhy, 1, 50.1 |
| āranālamṛte sūtam utthāpyaṃ rasadhīmatā / | Kontext |
| RAdhy, 1, 80.2 |
| kāñjikena ca saṃsvedyaṃ sūtaṃ buddhimatā dinam // | Kontext |
| RAdhy, 1, 119.1 |
| pradāyādho'ṣṭayāmaṃ ca haṭhāgniṃ jvālayet sudhīḥ / | Kontext |
| RAdhy, 1, 125.2 |
| samūlapattrāṃ saṃkuṭya vicakṣaṇaḥ // | Kontext |
| RAdhy, 1, 127.1 |
| yavaciñcikātoyena svedayan svedayed budhaḥ / | Kontext |
| RAdhy, 1, 131.2 |
| sukhoṣṇenāranālena prakṣālitarasaṃ budhaḥ // | Kontext |
| RAdhy, 1, 132.2 |
| viḍaṃ dadyāc ca vidhivaj jārayet taṃ vicakṣaṇaḥ // | Kontext |
| RAdhy, 1, 133.1 |
| evaṃ ṣaḍguṇajīrṇaṃ tu sūtakaṃ jārayet budhaḥ / | Kontext |
| RAdhy, 1, 148.2 |
| sūtādaṣṭaguṇaṃ lohaṃ jāraṇīyaṃ sadā budhaiḥ // | Kontext |
| RAdhy, 1, 155.2 |
| sūtādaṣṭaguṇā jāryā hemarājiśca kovidaiḥ // | Kontext |
| RAdhy, 1, 207.1 |
| baddhasūtacatuḥṣaṣṭipalāny āvartayet sudhīḥ / | Kontext |
| RAdhy, 1, 233.2 |
| triṃśatpalāni mūṣāyāḥ prakṣipyāvartayet sudhīḥ // | Kontext |
| RAdhy, 1, 234.2 |
| stoke stokena kṣiptvātha śanaiścāvartayet sudhīḥ // | Kontext |
| RAdhy, 1, 242.1 |
| nāgarājir bhavecceyam rājyabhyucchritalohānāṃ cūrṇaṃ kāryaṃ sadā budhaiḥ / | Kontext |
| RAdhy, 1, 250.2 |
| śreṣṭhā kaṇayarī khalve peṣyā manaḥśilā budhaiḥ / | Kontext |
| RAdhy, 1, 253.2 |
| kumpaṃ bhaṅktvā śilāsattvaṃ grāhyaṃ yatnena dhīmatā // | Kontext |
| RAdhy, 1, 258.2 |
| tanmadhye bhekacūrṇasya vallaḥ kṣepyo vicakṣaṇaiḥ // | Kontext |
| RAdhy, 1, 259.2 |
| iyaṃ hemadrutir jātā tajjñairniṣpāditā kila // | Kontext |
| RAdhy, 1, 263.1 |
| ṣaḍlohadrutistajjñaiḥ kṛtā bhavet sakarmaṇā / | Kontext |
| RAdhy, 1, 272.1 |
| pattraṃ tāmrasya cūrṇaṃ vā kṛtvā muñcetpṛthak sudhīḥ / | Kontext |
| RAdhy, 1, 275.2 |
| jvalite śītalībhūte tāmraṃ grāhyaṃ mṛtaṃ budhaiḥ // | Kontext |
| RAdhy, 1, 281.2 |
| tatpṛṣṭhaṃ vastramṛlliptaṃ gartāṃ garbhe pacet sudhīḥ // | Kontext |
| RAdhy, 1, 283.1 |
| tāṃ gṛhītvātha tadgarbhe randhraṃ kuryādvicakṣaṇaḥ / | Kontext |
| RAdhy, 1, 287.2 |
| thūthāviḍena sampiṣya rase jārayate sudhīḥ // | Kontext |
| RAdhy, 1, 288.2 |
| taiśca sampattido hīrān jātyān saṃveṣṭayet sudhīḥ // | Kontext |
| RAdhy, 1, 291.2 |
| vidhīyante sukhenaiva hīrāś cānnapathā budhaiḥ // | Kontext |
| RAdhy, 1, 298.2 |
| dhmātvā dhmātvā śikhivarṇaṃ kāryaṃ tajjñaiśca karparam // | Kontext |
| RAdhy, 1, 308.2 |
| cūrṇaṃ vidhāya teṣāṃ ca prakṣipetkumpake sudhīḥ // | Kontext |
| RAdhy, 1, 316.1 |
| sukhenātha tayā yuktyā māryaṃ te hīrakā budhaiḥ / | Kontext |
| RAdhy, 1, 320.1 |
| tasmiṃsteṣāṃ kṛte cūrṇaṃ prakṣipetkumpake sudhīḥ / | Kontext |
| RAdhy, 1, 332.1 |
| svāṅgaśītīkṛtaṃ cūrṇaṃ prakṣipetkumpake sudhīḥ / | Kontext |
| RAdhy, 1, 352.2 |
| vartulāṃ vajramūṣāṃ ca pūrvaṃ kuryādvicakṣaṇaḥ // | Kontext |
| RAdhy, 1, 360.1 |
| nītā ye ca jalaṃ śeṣam atyacchaṃ kurute sudhīḥ / | Kontext |
| RAdhy, 1, 361.1 |
| taṃ ca vārinibhaṃ kuryātprakṣipetkuṃpake sudhīḥ / | Kontext |
| RAdhy, 1, 377.1 |
| tajjñena svedanīyāni yāmayugmaṃ haṭhāgninā / | Kontext |
| RAdhy, 1, 398.1 |
| dvitīyāṃ copari dattvā kāryā veḍhinikā budhaiḥ / | Kontext |
| RAdhy, 1, 412.1 |
| ekasyāṃ gālitāyāṃ ca dvitīyāṃ prakṣipetsudhīḥ / | Kontext |
| RAdhy, 1, 419.2 |
| dvitīyapariṇā tajjñaiḥ kartavyā cābhrakī drutiḥ // | Kontext |
| RAdhy, 1, 425.2 |
| tṛtīyapariṇā tajjñaiḥ khyātā dhānyābhrakā drutiḥ // | Kontext |
| RAdhy, 1, 433.2 |
| kṣiptvā taṃ vajramūṣāyāṃ dhmāyādiṅgālakaiḥ sudhīḥ // | Kontext |
| RAdhy, 1, 439.1 |
| utkṛṣṭasvarṇagadyāṇān gālayeccaturaḥ sudhīḥ / | Kontext |
| RAdhy, 1, 449.1 |
| ahorātraṃ rasaḥ svedyaḥ sudhiyā saptavāsaram / | Kontext |
| RAdhy, 1, 479.2 |
| yadi kvacid vyalīkaṃ syāttadā śodhyaṃ vicakṣaṇaiḥ // | Kontext |
| RArṇ, 10, 8.1 |
| mayūrapattrikābhāsaṃ miśrakaṃ ca vidur budhāḥ / | Kontext |
| RArṇ, 10, 15.1 |
| catuṣṭayī gatistasya nipuṇena tu labhyate / | Kontext |
| RArṇ, 10, 43.0 |
| tasmād ebhiḥ samopetairmardayet pātayed budhaḥ // | Kontext |
| RArṇ, 11, 13.0 |
| kuruṣveti śivenoktaṃ grāhyameva subuddhinā // | Kontext |
| RArṇ, 11, 20.1 |
| etaccābhiṣavād divyaṃ kārayitvā vicakṣaṇaḥ / | Kontext |
| RArṇ, 11, 100.1 |
| mahājāraṇamityuktaṃ kalkaṃ kuryādvicakṣaṇaḥ / | Kontext |
| RArṇ, 11, 120.1 |
| samajīrṇaṃ tato yāvat dolāyantre vicakṣaṇaḥ / | Kontext |
| RArṇ, 11, 121.2 |
| paścāttaṃ devi nikṣipya puṭaṃ dadyādvicakṣaṇaḥ // | Kontext |
| RArṇ, 11, 128.2 |
| tāvattaṃ mardayet prājño yāvat karma dṛḍhaṃ bhavet // | Kontext |
| RArṇ, 11, 212.2 |
| krāmaṇaṃ ca tato deyaṃ sūtakasya vicakṣaṇaiḥ // | Kontext |
| RArṇ, 12, 21.2 |
| tena tailena deveśi rasaṃ saṃkocayed budhaḥ // | Kontext |
| RArṇ, 12, 102.0 |
| bhakṣayet taṃ rasaṃ prājñaḥ ṣaṇmāsādamaro bhavet // | Kontext |
| RArṇ, 12, 134.0 |
| kṛṣṇaṃ raktaṃ sitaṃ vāpi hemante noddhared budhaḥ // | Kontext |
| RArṇ, 12, 153.2 |
| tāmbūlena samaṃ kṛtvā guṭikāṃ kārayed budhaḥ // | Kontext |
| RArṇ, 12, 169.1 |
| tasya kṣīraṃ tu saṃgṛhya tāraṃ nirvāpayed budhaḥ / | Kontext |
| RArṇ, 12, 170.2 |
| mardayet pāradaṃ prājño rasabandho bhaviṣyati // | Kontext |
| RArṇ, 12, 177.2 |
| tadrasena yutaṃ prājñaḥ saptarātraṃ tu bhāvayet // | Kontext |
| RArṇ, 12, 193.2 |
| caturdaśyāṃ ca tatkṣetraṃ pūjayitvā vicakṣaṇaḥ / | Kontext |
| RArṇ, 12, 208.2 |
| punarghoraṃ nyasettatra athāstraṃ vinyased budhaḥ // | Kontext |
| RArṇ, 12, 223.4 |
| viṣatoyena medhāvī saptavārāṃśca bhāvayet // | Kontext |
| RArṇ, 12, 245.4 |
| mardayettena toyena pibettattu vicakṣaṇaḥ // | Kontext |
| RArṇ, 12, 253.2 |
| aṣṭavarṣākṛtiḥ prājñaḥ kāmarūpo mahābalaḥ // | Kontext |
| RArṇ, 12, 268.1 |
| niṣiktaṃ tena toyena prativāpaṃ daded budhaḥ / | Kontext |
| RArṇ, 13, 21.2 |
| krāmaṇena tu mūṣāyāṃ lepaṃ dattvā vicakṣaṇaḥ / | Kontext |
| RArṇ, 13, 25.1 |
| śarīrārthaṃ yadā bhakṣet guñjāmātraṃ vicakṣaṇaḥ / | Kontext |
| RArṇ, 14, 20.1 |
| mahākālīṃ pūjayitvā dhārayet satataṃ budhaḥ / | Kontext |
| RArṇ, 14, 48.1 |
| badarāsthipramāṇena kārayedguṭikāṃ budhaḥ / | Kontext |
| RArṇ, 15, 13.2 |
| tadbhasma melayet sūte samabhāge vicakṣaṇaḥ // | Kontext |
| RArṇ, 15, 15.1 |
| krāmaṇena samāyuktaṃ mūṣāmadhye vicakṣaṇaḥ / | Kontext |
| RArṇ, 15, 27.2 |
| samāṃśaṃ bhakṣaṇaṃ tasya piṣṭikāṃ kārayed budhaḥ // | Kontext |
| RArṇ, 15, 142.1 |
| same hemni samaṃ sūtaṃ piṣṭikāṃ kārayedbudhaḥ / | Kontext |
| RArṇ, 15, 143.1 |
| yāmatrayaṃ mardayitvā golakaṃ kārayed budhaḥ / | Kontext |
| RArṇ, 15, 149.0 |
| samahemni samaṃ sūtaṃ piṣṭikāṃ kārayed budhaḥ // | Kontext |
| RArṇ, 15, 154.1 |
| samena hemnā saṃyuktāṃ piṣṭikāṃ kārayed budhaḥ / | Kontext |
| RArṇ, 15, 165.2 |
| saindhavaṃ dviguṇaṃ dattvā mardayitvā vicakṣaṇaḥ // | Kontext |
| RArṇ, 15, 194.1 |
| tailaṃ saindhavasaṃyuktaṃ mardayet tadvicakṣaṇaḥ / | Kontext |
| RArṇ, 16, 81.1 |
| prāguktavālukāyantre tailaṃ dattvā vicakṣaṇaḥ / | Kontext |
| RArṇ, 16, 86.2 |
| gandhakaṃ pānamālepaṃ kaṅkuṣṭhaṃ bhakṣayed budhaḥ // | Kontext |
| RArṇ, 17, 56.2 |
| ṣaḍguṇena tu nāgena śodhayitvā tato budhaḥ // | Kontext |
| RArṇ, 17, 111.2 |
| niṣekaḥ śasyate'tyarthaṃ kanakasya vicakṣaṇaiḥ // | Kontext |
| RArṇ, 17, 139.1 |
| nāgāsthibhasmakalkena mūṣāṃ liptvā vicakṣaṇaḥ / | Kontext |
| RArṇ, 17, 140.1 |
| tatastanmṛdubhirghoṭaiḥ samprasārya vicakṣaṇaḥ / | Kontext |
| RArṇ, 17, 141.1 |
| sāmudradhātukalkena lepayitvā vicakṣaṇaḥ / | Kontext |
| RArṇ, 17, 142.1 |
| tāvatpacet paceddhīmān yāvannirmalatāṃ vrajet / | Kontext |
| RArṇ, 17, 144.2 |
| taptaṃ tapanatastatra lavaṇe prakṣiped budhaḥ // | Kontext |
| RArṇ, 17, 145.2 |
| karṣakeṇa tu saṃśodhya bhūyo bhūyo vicakṣaṇaḥ // | Kontext |
| RArṇ, 17, 156.2 |
| bījasaṃyuktamāvartya sthāpayenmatimān sadā // | Kontext |
| RArṇ, 4, 29.2 |
| haṃsapākaḥ sa vijñāto yantratantrārthakovidaiḥ // | Kontext |
| RArṇ, 4, 48.1 |
| tasyāṃ vinyasya mūṣāyāṃ dravyam āvartayed budhaḥ / | Kontext |
| RArṇ, 7, 33.1 |
| rasakaṃ cūrṇayitvā tu baddhvā vastre vicakṣaṇaḥ / | Kontext |
| RArṇ, 7, 74.2 |
| kuṣmāṇḍe tu śataṃ vārān tālakaṃ svedayedbudhaḥ // | Kontext |
| RArṇ, 7, 76.2 |
| dravaiḥ punarnavodbhūtaiḥ saptāhaṃ mardayed budhaḥ // | Kontext |
| RājNigh, 13, 150.2 |
| tannīlaṃ yadi nīlagandhikamiti jñeyaṃ caturdhā budhair māṇikyaṃ kaṣagharṣaṇe 'pyavikalaṃ rāgeṇa jātyaṃ jaguḥ // | Kontext |
| RājNigh, 13, 177.2 |
| yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat // | Kontext |
| RājNigh, 13, 188.2 |
| gharṣe'pyahīnakāntiṃ gomedaṃ taṃ budhā vidur jātyam // | Kontext |
| RājNigh, 13, 189.2 |
| vicchāyaṃ śarkarāgāraṃ gomedaṃ vibudhas tyajet // | Kontext |
| RājNigh, 13, 192.2 |
| yadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam // | Kontext |
| RājNigh, 13, 199.2 |
| nānāvarṇaguṇāḍhyā vijñeyāḥ sphaṭikajātayaḥ prājñaiḥ // | Kontext |
| RājNigh, 13, 208.2 |
| yadvikrāntiṃ dhatte tadvaikrāntaṃ budhairidaṃ kathitam // | Kontext |
| RājNigh, 13, 217.2 |
| yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ // | Kontext |
| RājNigh, 13, 219.2 |
| avadhārya vargam imam ādyavaidyakapraguṇaprayogakuśalo bhaved budhaḥ // | Kontext |
| RājNigh, 13, 219.2 |
| avadhārya vargam imam ādyavaidyakapraguṇaprayogakuśalo bhaved budhaḥ // | Kontext |
| RCint, 2, 10.0 |
| kūrmayantre rase gandhaṃ ṣaḍguṇaṃ jārayedbudhaḥ ityanye // | Kontext |
| RCint, 2, 19.2 |
| yathecchamacchaiḥ sumanovicārair vicakṣaṇāḥ pallavayantu bhūyaḥ // | Kontext |
| RCint, 3, 23.1 |
| yantrapramāṇaṃ vadanādgurorjñeyaṃ vicakṣaṇaiḥ / | Kontext |
| RCint, 3, 27.3 |
| tiryaṅmukhaṃ dvayoḥ kṛtvā tanmukhaṃ rodhayet sudhīḥ // | Kontext |
| RCint, 3, 175.2 |
| tata ānīya nagare vikrīṇīta vicakṣaṇaḥ // | Kontext |
| RCint, 3, 189.2 |
| kṣetrīkṛtanijadehaḥ kurvīta rasāyanaṃ matimān // | Kontext |
| RCint, 3, 190.1 |
| mṛtābhraṃ bhakṣayenmāsam ekam ādau vicakṣaṇaḥ / | Kontext |
| RCint, 3, 216.2 |
| kuṅkumālepanaṃ varjyaṃ na svapetkuśalaḥ kṣitau // | Kontext |
| RCint, 3, 222.2 |
| sauvarcalasamopetaṃ rasājīrṇī pibed budhaḥ // | Kontext |
| RCint, 3, 225.1 |
| niṣiddhavarjaṃ matimānvicitrarasabhojanaṃ kuryāt / | Kontext |
| RCint, 5, 8.1 |
| paścācca pātayetprājño jale traiphalasambhave / | Kontext |
| RCint, 6, 48.1 |
| vaṅgaṃ kharparake kṛtvā cullyāṃ saṃsthāpayet sudhīḥ / | Kontext |
| RCint, 6, 60.2 |
| gharme dhṛtvoruvūkasya patrairācchādayed budhaḥ // | Kontext |
| RCint, 7, 42.3 |
| viṣavegaṃ tadottīrṇaṃ jānīyātkuśalo bhiṣak // | Kontext |
| RCint, 7, 59.1 |
| maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayetsudhīḥ / | Kontext |
| RCint, 7, 90.1 |
| sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ / | Kontext |
| RCint, 7, 113.1 |
| taddravairdolikāyantre divasaṃ pācayet sudhīḥ / | Kontext |
| RCint, 8, 4.1 |
| mātrāvṛddhiḥ kāryā tulyāyāmupakṛtau kramādviduṣā / | Kontext |
| RCint, 8, 70.1 |
| triphalārdrakabhṛṅgāṇāṃ keśarājasya buddhimān / | Kontext |
| RCint, 8, 72.2 |
| aṣṭabhāgāvaśiṣṭe tu rase tasyāḥ paced budhaḥ // | Kontext |
| RCint, 8, 111.1 |
| tatra caturtho bhāgaḥ śeṣo nipuṇaiḥ prayatnato grāhyaḥ / | Kontext |
| RCint, 8, 126.2 |
| kuśalādhmāpitabhastrānavaratamuktena pavanena // | Kontext |
| RCint, 8, 129.2 |
| galati yathāyathamagre tathaiva mṛdu vardhayennipuṇaḥ // | Kontext |
| RCint, 8, 140.2 |
| kāṣṭhakarīṣatuṣais tat saṃchādyāharniśaṃ dahetprājñaḥ // | Kontext |
| RCint, 8, 277.2 |
| ūrdhvaṃ payo'gnim adhare vinidhāya dhīrāḥ siddhīḥ samagramatulāḥ svakare kurudhvam // | Kontext |
| RCūM, 10, 110.1 |
| naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ / | Kontext |
| RCūM, 11, 1.2 |
| uktā budhairuparasāśca rasāyanāste tairbaddhapāradavaro na rasāyanaḥ syāt // | Kontext |
| RCūM, 4, 85.2 |
| vidvadbhirnirjitaḥ sūto naṣṭapiṣṭaḥ sa ucyate // | Kontext |
| RCūM, 4, 90.2 |
| grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ // | Kontext |
| RCūM, 5, 62.2 |
| cipiṭāṃ ca tale proktaṃ grastayantraṃ manīṣibhiḥ // | Kontext |
| RCūM, 5, 87.2 |
| svedanaṃ yantramityetatprāhuranye manīṣiṇaḥ // | Kontext |
| RCūM, 5, 94.2 |
| niruddhaṃ vipacetprājño nālikāyantramīritam // | Kontext |
| RCūM, 5, 162.2 |
| puṭaṃ vijñāya dātavyamūhāpohavicakṣaṇaiḥ // | Kontext |
| RCūM, 9, 3.1 |
| rasaprayogakuśalaiḥ kīrtitāḥ pañcamṛttikāḥ / | Kontext |
| RHT, 14, 9.1 |
| evaṃ nigṛhya dhūmaṃ sudhiyā rasamāraṇaṃ kāryam / | Kontext |
| RHT, 18, 24.2 |
| piṣṭistambhādividhiṃ prakāśyamānaṃ budhāḥ śṛṇuta // | Kontext |
| RHT, 18, 76.1 |
| evaṃ vedhavidhānaṃ śāstravidhijñena karmakuśalena / | Kontext |
| RHT, 18, 76.2 |
| jñātvā gurūpadeśaṃ kartavyaṃ karmanipuṇena // | Kontext |
| RKDh, 1, 1, 36.2 |
| anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet // | Kontext |
| RKDh, 1, 1, 40.2 |
| svāṅgaśītaṃ tato jñātvā rasatantravicakṣaṇaḥ // | Kontext |
| RKDh, 1, 1, 42.1 |
| etad budhaiḥ samākhyātaṃ yantraṃ pātālasaṃjñakam / | Kontext |
| RKDh, 1, 1, 50.1 |
| ekāṃ tu nāḍikāṃ prājño yatnataḥ kuṇḍalīkṛtām / | Kontext |
| RKDh, 1, 1, 101.2 |
| pālikā yantramuddiṣṭaṃ rasatantravicakṣaṇaiḥ // | Kontext |
| RKDh, 1, 1, 127.2 |
| svedanīyantramityanye prāhuścedaṃ manīṣiṇaḥ // | Kontext |
| RKDh, 1, 1, 151.2 |
| pātraṃ nirmāpayed yuktyā dakṣatantravicakṣaṇaḥ // | Kontext |
| RKDh, 1, 1, 156.1 |
| nirmātuṃ kṛtrimaṃ mlecchaṃ rasatantravicakṣaṇaiḥ / | Kontext |
| RKDh, 1, 1, 219.1 |
| tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayed budhaḥ / | Kontext |
| RMañj, 1, 12.1 |
| sarvaśāstrārthatattvajñaḥ kuśalo rasakarmaṇi / | Kontext |
| RMañj, 1, 27.2 |
| uddhṛtya cāranālena mṛdbhāṇḍe kṣālayet sudhīḥ // | Kontext |
| RMañj, 2, 10.3 |
| dvātriṃśat ṣoḍaśāṃśena jārayet kanakaṃ budhaḥ // | Kontext |
| RMañj, 2, 25.2 |
| pūrayet sikatāpurair galaṃ matimān bhiṣak // | Kontext |
| RMañj, 2, 35.2 |
| rasatulyaṃ gandhakaṃ ca mardayet kuśalo bhiṣak // | Kontext |
| RMañj, 2, 52.2 |
| dṛśyate'sau tadā jñeyo mūrchitaḥ sutarāṃ budhaiḥ // | Kontext |
| RMañj, 3, 33.2 |
| hitaṃ tadbhasma saṃyojyaṃ vajrasthāne vicakṣaṇaiḥ // | Kontext |
| RMañj, 3, 42.3 |
| bhāvayedaṣṭayāmaṃ taddhānyābhraṃ kārayet sudhīḥ // | Kontext |
| RMañj, 3, 60.2 |
| sattvasevī vayaḥstambhaṃ kṛtaśuddhirlabhetsudhīḥ // | Kontext |
| RMañj, 3, 66.1 |
| sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ / | Kontext |
| RMañj, 3, 88.1 |
| taddravair dolakāyantre divasaṃ pācayet sudhīḥ / | Kontext |
| RMañj, 6, 16.1 |
| pippalīdaśakairvāpi madhunā lehayed budhaḥ / | Kontext |
| RMañj, 6, 68.1 |
| samaṃ tanmardayettālamūlīnīrais tryahaṃ budhaḥ / | Kontext |
| RMañj, 6, 159.1 |
| agnimanthaṃ vacāṃ kuryāt sūtatulyām imāṃ sudhīḥ / | Kontext |
| RPSudh, 1, 58.1 |
| adhastādrasayaṃtrasya tīvrāgniṃ jvālayedbudhaḥ / | Kontext |
| RPSudh, 1, 106.2 |
| jātaṃ tutthasamaṃ nīlaṃ kalkaṃ tatprocyate budhaiḥ // | Kontext |
| RPSudh, 10, 50.3 |
| tadvālukāpuṭaṃ samyagucyate śāstrakovidaiḥ // | Kontext |
| RPSudh, 2, 36.1 |
| vajrasatvaṃ tathā sūtaṃ samāṃśaṃ kārayed budhaḥ / | Kontext |
| RPSudh, 2, 79.2 |
| lāvakākhyaiḥ sumatimān śobhanaḥ sūryakāntivat / | Kontext |
| RPSudh, 2, 80.2 |
| cāṃgerīsvarasenaiva piṣṭikāṃ kārayed budhaḥ // | Kontext |
| RPSudh, 2, 83.1 |
| devadārubhavenāpi pācayenmatimān bhiṣak / | Kontext |
| RPSudh, 2, 95.1 |
| triphalākvāthamadhye tu triyāmaṃ svedayetsudhīḥ / | Kontext |
| RPSudh, 4, 6.2 |
| dṛśyate khanijaṃ prājñaistaccaturdaśavarṇakam // | Kontext |
| RPSudh, 4, 19.3 |
| dehaṃ lohaṃ ca matimān sudhanī sādhayedidam // | Kontext |
| RPSudh, 4, 25.1 |
| tārācca ṣaḍguṇaṃ nāgaṃ dhmāpayedyatnataḥ sudhīḥ / | Kontext |
| RPSudh, 4, 35.2 |
| nepāladeśajād anyanmlecchaṃ tatkathitaṃ budhaiḥ // | Kontext |
| RPSudh, 4, 41.0 |
| cūrṇaṃ kajjalasaṃkāśaṃ kārayenmatimān bhiṣak // | Kontext |
| RPSudh, 4, 77.1 |
| nirutthaṃ lohajaṃ bhasma sevetātra pumānsudhīḥ / | Kontext |
| RPSudh, 4, 98.2 |
| puṭena vipaced dhīmān vārāheṇa kharāgninā / | Kontext |
| RPSudh, 4, 101.2 |
| nāgasya māraṇaṃ proktaṃ bahudhā bahubhirbudhaiḥ // | Kontext |
| RPSudh, 4, 114.2 |
| tadeva viḍalohākhyaṃ vidvadbhiḥ samudāhṛtam // | Kontext |
| RPSudh, 5, 26.1 |
| mṛtaṃ vajrābhrakaṃ samyak sevanīyaṃ sadā budhaiḥ / | Kontext |
| RPSudh, 5, 31.1 |
| khalve piṣṭvā tu matimān sūkṣmacūrṇaṃ tu kārayet / | Kontext |
| RPSudh, 5, 34.1 |
| varākaṣāyairmatimān tathā kuru bhiṣagvara / | Kontext |
| RPSudh, 5, 35.1 |
| saṃśuṣkaṃ bhakṣayedvidvān sarvarogaharaṃ param / | Kontext |
| RPSudh, 5, 39.1 |
| dhānyābhrakena tulyena mardayenmatimānbhiṣak / | Kontext |
| RPSudh, 5, 88.1 |
| indragopasamaṃ satvamadhaḥsthaṃ grāhayetsudhīḥ / | Kontext |
| RPSudh, 5, 118.2 |
| noditaṃ māraṇaṃ tasya satvapātanakaṃ budhaiḥ // | Kontext |
| RPSudh, 6, 56.2 |
| tat kṛṣṇapītaṃ bhavatīva recanaṃ tṛtīyamāhurvibudhā bhiṣagvarāḥ // | Kontext |
| RPSudh, 6, 72.2 |
| śreṣṭhā saiva budhaiḥ proktā ṭaṅkabhārā hi madhyamā // | Kontext |
| RPSudh, 7, 22.1 |
| śvetādikaṃ varṇacatuṣṭayaṃ hi sarveṣu ratneṣu ca kathyate budhaiḥ / | Kontext |
| RRÅ, R.kh., 1, 26.1 |
| avijñātyā ca śāstrārthaṃ prayogakuśalo bhiṣak / | Kontext |
| RRÅ, R.kh., 2, 9.1 |
| uddhṛtyoṣṇāranālena mṛdbhāṇḍe kṣālayetsudhīḥ / | Kontext |
| RRÅ, R.kh., 6, 8.1 |
| bhāvayedaṣṭayāmaṃ taddhānyābhraṃ kārayetsudhīḥ / | Kontext |
| RRÅ, R.kh., 7, 32.1 |
| kulatthasya paceddroṇe vāridroṇena buddhimān / | Kontext |
| RRÅ, R.kh., 7, 41.1 |
| tataḥ paścāttu taddrāvairdolāyantre dinaṃ sudhīḥ / | Kontext |
| RRÅ, R.kh., 8, 32.2 |
| aśuddhamamṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ // | Kontext |
| RRÅ, R.kh., 8, 62.2 |
| kṣiptvā hyadho'rdhabhāgena deyā piṣṭāmlakairbudhaḥ // | Kontext |
| RRÅ, V.kh., 1, 14.1 |
| sarvāmnāyaviśeṣajñaḥ kuśalo rasakarmaṇi / | Kontext |
| RRÅ, V.kh., 1, 23.2 |
| kartavyaṃ sādhanaṃ tatra rasarājasya dhīmatā // | Kontext |
| RRÅ, V.kh., 1, 76.1 |
| samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ / | Kontext |
| RRÅ, V.kh., 1, 76.2 |
| mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ // | Kontext |
| RRÅ, V.kh., 11, 36.2 |
| aṣṭamāṃśam avaśiṣyate tadā śuddhasūta iti kathyate budhaiḥ // | Kontext |
| RRÅ, V.kh., 13, 103.1 |
| taddravaṃ tāmrapātrastham abhiṣekaṃ vidur budhāḥ / | Kontext |
| RRÅ, V.kh., 14, 1.2 |
| vijñāya yastu matimān sa tu vārtikendraścaṃdrārkavedhavidhinā kanakaṃ karoti // | Kontext |
| RRÅ, V.kh., 14, 88.1 |
| saptaśṛṅkhalikāyogātsāritaṃ jārayed budhaḥ / | Kontext |
| RRÅ, V.kh., 16, 121.2 |
| dṛṣṭvānubhūya sakalaṃ sukhasādhyayogaiḥ samyak suvarṇakaraṇaṃ gaditaṃ sudhīnām // | Kontext |
| RRÅ, V.kh., 17, 73.2 |
| tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat // | Kontext |
| RRÅ, V.kh., 19, 140.2 |
| tatsarvaṃ dhanavardhanaṃ nigaditaṃ kvacid bhūpānāṃ viduṣāṃ mahāmatimatāṃ vidvān bhavet pālanaiḥ // | Kontext |
| RRÅ, V.kh., 19, 140.2 |
| tatsarvaṃ dhanavardhanaṃ nigaditaṃ kvacid bhūpānāṃ viduṣāṃ mahāmatimatāṃ vidvān bhavet pālanaiḥ // | Kontext |
| RRÅ, V.kh., 20, 41.2 |
| ṭaṃkaṇena tu saṃyojya vaṭikāṃ kārayed budhaḥ / | Kontext |
| RRÅ, V.kh., 3, 70.1 |
| kṣiptvā tasya mukhaṃ ruddhvā svacchavastreṇa buddhimān / | Kontext |
| RRÅ, V.kh., 4, 72.2 |
| kartavyaṃ pūrvavatprājñaistāmādāya vimardayet // | Kontext |
| RRÅ, V.kh., 4, 117.1 |
| siddhacūrṇena saṃyuktaṃ kartavyaṃ vidhinā budhaiḥ / | Kontext |
| RRÅ, V.kh., 4, 140.2 |
| kartavyaṃ pūrvavatprājñaistamādāya vimardayet // | Kontext |
| RRÅ, V.kh., 5, 29.1 |
| punarvedhyaṃ punaḥ secyaṃ ṣoḍaśāṃśena buddhimān / | Kontext |
| RRÅ, V.kh., 6, 76.1 |
| cakrayantramidaṃ proktaṃ sarvaśāstrārthakovidaiḥ / | Kontext |
| RRS, 10, 64.2 |
| puṭaṃ vijñāya dātavyam ūhāpohavicakṣaṇaiḥ // | Kontext |
| RRS, 11, 26.1 |
| tasmāt sūtavidhānārthaṃ sahāyairnipuṇairyutaḥ / | Kontext |
| RRS, 11, 99.2 |
| kokilākṣasya cūrṇaṃ ca pāradaṃ mardayed budhaḥ // | Kontext |
| RRS, 2, 118.2 |
| naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ // | Kontext |
| RRS, 3, 109.2 |
| ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ lakṣayedbudhaḥ // | Kontext |
| RRS, 5, 30.2 |
| aśuddhaṃ na mṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ // | Kontext |
| RRS, 5, 94.1 |
| kṣetraṃ jñātvā grahītavyaṃ tatprayatnena dhīmatā / | Kontext |
| RRS, 8, 66.2 |
| vidvadbhirnirjitaḥ sūto naṣṭapiṣṭiḥ sa ucyate // | Kontext |
| RRS, 8, 70.2 |
| grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ // | Kontext |
| RRS, 8, 89.2 |
| vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ // | Kontext |
| RRS, 9, 9.1 |
| athordhvabhājane liptasthāpitasya jale sudhīḥ / | Kontext |
| RRS, 9, 65.2 |
| cipiṭāṃ ca tale proktaṃ grastayantraṃ manīṣibhiḥ / | Kontext |
| RRS, 9, 75.2 |
| svedanīyantramityanye prāhuścedaṃ manīṣiṇaḥ // | Kontext |
| RSK, 1, 8.2 |
| tata ūno'dhiko vāpi na saṃskāryo raso budhaiḥ // | Kontext |
| RSK, 1, 25.1 |
| hastavatpiṇḍamānaṃ tu hyādau prajvālayetsudhīḥ / | Kontext |
| RSK, 2, 17.2 |
| dehasya nāśanaṃ doṣā ityaṣṭau kathitā budhaiḥ // | Kontext |
| RSK, 2, 38.1 |
| muṇḍādisarvalohāni tāmravacchodhayet sudhīḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 1.2 |
| dhātavaḥ sapta vijñeyāstatastān śodhayedbudhaḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 24.1 |
| tālakasya prakāreṇa tārapatrāṇi buddhimān / | Kontext |
| ŚdhSaṃh, 2, 11, 28.2 |
| sūkṣmāṇi tāmrapatrāṇi kṛtvā saṃsvedayedbudhaḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 50.1 |
| gharme dhṛtvā rubūkasya patrairācchādayedbudhaḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 84.2 |
| maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayet sudhīḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 94.2 |
| nikṣipyātyuṣṇapānīye yāmaikaṃ sthāpayetsudhīḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 95.2 |
| sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 104.2 |
| iti kṣāradvayaṃ dhīmānyuktakāryeṣu yojayet // | Kontext |
| ŚdhSaṃh, 2, 12, 2.2 |
| budhaistasyeti nāmāni jñeyāni rasakarmasu // | Kontext |
| ŚdhSaṃh, 2, 12, 11.1 |
| adhaḥ sthālīṃ tato mudrāṃ dadyāddṛḍhatarāṃ budhaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 28.2 |
| evaṃ punaḥ punargandhaṃ ṣaḍguṇaṃ jārayedbudhaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 37.1 |
| taṃ golaṃ saṃdhayet samyaṅmṛnmūṣāsaṃpuṭe sudhīḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 40.1 |
| dhṛtvā taṃ golakaṃ prājño mṛnmūṣāsaṃpuṭe'dhike / | Kontext |
| ŚdhSaṃh, 2, 12, 58.1 |
| māṣonmitāṃ guṭīṃ kṛtvā dadyātsarvajvare budhaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 98.2 |
| pacedbhūdharayantreṇa vāsaratritayaṃ budhaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 253.2 |
| agnimanthaṃ vacāṃ kuryāt sūtatulyān imān sudhīḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 278.2 |
| madhye dhānyakuśūlasya tridinaṃ dhārayedbudhaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 292.1 |
| gomūtraṃ ca pradātavyaṃ nūtanaṃ pratyahaṃ budhaiḥ / | Kontext |